Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha
View full book text
________________
शतक ६.-उद्देशक
.
भगवत्स्थमस्वामिप्रणीत भगवतीसत्रं,
३३१
इत्यादि अमिलाप वडे [ 'आऊ तेऊ वणस्सइ ' त्ति ] अप्काय, तेजस्काय अने वनस्पतिकाय-ए बधो कहवा, क्या कहेवा ? तो कह छे के, अकाय वगरेनी हयाती
'कापुवरिमि' त्ति ] पांच कल्पोनी : उपर रहेनारा कलोनां सूत्रोमां तथा ['कम्हाईसु' ति] पहेला व हवाएला कृष्णराजिना सूत्रमा, अने अहीं ब्रह्मलोकनी उपरनां स्थनोमां पाणी अने वनस्पतिनो निषेध जाणवो, कारण के, जे स्थानो पाणीने अने वायुने आधारे-आशरे-रहेलां छे तेओनी नीचे लागलो ज वायु छ अने जे स्थानो आकाशने आधारे रहेला छे ते स्थानोनी नीचे पाएं आकाश छे माटे त्या पाणी. अने वनस्पति संभवतां नथी तथा त्यां अग्नि पण नथी-होतो, कारण के, अग्निनु पोतार्नु तो त्यां स्थान नथी...
आयुष्यनो बन्ध.
१५. प्र० केहविहे गं भंते ! आउयबंधए पन्नत्ते ? १५. प्र०---हे भगवन् ! आयुष्यनो बंध केटला प्रकारनो
कह्यो छे ? १५. उ०-गोयमा ! छब्बिहे आउयवधे पन्नत्ते, तं जहाः- १५. उ०-हे गौतम ! आयुप्यनो बंध छ प्रकारनो व ह्यो जातिनामनिहत्ताउए, गतिनामनिहत्ताउए, ठितिनामनिहत्ताउए, छे, ते जेमके, १ जातिनामनिधतायु, २ गतिनामनिधत्त यु, ओगाहणानामनिहत्ताउए, पएसनामनिहत्ताउए, अणुभागनाम- ३ स्थितिनामनिधत्तायु, ४ अवगाहनानामनिधत्तायु, ५ प्रदेश नामनिहत्ताउए; दंडओ जाव-वेमाणियाणं.
निधत्तायु अने ६ अनुभागनामनिधत्तायु, यावत् वैमानिको सुधी
दंडक कहतो. १६. प्र०-जीवाणं भंते ! किं जाईनाम निहत्ता, जाव- १६. प्र०-हे भगवन् ! शुं जीवो जातिनामनिधत्त छे यावत् अणुभागनामनिहत्ता ?
अनुभागनामनिधत्त छे ? १६. उ०-गोयमा ! जातिनामनिहत्ता वि, जाव-अणुभा- १६. उ० - हे गौतम ! जातिनामनिधत्त पण छे यावत् अगनामनिहत्ता वि; दंडओ जाव-वेमाणियाणं.
नुभागनामनिधत्त पण छे, आ दंडक यावत् वैमानिक सुधी कहको. १७. प्र०-जीवा णं भंते ! किं जांतिनामनिहत्ताउया, १७. प्र०—हे भगवन् !'शुं जीवो जातिनामनिधत्तायुष छे जाव-अणुभागनामनिहत्ताउया ?
. यावत् अनुभागनामनिधतायुप छे ? १७. उ०-गोयमा । जाइनामनिहत्ताउया वि. जाव- १७. उ०-हे गौतम! जातिनामनिधतायुष पण छे यावत् अणुभागनामनिहत्ताउया वि; दंडओ जाव-वेमाणियाणं; एवं एए अनुभागनामनिधत्तायुष पण छे, आ दंडक यावत् वैमानिको दुवालस दंडगा भाणियया.
सुधी कहेवो, ए बार दंडक आ प्रमाणे कहेवा:१८.प्र०-जीवाणं भंते! किं १ जातिनामनिहत्ता,रेजाइनाम- १८. प्र०-हे भगवन् ! जीवो शुं १ जानिनामनिधत्त छ, निहत्ताउया; जीवा णं मंते! किं ३ जाइनामनिउत्ता, ४ जातिनाम- २ जातिनामनिधत्तायुष्क- छे, ३ जातिनामनियुक्त छे, ४ जातिनिउत्ताउया; ५ जाइगोय.नहत्ता, ६ जाइगोयनिहत्ताउया ७ जाति- नामनियुक्तायुप्फ छे, ५ जातिगोत्रनिधत्त छे ६ जातिगोत्रनिधगोयनिउत्ता, ८ जाइगोयनिउत्ताउया; ९ जाइणाम गोयनिहता, तायुष्क छे ७ जातिगोत्रनियुक्त छे, ८ जातिगोत्रनियुक्तायुष्फ छे, १० जाड़गामगोयनिह ताउया; ११ जाइनामगोयनिउत्ता, जीवाणं ९ जातिनामगोत्रनिधत्त छे, १० जातिनामगोत्रनिधत्तायुप्फ छे, भंते ! किं १२ जाइनामगोयनि उत्ताउया; जाव- अणुभागनाम- ११ जातिनामगोत्रनियुक्त छे के १२ जातिनामगोत्रनियुक्तायुष्क छे गोयनिउत्ताउया ?
यावत्-अनुभागनामगोत्रनियुक्तायुष्क छ ? १८. उ.-.-.-गोयमा ! जाइनामगोयनिउत्ताउया वि, जाव- १८. उ०-गौतम ! जातिनामगोत्रनियुक्तायुष्क पण छे, अणुभागनामगोयनिउत्ताउया वि; दंडओ जाय-माणियाणं. यायतु अनुभागनामगोत्रनियुक्तायुक पण छे, यावत् वैमानिक सुधी
दंडक कहेवो..
१. मूलच्छा या:-कतिविधो भगान् ! आयुर्वन्धकः प्रशप्तः ? गौतम ! पइविध आयुर्वन्धः प्राप्तः, तद्यथाः-जातिनामनिधत्ताऽऽयुः, गतिनामनिधत्त युः, स्थिति नामनिधत्तायुः, अवगहनानामनिधतायुः, प्रदेशनामनिधत्तायुः, अनुभ-गनामनिधतायुः; द०३को यावत्-वैमानिकानाम्. जीवा भगवन् ! किं जातिनामनिधत्तः, यावत्-अनुभ गनामनिधत्ताः ? गातम ! जातिनामनिधताः अपे, यावत्-अनुभागनामनिधत्ता अपि; दण्डको यावत्-वैमानिकानाम् . जीवा भगवन् ! कि जातिनामनिधत्ताऽऽयुप्कः, गवत् अनुभागनामनिधत्ताऽऽयुधकाः ? गौतम | जातिनामनिपत्ताऽऽयुष्का अपि, यावत्अनुभ गनामनिधत्तायुष्का अपि; दण्डको यावत् वैमानिकान'म ; एवम् एते द्वादश द०का भणितव्याः. जीवा भग-न् ! कि जातिनामनिधत्ताः, जातिमामनिधत्तायुकः, जीवा भगवन् ! कि जातिनामनियुकः, जातिनामनियुक्तायुष्काः; जातिगोत्रनिधत्ताः, जातिगोत्र निधत्तायुष्काः; जातिग'चनियुक्ताः, जातिगंत्रनियुक्तायुष्काः, जातिनामगोत्रनिधत्ताः, जातिनामगोत्रनिवत्तायुष्का; जतिनामगेत्र नेयुक्ताः, जीया भगवन् । किं जाति नाम गोत्र नियुक्तायुष्काः, यावत् - अनुभागनाम गोत्रनियुक्तायुष्काः ? गैतम ! जातिनामगोत्र नियुकायुष्का अपि, यावत्-अनुभगनाम गोत्र नियुक्तायुका अ.पे; दण्डको यावत्वैमानिकानाम्:-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a519e7bac8175978e49d83ed83fe73b40cbda5921da19d17799f098aa854f568.jpg)
Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358