Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha
View full book text
________________
२०९
८. उ०- हे गौतम! जे पंचेंद्रियो छे ते त्रने पण जागे छे, बाकीना जीयो प्रत्यारूपानने जाणता नथी. (अप्रत्यास्थानने जाणता नथी अने प्रत्याख्यानाप्रत्याख्यानने जाणता नथी. )
९. प्र० - हे भगवन् ! झुं जीवो प्रत्याख्यानने करे छे अप्रत्याख्याने करे छे ? के प्रत्याख्यानाप्रत्याख्यानने करे छे ? ९. उ०- हे गौतम! जैम अधिक दंडक को तेम प्रयारूपाननी क्रिया - प्रत्याख्याननुं कर पण जाणी लेवुं.
१०. प्र० - हे भगवन् ! शुं जीवो प्रत्याख्यानथी निर्वर्तित आयुष्यवान् छे एटले शुं जीवोनुं आयुष्य प्रापानी चाय छे! अप्रत्याख्यानथी बंधायछे ? के प्रत्याख्यानाप्रत्याख्यानथी बंधाय छ ? १०. उ०- गोयमा ! जीवा य, वेमाणिया यं पचक्खाणणि- १०. ३० हे गौतम जीवो अने वैमानिको प्रत्यायनी व्वत्तिया-(उया), म्यशिया (उया), तिथि वि; अवसेसा अपयशाणनिष्यतियाडया
निर्वर्तित आयुष्याला छे,
६.उदेशक ४.
८. उ०- गोवमा जे पंचिदिया तिथि व जागति अवसेसा पञ्चवखाणं न जाणंति.
९. प्र० - जीवा णं भंते ! किं पञ्चक्खाणं कुव्वंति, अपचक्खाणं कुव्वंति, पचक्खाणापचक्खाणं कुव्वंति ? ९. उ० - जहा - ओहियो तहा कुब्वणा.
मधर्मस्वामिनीत भगवती सूत्र
१०. ५० जीवाणं मंते ! कि पचवाणनिम्पत्तिगाउया, अपापयतियाना पचवाणः पचमाणनिचियाया!
चाणं जाणवत आउन सपएसुसम्मिय एमेए दंडगा चउरो.
सेवं मते, सेनं भंते चि.
9
14
गतसामिपणीए सिरीभगवईमुते उसने चाय उसोसम्मत्तो.
,
,
"
२. जीवाऽधिकारादेव आह जीवा इत्यादि पचक्याणि ति सर्वविरताः, अपचक्याणि ति अविरता, परवाणासागि ति देशविस्ता इनि, सेसा दो पढिसेहेयव्यति प्रत्याख्यान-देशस्य रूपाने प्रतिषेधनीये, अतिवाद नारादीनाम् इति प्रत्याख्यानंचज्ञाने सति स्यादिति न च पंचिदिया वे तिण विरादयः दण्डवोक्तपञ्चेन्द्रियाः समनस्कत्वात् सम्यग्दृष्टिले सति ज्ञपरिज्ञया प्रत्याख्यानादित्रयं जानन्ति इति ' अवसेसा ' इत्यादि. एकेन्द्रियविकलेन्द्रियः प्रत्याख्यानादित्र न जानन्ति अमनस्यात्वाद् इति कृतं च प्रयाख्यानं भवतीति तत्करणसूत्रम् प्रत्यास्थानम् आयुबन्धहेतुरपि भवति इत्यासूत्रम्: तत्र च जीवाय इत्यादि जीवपदे जीना प्रत्यास्थानादित्रपनिवाऽऽयुधाः पच्याः, वैमानि कपदे च वैमानिका अपि एवम् प्रत्याख्यानादित्रयवतां तेषूत्पादात् ' अवसेस त्ति नारकादयोऽप्रत्याख्यान निर्वृत्ताऽऽयुषः - यतस्तेषु तस्तेनादिता एवोपयन्ते इथपाइयादि प्रसाध्यानम् इत्येतदर्श एको दण्डकः, एवम् अन्ये अप
6
-
-
4
त्रयः.
"
Jain Education International
पण पानी निर्तत अने प्रत्यानी निर्तत आयुष्य बाळा छे अने बाकीना अप्रत्यास्यानची निर्वार्तित आयुष्याला जे. - संग्रहगाथा कहे छेः प्रत्यास्थान, प्रत्याशनने जाणे, ( प्रत्याख्यानने ) करे, त्रणेने ( जाणे अने करे ) आयुष्वनी निर्वृत्ति, सप्रदेश उद्देशकमा ए प्रमाणे ए चार दंडको छे.
- हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे ( एम कही यावत् विहरे छे. )
श्रीमतीले चतुर्थ उद्देशके श्रीदेव
२. जीवमो अधिकार चालतो होपाची ज[ ] इत्यादि सूत्र कहे छे, [[पचवखाणि ति] प्रत्ययानी एड प्रात्यायनी पसर्पति [अपचखाणि सि] अप्रयारूयानी एटले अविरतो-पिरति विनाना [ पथनापति प्रत्याख्यानाप्रत्याख्यानी एटले कोई अंशे प्रत्याख्यानवाळा अने कोई अंश प्रयाख्यान विनाना अर्थात् देशाविरतिवाव्य [ ऐसा दो पडिसंहे- त्यख्यानाप्रत्याख्यानी.
6
"
;
यव ति ] प्रायान अने देश प्रत्याख्यान ए वेनो निषेध करलो, कारण के, नरविकादि अविरत विति पिनाना होवाची तेने प्रत्याख्यान अविसावैरपि
-
१. मूलच्छायाः . तम । ये पञ्चेन्द्रियास्ते श्रीण्यऽपि जानन्ति, अवशेषाः प्रयाख्यानं न जानन्ति जीवा भगवन् । किं प्रत्याख्यान कुर्वन्ति, अप्रत्याख्यानं कुर्वन्ति, प्रत्याख्यानाऽप्रत्याख्यानं कुर्वन्ति ? यथा अधिकस्तथा क्रिया ( कुर्वणा. ) जीवा भगवन् किं प्रत्याख्याननिर्वर्तितायुकाः, अप्रत्याख्याननिर्वर्तितायुष्काः प्रत्याख्याना प्रत्याख्याननिर्वर्तितायुष्का ? गातम! जीवाश्थ, वैमानिकाच प्रत्याख्याननिर्वर्तितायुष्काः त्रीण्यऽपि, सनशेषाः अस्पास्वाननिवर्तितजानाति प्रदेश व एकमेकात्या तदेवं तदेवं भगवन् । इतिः -- अनु०
भगवन् !,
For Private & Personal Use Only
www.jainelibrary.org/
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/59fb8fd48ccd26cd9b9dceeee4b9d91ea0351bb9e85953af1b12c43945ad8d3c.jpg)
Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358