________________
श्रीरामचन्द्र विना गम संग्रहे
Jain Education International
३१८
शतक ६६. गच्छेद् गमनम् आश्रित्य • केवइयं पाउणेज्ज' त्ति कियद् दूरं प्राप्नुयाद् अवस्थानमाश्रित्य ' अंगुलस्स असंखेज्जइभागमेतं वा ' इत्यादि. इह द्वितीया सप्तम्यर्थे द्रष्टव्यां ' अंगुलं ' इह यावत्करणादिदं दृश्यम् - 'विहतिथं वा, रयणिं वा, कुच्छि वा, धणुं वा, कोसं वा, जोयणं वा, जोयणसयं वा, जोयणसहस्सं वा, जोयणसयसहस्सं वा इति. ' लोगंते व ' त्ति अत्र 'गत्वा' इति शेषः; ततश्चाऽयमर्थः उत्पाद स्थानाऽनुसारेण मंजाऽसंख्येयमागमात्रादिके क्षेत्रे समुद्घाततो गत्या कथम् इत्याह- एमएस सेवि मोण 'त्ति यद्यपि असंख्येयप्रदेशाऽवगाहस्वभावो जीवस्तथापि नैक प्रदेशश्रेणीवर्ती असंख्य प्रदेशाऽवगाहनेन गच्छति, तथास्वभावस्वात् इत्यतस्तामुक्त्वा इत्युक्तमिति.
,
भगाखामि भी उसके श्री अभयदेवसूविरचितं विमा
"
२. [' तत्थगए चैव त्ति ] त्यां गया पछी अर्थात् नरकावासने पाम्या पछी ज, ['आहारेज वा '] पुनलोने ग्रहण करे, [' परिणामेज व 'त्ति ] आहार अने परिणाम. ते ग्रहण करेलां पुद्गलोने ज पंचावीने तेनो खलरूप अने रसरूप विभाग करे, ['सरीरं वा बंधेज व 'त्ति '] ते पुद्गलोवडे ज शरीरने तैयार करेनिष्यादे. [अगणि] कोई एक अर्थात् ते समुद्घातमां ज जे मरण पाते, ['ततो परिनियत'सि] ते नरकावासी अथवा समुद्वाती पाबळे, ['हुमागच्छति ] अहं पोताना शरीरमां आवे छे. [' केवश्यं गच्छेन्न' चि] गममने आधीने केले दूर जाय, [केय पाउस' चि] अपस्थानने आधीने केलं दूर प्राप्त करे, [[अंगुल असंलेज्जभाग वाइदि] अंगुल अहिं यावत् शब्दको होवाथी आ प्रमाणे जाण] तने, रजिने, कुक्षिने, वने, कोशने योजनने सो योजनने, हजार योजने अने लास योजनने " [ 'हो गंते व [च] [लोकान्मां जहने, अहीं 'जाने' ए अभ्याहार है, तेथी आ जातको अर्थ राजन उत्पाद स्थान अनुसारे अंगुलमा अर्थसेटिं मोनू ति] जो के जीव असंस्थेय प्रदेशम जीप समान, अवगाहवाना स्वभाववाळो छे तो पण ज्यारे ते एकप्रदेशनी श्रेणीमां वर्ततो होय छे त्यारे तो असंख्य प्रदेशावगाहन द्वारा तेनी गति नथी होती. कारण के, जीवनो एवो ज स्वभाव छे माटे ज अहीं 'एकप्रवेशनी श्रेणीने एटले विदिशाने मूकीने. ' ए हकीकत जणावेली छे.
--
भागमायादिकां समुपात द्वारा जइने, केवी रीते तो कई छे के [ए
--
१. प्र० च्छायाः - वितस्ति वा रनिं वा, कुक्षि वा, धनुर्वा, कं वा योजनं वा, योजनशतं वा योजनसहस्त्र वा योजनशतसहन्न वाः - अनु०
१. हामी अद्वितीय वैज-म०
टापः समुद्रेऽतिरिते क्षारभारे भवेऽस्मिन् दायी यः सगुणानां परकृतिकरणासजीची तपस्वी अस्माकं वीरवीरोऽनुगतनरवरोबारको दान्ति शानयोः दयात् श्रीचीरदेवः शिवमुखं मारा चामुख्यः ||
-
For Private & Personal Use Only
www.jainelibrary.org/