Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha
View full book text
________________
३३४ श्रीरायचन्द्र-जिनागमसंग्रहे
शतक -उदेशक-द. १९. उ०-गोयमा! लवणे णं समुदे उसिओदए, नो पत्थ- १९. उ०—हे गौतम ! लवणसमुद्र उच्छता पाणीवाळो डोदए; खुभियजले नो अखुभियजले; एतो आढत्तं जहा जीचा- छे पण समजळवाळो नथी अने क्षुब्धपाणिवाळो छ पण अक्षुब्ध भिगमे; जाव-से तेण गोयमा ! बाहिरिया णं दीव-समृदा पुना, पाणी वाळो नथी, अहिंथी शरु करी जेम जीवाभिगम सूत्रमा कर्जा पुचषमाणा, वोलट्टमाणा, पोसट्टमाणा, समभरघडताए चिट्ठति; छे तेम जाणवू यावत् ते हेतुथी हे गीतन! वहारना समुद्रो पूर्ण, संठाणओ एगविहंविहाणा, वित्थारओ अणेगविहिविहाणा: दगणा, पूर्णप्रमाणवाळा, वोलट्टता, छलकता अने समभर घटपणे रहे छे, दगणप्पमाणाओ, जाव-अस्सि तिरियलोए असंखेजा दीव-समदा संस्थानी एक प्रकारना स्वरूपवाळा छे, विस्तारथी अनेक प्रकारना सयंभरमणपजवसाणा पन्नत्ता समणाउसो !
स्वरूपवाळा छे, द्विगुण, द्विगुण प्रमाण यावत् आ तिर्यग्लोकमां असंख्येय द्वीप समुद्रो, स्वयंभूरमण समुद्रना अवसान-छेडा-वाळा,
हे श्रमणायुप्मन् ! कह्या छे. २०. प्र०-दीव-समुद्दा णं भंते ! केवतिया नामधेज्जेहिं २०. प्र०—हे भगवन् ! द्वीपोनां अने समुद्रोनां केटलां नामपन्नत्ता ?
धेय कहां छे ? २०. उ०-गोयमा ! जावतिया लोए सुभा नामा, सुभा २०. उ०-हे गौतम! लोकमां जेटलां शुभ नाम, शुभ रूप, रूवा, सुभा गंधा, सुभा रसा, सुभा फासा एवतिया णं दीव- शुभ गंव, शुभ रस अने शुभ स्पर्श छे एटला, द्वंपिोनां अने समुद्दा नामधेजोहि पन्नत्ता; एवं नेयव्वा सुभा नामा, उद्धारो, समुद्रोनां नाम कह्यां छे, ए प्रमाणे शुभ नामो जाणवां, उद्धार परिणामो सव्वजीवाणं.
जाणवो, परिणाम जाणवो अने सर्व जीयोनो द्वीपोमा अने सम्
द्रोमां उत्पाद जाणवो. -सेवं भंते !, सेवं भंते ! त्ति
-हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे (एम कही यावत् विचरे छे.)
भगवंत-अज्जसुहम्मसामिपणीए सिरीभगवईसुत्ते छहसये अट्ठमो उद्देसो सम्मत्तो.
३. पूर्व जीवा; स्वधर्मतः प्ररूपिताः, अथ लवणसमुद्रं स्वधर्मत एष प्ररूपयन्न हः-..'लवणे णं' इत्यादि. 'उरिसओदए ! त्ति उच्छितोदकः ऊर्ध्वं वृद्धिगतजलः, तद्धिश्च साधिकषोडशयोजनसहस्राणि. ' पत्थडोदए । त्ति प्रस्तृतोदकः-समजल इत्यर्थः. ' खुभियजले' ति वेलावशात् , वेला च महापातालकटशगतवायुक्षोभ.दिलि. 'एत्तो आढत्तंइत्यादि. इंतः सूत्रादारब्धम् , रद यथा जीवाभिगमे तथाऽध्येतव्यम्. तंचदम्: 'जहा णं भंते ! लवणसमुहे जासओदए, नो पत्थडोदए। खुभियजले, नो अखुभियजले; तहा णं वा हरगा समुदा कि उस्सिओदगा ? गोयमा ! बाहिरगा समुद्दा नो उस्सिओदगा,, पत्थडोदगा,'नो खुभियजला, अखुभियजला; पु-णा, पुण्णप्पमाणा, वोलट्टमाणा, पोसट्टमाणा, समभरघडताए चिट्ठति. आत्थि गंमते ! लवणसमुद्दे बहवे उराला बलाहया संसेयंति, संमुच्छांत, वासं वासंति ? हंता, अत्थि. जहाणं भंते ! लवणे समुद्दे बहवे उराला, तहा णं बाहिरेसु वि समुद्देसु उराला ? णो इणढे समढे. से केणद्वेणं भंते ! एवं वुथहः- बाहिरगा गं समुदा पुना, जाव-घडताए चिट्ठति ? गोयमा ! बाहिरएसु णं समुद्देसु बहये उदगजोणाया जीवा य, पागला य उदगत्ताए पक्कमति, विउक्कमंति चयांत, उववज्जति. ' शेषं तु लिखितमेवास्ते, व्यक्तं चेदमिति. · संठाणओ' इत्यादि. एकेन विधिना प्रकारेण चक्रवाललक्षणेन विधान खरूपस्य करगं येषां ते एकविधविधानाः, विस्तारतोऽनेक विधिविधानाः; कुतः, इत्याहः-'दुगुण' इत्यादि. इह यावत्करणाद् इदं दृश्यम् " पवित्थरमाणा पवित्थरमाणा बहुउप्पल-पउम-कुमुय-नलिण-सुभग-सोगंधिय-पुंडरीय-महापुंडरीय--सयपत्त-सहस्सपत्त-केसरफुल्लोवइया " उत्पलादीनां केशरैः, फुल्लैश्चोपपेता इत्यर्थः. 'उब्भासमाणवड़िय' त्ति. 'सुभा नाम ' त्ति स्वस्तिक-श्रीवत्सादीने, 'सुभा रूवं त्ति शुक्ल-पीतादीनि, देवादीनि वा. 'सुभा गंध' त्ति सुरभिगन्धभेदाः, गन्धवन्तो वा कर्पूरादयः. 'सुभा रस' ति मधुरादयः, रसवन्तो वा शर्करादयः. 'सुभा फास' त्ति मदुप्रभृतयः, स्पर्शवन्तो वा नवनीतादयः. 'एवं नेयव्वा सुभा नाम ' त्ति एवमिति द्वीप
१. मूलच्छायाः- गौतम ! लवणः समुद्र उच्छितोदकः, न प्रस्तृतोदकः; क्षुब्धजलः, न अक्षुब्धजलः; इत आरब्धम् यथा जीवाभिगमे, यावत् -तत् तेन गौतम ! बाद्या द्वीप-समुद्राः पूर्णाः, पूर्णप्रमाणाः, व्यपलोव्यमानाः, विकासमानाः, समभ घटतया तिष्ठन्ति; संस्थानत एकविधविधानाः, विस्तारतोऽनेकविधविधानाः; द्विगुणाः, द्विगुणप्रमाणाः, यावत्-अस्मिन् तिर्यग्लोके असंख्ये या द्वीप-ससुद्राः खयंभूरमणपर्यवसानाः प्रज्ञप्ताः श्रमणायुष्मन् !. द्वीप-समुद्रा भगवन् ! कियन्तो नामधेयैः प्रज्ञप्ताः ? गौतम ! यावन्ति लोके शुभानि नामानि, शुभानि रूपाणि, शुभा गन्धाः, शुभा रसाः, शुभाः स्पर्शाः-एतावन्तो द्वीप-समुद्रा नामधेयैः प्राप्ताः, एवं ज्ञातव्यानि शुभानि नामानि, उद्धारः, परिणामः सर्वजीवानाम् तदेवं भगवन् !, तदेवं भगवन् । इतिः-अन०
www.jainelibrary.org.
Jain Education International
For Private & Personal Use Only
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/2f1f0aa9504e4f6dd28a469b380afdce809ce3431eeba465e5ec88977521a136.jpg)
Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358