Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha

View full book text
Previous | Next

Page 348
________________ ३३८ श्रीरायचन्द्र-जिनागमसंग्रहे शतक ६.-उद्देशक ९. महर्द्धिक देव अने विकुर्वण. २. प्र० --'देवे णं भंते ! महिड्डीए, जाव-महाणुभागे बाहि- २. प्र. - हे भगवन् ! महर्षिक यावत् महानुभागवाळो देव रए पोग्गला अपरियाइत्ता पभू एगवन्नं, एगरूवं विउवित्तए? बहारनां पुद्गलोने ग्रहण कर्या सिवाय एकवर्णवाळा अने एक आकार वाळा स्वशरीर वगेरेनुं विकुर्वण करवा समर्थ छे ? २. उ०-गोयमा ! णो तिणढे समझे. २. उ०-हे गौतम ! आ अर्थ समर्थ नथी. ३. प्र०-देवे णं भंते ! बाहिरए पोग्गले परियाइत्ता पभू ? ३. प्र०—हे भगवन् ! ते देव बहारनां पुद्गलोने ग्रहण करीने तेम करवा समर्थ छे ? ३. उ०-हंता, पभू. ३-उ०—(हे गौतम!) हा, समर्थ छे. ४. प्र -से ण भंते । किं इहगए पोग्गले परियाइत्ता वि- ४. प्र०-हे भगवन् ! ते देव शुं इहगत-अहिं रहेलाउव्वति, तत्थगए पोग्गले परियाइत्ता विकुव्वति, अन्नत्थगए पुद्गलोनुं ग्रहण करीने विकुर्वण करे छे ? तत्रगत-त्यां (देवलोकमां) पोग्गले परियाइत्ता विउव्वति ? रहेला-पुद्गलोन ग्रहण करीने विकुर्वण करे छे ? के अन्यत्रगतकोइ. बीजे ठेकाणे रहेलां-पुद्गलोनू ग्रहण करीने विकुर्वण करे छे ? ४. उ०-गोयमा! नो इहगए पोग्गले परियाइत्ता विउ. ४. उ०—हे गौतम ! अहिं रहेलां पुद्गलोनुं ग्रहण करीने विकुवर्ण व्वति, तत्थगए पोग्गले परियाइत्ता विकुव्यति, नो अन्नत्थगए करतो नथी अने बीजे ठेका गे रहेलां पुद्गलोर्नु ग्रहण करीने विकुवर्ण पोग्गले परियाइत्ता विउव्वति एवं एएणं गमेणं जाव-एगवन करतो नथी पण त्यां देवलोकमा रहेलां पुगनुं ग्रहण कारीने एगरूवं, एगवन्नं अणेगरूवं, अणेगवन्नं एगरूवं, अणेगवनं अणेग- विकुवर्ण करे छे. ए प्रमाणे ए गमवडे यावत् १ एकवर्णवाळा एक रूवं-चउभंगो. आकारने, २ एकवर्णवाळा अनेक आकारने, ३ अनेकवर्णवाळा एक आकारने अने ४ अनेकवर्णवाळा अनेक आकारने विकुवैत करवा शक्त छे-ए प्रमाणे चार भांगा जाणवा. ५. प्र०-देषे णं भंते ! महिडीए, जाव-महाणुभागे बा- ५. प्र०—हे भगवन् ! महर्धिक यावत् नहानुभागवाळो देव हिरए पोग्गले अपरियाइत्ता पम् कालगपोग्गलं नीलयपोग्गलत्ताए बहारनां पुद्गलोने ग्रहण कर्या सिवाय काळा पुद्गलने नीलपुद्गलपणे परिण,मेत्तए, न लग ग्गलं वा कालगपोग्गलत्ताए परिणामेत्तए ? परिणमाववा अने नील.पुगलने काळापुद्गलपणे परिणमावत्रा समर्थ छे? ५. उ०-~गोयमा ! णो तिणद्वे समढे. परियाइत्ता पभू. ५. उ०-हे गौतम ! ए अर्थ समर्थ नथी, पण पुद्गलोन ग्रहण करीने तेम करवा समर्थ छे. ६. प्र०-से णं भंते ! किं इहगए पोग्गले० ? ६. प्र०—हे भगवन् ! शुं ते देव इहगतादिपुद्गलोने ग्रहण करीने तेम करवा समर्थ छे ? ६. उ०-तं चेव, नवरं-परिणामेति त्ति भाणियव्वं; एवं ६. उ०-(हे गौतम!) पूर्व प्रमाणे ते ज समजवु, विशेष ए कालगपोग्गलं लोहियपोग्गलत्ताए, एवं कालगएणं जाव- के 'विकुर्वे छे' ने बदले ‘परिणमावे छे' एम कहे, ए प्रमाणे सुकिल्लं, एवं णीलएणं जाव-सुक्किलं, एवं लोहियपोग्गलं काळा पुद्गलने लालपुद्गलपणे, ए प्रमाणे काळापुद्गलनी साथे यावत् सुकिल्लत्ताए, एवं हालिदएणं जाव- सुकिल्लं, तं एवं एयाए परिवा- शुक्ल, ए प्रमाणे नीलनी साथे यावत् शुक्ल, ए प्रमाणे लालपुद्गलने डीए गंध रस-पास कक्खडफासपोग्गलं मउय-फासपोग्गलत्ताए, यावत् शुक्लपणे, ए प्रमाणे हारिद्रपुद्गल साथे यावत् शुक्ल, ते ए १. मूलच्छायाः-देवो भगवन ! महर्षिकः, यावत्-महानुभागो याह्यान् पुद्गलान् अपर्यादाय प्रभुरेकवर्णम् , एकरूपं विकुर्वितुम् ? गौतम ! न तदर्थः समर्थः. देवो भगवन् ! बाह्यान् पुद्गलान् पर्यादाय प्रभुः ? हन्त, प्रभुः. स भगवन् ! किम् इहगतान् पुद्गलान् पर्यादाय विकुर्वति, तत्रगतान् पुद्गलान् पर्यादाय विकुर्चति, अन्यत्रगतान् पुद्गलान् पर्यादाय विकुति ! गौतम ! न इहगतान् पुद्गलान् पर्यादाय विकुर्वति, तत्रगतान पुद्गलान् पर्यादाय विकुर्वति, न अन्यत्रगतान् पुद्गलान् पर्यादाय विकुर्वतिः एवम् एतेन गमेन यावत्-एकवर्णम् एकरूपम्, एकवर्णम् अनेकरूपम् , अनेकवर्णम् एकरूपम् , अनेक वर्णम् अनेकरूपम् , चतुर्भङ्गः देवो भगवन् ! महर्धिकः, यावत्- महानुभागो बाह्यान् पुर्लान् अपर्यादाय प्रभुः कालक् पुद्गलं नीलकपुद्गलतया परिणमयितुम् , नीलकपुद्गलं वा कालकपुद्गलतया परिणमयितुम् ? गौतम ! न तदर्थः समर्थः. पर्यादाय प्रभुः. स भगवन् । किम् इहगतान पुगलान ०? तचैव, नवरम्:-परिणमयति-इति भणितव्यम् ; एवं कालकपुद्गलं लोहित पुद्गलतया, एवं कालककेन यावत्-शुक्लम्, एवं नीलकेन यावत्-शुक्लम् , एवं लंहितपुरलं यावत् - शुक्लतया, एवं हारिद्रकेण यावत्-शुक्लम् । तदेवम् अनया परिपाट्या गन्धरस-स्पर्श०फर्कशस्पर्शपुद्गलं मृदुकस्पर्शपुकूलतयाः-अनु. Jain Education international For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358