Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha

View full book text
Previous | Next

Page 355
________________ शतक ६.-उद्देशक १०. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. ३४५ ६.प्र०—जीवति भंते ! जीवे, जीवे जीवति ? ६.प्र०—हे भगवन् ! जीवे-प्राणघारण करे-ते जीव कहेवाय ? के जीव होय ते प्राणधारण करे? ६. उ०-गोयमा ! जीवति ताव नियमा जीवे, जीवे पुण ६. उ०-हे गौतम ! प्राणधारण करे ते नियमे जीव कहेवाय सिय जीवति, सिय नो जीवति. अने जे जीव होय ते प्राणधारण करे पण खरो अने न पण करे. ७. प्र०-जीवति भंते । नेरइए, नेरइए जीवति ? ७.प्र०--हे भगवन् ! प्राणधारण परे ते नैरयिक कहेवाय ? के नैरयिक होय ते प्राणघारण करे ? । . ७. उ0-गोयमा ! नेरइए ताव नियमा जीवति, जीवति पुण ७. उ०.हे गौतम! नैरयिक तो नियमे प्राण धारण करे सिय नेरइए, सिय अनेरइए; एवं दंडओणेयव्यो, जाव-वेमाणियाणं. अने प्राण धारण करनार तो नैरयिक पण होय अने अनैरयिक पण ... होय, ए प्रमाणे यावत् वैमानिक सुधी दंडक कहेवो. ८.प्र०-भवसिद्धिए णं भंते | नेरइए, नेरइए भवसिद्धिए? ८.प्र०—हे भगवन् ! भवसिद्धिक नैरयिक होय ? के नर यिक भवसिद्धिक होय ? . ८. उ०-गोयमा ! भवसिद्धिए सिय नेरइए, सिय अने- ८. उ०-हे गौतम ! भवसिद्धिक नैरयिक पण होय अने अरइए; नेरहए वि य सिय भवसिद्धीए, सिय अभवसिद्धीए; एवं नैरयिक पण होय तथा नैरयिक भवसिद्धिक पण होय अने अभवदंडओ, जाव-वेमाणियाणं. सिद्धिक पण होय. ए प्रमाणे यावत् वैमानिक सुधी दंडक कहेवो. २. जीवाधिकाराद एव इदमाह:-'जीवे णं भंते । जीवे? जीवे जीवे ?' इह एकेन जीवशब्देन जीव एव गृह्यते, द्वितीयेन च चैतन्यमित्यतः प्रश्नः. उत्तरं पुनः जीव-चैतन्ययोः परस्परेणाऽविनाभूतत्वाद जीवश्चैतन्यमेव, चैतन्यमपि जीव एव-इत्येवमर्थम् अवगन्तव्यम्. नारकादिषु पदेषु पुनर्जीवत्वम् अव्यभिचारि, जीवेषु तु नारकादित्वं व्यभिचारि-इत्यत आहः-'जीवे णं भंते ! नेरइए ? ' इत्यादि. जीवाधिकाराद् एव आह:-'जीवति भंते ! जीवे, जीवे जीवड़ ? त्ति जीवति प्राणान् धारयति यः स जीवः, उत यो जीवः स जीवति ? इति प्रश्नः. उत्तरं तु यो जीवति स तावनियमाजीवः. अजीवस्य आयुष्कर्माऽभावेन जीवत्वा(ना)ऽभावात् , जीवस्तु स्याज्जीवति स्यान्न जीवति, सिद्धस्य जीवनाऽभावादिति. नारकादिस्तु नियमाज्जीवति-संसारिणः सर्वस्य प्राणधारणधर्मकत्वात्. जीवतीति पुनः स्यान्नारकादिः, स्यादनारकादिरिति; प्राणधारणस्य सर्वेषां सदभावादिति. २. जीवनो अधिकार चालु होवाथी ज आ सूत्र कहे छः [ 'जीवे णं भंते जीवे जीवे जीवे ?' ] अहिं बे वार जीव शब्दनो प्रयोग थयो छे, तेमां एक जीव ' शब्दथी जीव ज ग्रहवो अने बीजा जीव' शब्दथी चैतन्यनुं ग्रहण करवू, एम करवाथी जीव ए चैतन्य छे?' जीव, के ' चैतन्य ए जीव छ ? ए जातनो प्रश्न थाय छे अने उत्तर तो आ प्रमाणे जाणवानो छे के, जीव चैतन्यरूप ज छे अने चैतन्य पण जीव ज छे, कारण के, जीव अने चैतन्य परस्पर अविनाभूत-एक विना बीजु न होइ शके-रही शके एवां-छ. नैरयिक वगेरे पदोमां तो जीवत्व अव्यभिचारि-कायम रहेनालं-छे पण जीवोमां नैरयिकादिपणुं व्यभिचारि-होय पण अने न पण होय एवं-छ माटे कह छ, जीवे भंते ! नेरइए ?' इत्यादि.] जीवनो अधिकार चालु होवाथी ज आ सूत्र कहे छे, [जीवइ भंते ! जीवे, जीवे जीवइ ?' ति] जे जीव-प्राणाने धारण करे-ते जीवति. जीव ? के जे जीव छ त प्राणोने धारण करे ? ए प्रमाण प्रश्न छ, उत्तर तो आ प्रमाणे छ के, ज प्राणोने धारण कर ते नियमे जीव कहेवाय, पण अजीव तो जीव न कहवाय, कारण के, अजीवने आयुष्कर्म नथी होतुं तेथी ज ते प्राणर्नु धारण नथी करतो अने जे जीव छ ते तो कदाच प्राणोने धारण करे अने कदाच प्राणोने धारण न करें, कारण के, सिद्धपदप्राप्त व्यक्ति पण जीव छे अने तेने जीवन-प्राणर्नु धारण-नथी. तथा नैर-नि यिकादिपदप्राप्त व्यक्ति पण जीव छे अने ते नियमे प्राणनुं धारण करे छे, कारण के, सर्व संसारिओनो धर्म प्राण धारण करवानो छे. वळी, जे जीवे-प्राण धारण करे-ते नैरयिकादि होय पण खरो अने न पण होय एटले अनरयिकादि पण होय, कारण के सर्व जीवोने प्राण प्राणधारण, धारणनो सद्भाव छे. अन्ययथिको ९.प्र०-अन्नउत्थिया णं भंते ! एवं आइक्खंति, जाव- ९.प्र०—हे भगवन् ! अन्यतीथिको ए प्रमाणे कहे छे यावत् परूवति एवं खलु सब्वे पाणा, भया, जीवा, सत्सा एगंतदुक्खं प्ररूपे छे के, ए प्रमाणे निश्चित छे के, सर्व प्राणो, भूतो, जीवा वेयणं वेयंति, से कहमेयं भंते । एवं ! अने सत्त्वो एकांत दु.खरूप वेदनाने वेदे छे, हे भगवन् ! ते ए एवी रीते केम होय? १. मूलच्छाया:-जीवति भगवन् ! जीवः, जीवो जीवति ? गौतम ! जीवति तावद् नियमाद् जीवः, जीवः पुनस्स्याद् जीवति, स्याद् न जीवति. जीवति भगवन् ! नैरयिकः, नैरयिको जीवति ? गौतम ! नर यिकस्तावद् नियमाद् जीवति, जीवति पुनस्याद् नैरयिकः, स्याद् अनैरयिक , एवं दण्डको ज्ञातव्यः, यावत्-वैमानिकानाम्. भवसिद्धिको भगवन् ! नैरयिकः, नैरयिको भवसिद्धिकः ? गीतम! भवसिद्धिकस्स्याद् नैरयिकः, स्याद् अनैरयिकः, नरयिकोऽपि च स्याद् भवसिद्धिकः, स्याद् अभवसिद्धिकः, एवं दण्डकः, यावत्-वैमानिकानाम्. २. अन्य यूथिका भगवन् ! एवम् आख्यान्ति, यावत् .. प्ररूपयस्ति-एवं खल सर्वे प्राणाः, भूताः, जीवाः, सत्त्वा एकान्तदुःखां वेदनां वेदयन्ति, तत् कथमेतद् भगवन् ! एवम् ! :-अनु० Jain Education international For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 353 354 355 356 357 358