Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha

View full book text
Previous | Next

Page 353
________________ शतक ६.-उद्देशक १०. अन्यतोथिंको.-कोलास्थिकमात्र.-निष्पावमात्र.-कलममात्र.-माषमात्र.-मुद्गमात्र,-यूकामात्र.-लिक्षामात्र.-भगवान् महावीरनुं प्ररूपण.-देवतुं अने गंधनां सूक्ष्मतम पुद्गलोर्नु उदाहरण.-जीव ए चैतन्य छ ? के चतन्य ए जीय छे ।-बन्ने परस्पर एकरूप हे.- वैमानिको सुधी ए जातनो विचार-जीवे छे ए जीव छे ? के जीव छे त जीवे छ ?-जीवे छे ते तो जीव ज छ अने जीव तो जीवे पण अने न पण जीवे-प्राण धारण करे. सिद्धजीव.-वैमानिको सुधी ए विचार.नरयिक अने भवसिद्धिक.-वधा जीवो एकांत दुःसने वेदे छे-एको अन्यतीथिकमत.-भगवान् महावीरनुं प्ररूपण-कोइ जीवो कांत दुःखने, कोइ एकांत सुखने अने कोइ सुखदुःखमिश्र वेदनाने वेदे छे. ते ते जीवोनों नामग्राह निर्देश.-नरयिक अने तना आहारपुद्गलो.- ए प्रमागे यावत्-वैमानिक.केवली आदानो-मंद्रियो-द्वारा जाणे-जूए ?-ना.-केयलिनुं अमित शान.-निर्वृत दर्शन -संग्रहगाथा -षष्ठ शतक समाप्त. १.प्र०—अन्नउस्थिया णं भंते ! एवं आइक्खंति, जाव- १. प्र०-हे भगवन् ! अन्यतीथिको ए प्रमाणे कहे छे यावत् परूवात जावंतिया राय गहे नयरे जीवा, एवइयाणं जीवाणं प्ररूपे छे, के राजगृहनगरमा जेंटला जीवो छे, एटला जीवाने कोई नो चकिया के इ सुहं वा, दुहं वा; जाव-कोलढिगमायमवि, बारना ठळीया जेटलु पण, वाल जेटलं पण, कलाय के चोखा जेटलं निप्प वमायमवि, कल(म)मायमवि, मासमायमवि, मुग्गमायमधि, पण, अडद जेटलं पण, मग जेटलं पण,जू जेटलं पण अने लीख जेटलु जयामायमवि, लिक्खामायमवि अभिनिवत्ता उवदंसित्तए-से पण सुख या दुःख काढीने देखाडवा समर्थ नथी, हे भगवन् ! कहमेयं भंते ! एवं ए ते केवी रीते एम होइ शके ? १.८०-गोयगा! जनं ते अन्नउत्थिए एवं आइक्खइ, १. उ०—हे गौतम! ते अन्यतीर्थको जे ए प्रमाणे कहे छे, जाव-मिच्छं ते एवं आहिंसु, अहं पुण गोयमा ! एवं आइक्खामि, यावत् प्ररूपे छे ते ए प्रमाणे मिथ्या, खाटुं कहे छे, हे गैःतम! हुं जाव-परूवेमि सदलोए वियणं सबजविाणं णो चकिया, के वळी आ प्रमाणे कहुं छं यावत् प्ररूपुंछु के सर्व लोकमां पण सर्वए: सुहं वा, तं चेव, जाव- उवदसित्तए. जीवोने कोइ सुख वा दुःख ते ज यावत् काढीने दर्शाववा समर्थ नथी. २. प्र०-से केणटेणं ! २. प्र०-(हे भगवन् !) ते शा हेतुथी ? २. उ०-गोयमा ! अयं न जंबुद्दीवे दीवे, जाव-विसेसा- २: उ०—हे गौतम ! आ जंबूदीप नामनों द्वीप यावत् परिहिया परिवखवेण पन्नत्ता; देवे णं महिडीए, जाव-महाणुभागे क्षेपवडे विशेषाधिक कह्यो छे, महर्धिक यावत् महानुभावबाळे देव एगं महं, सविलेवणं, गंधस मुग्गगं, गहाय तं अवद्दालेति, तं एक, मोटो, विलपनवाळा गंधवाळा द्रव्यना डाबडा लइने उघाडे अवद्दालेता जाव-इणामेव कटु केवलकप्पं जबुद्दीवं दीवं तिहिं अने तेने उघाडी यावत् 'आ जाउं छु' एम कही संपूर्ण जंबूद्वीपने अच्छरानिवाएहिं तिसत्तखुत्तो अणुपरियहित्ता णं हव्वं आगच्छेज्जा, त्रण चपटीवडे २१ बार फरी शीघ्र पाछा आवे, हे गोतम ! ते ." १. मूलच्छायाः -अन्ययूथिका भगवन् !.एम् आख्यान्ति, यावत्-प्ररूपयन्ति यावन्तो राजगृहे नगरे जीवाः, एतावतां जीवानां न शक्नुयात् कोऽपि सुखं वा, दुःखं वा; यावत्-कुवल स्थिकमात्रमपि, निष्पावमात्रमपि, कलाय लम)मात्रमपि, माषमात्रमपि, मुद्गमात्रमपि, यूकामात्रमपि, लिक्षामात्रमपि अभिनिर्वृत्य उपदर्शयितुम्-तत् कथमेतद् भगवन् ! एवम् ? गौतम ! यत् ते अन्ययूथिका एवम् आख्यान्ति, यावत्-मिथ्या ते एवम् आहुः, अहं 'पुनौतम ! एवम् आख्यामि, यावत्-प्ररूपयामि सर्वलोकेऽपि च सर्वजीवानां न शक्नुयात् , कोऽपि सुखं वा, तच्चव, यावत्-उग्दर्शयितुम्. तत् केनाऽर्थेन ? गैतम-1 अयं जम्बूद्वीपो द्वीपः, यावत्-विशेषाऽधिकः परिक्षेपेण प्रज्ञप्तः, देवो महर्षिकः, यावत्-महानुभाग एक- महत् , सविलेपनम्', गन्धसमुद्गकं गृहीत्वा तम् अवदारयति, तम् अवदार्य, यावत्-इदमेवं कृत्वा केवलकल्पं जम्बूद्वीपं द्वीपं . त्रिभिश्चप्पुटिकानिपातैत्रिसप्तवारम् अनुपर्यट्य शीघ्रम् आगच्छेत् :-अनु. Jain Education international For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358