Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha

View full book text
Previous | Next

Page 328
________________ श्रीरामचन्द्र विना गम संग्रहे Jain Education International ३१८ शतक ६६. गच्छेद् गमनम् आश्रित्य • केवइयं पाउणेज्ज' त्ति कियद् दूरं प्राप्नुयाद् अवस्थानमाश्रित्य ' अंगुलस्स असंखेज्जइभागमेतं वा ' इत्यादि. इह द्वितीया सप्तम्यर्थे द्रष्टव्यां ' अंगुलं ' इह यावत्करणादिदं दृश्यम् - 'विहतिथं वा, रयणिं वा, कुच्छि वा, धणुं वा, कोसं वा, जोयणं वा, जोयणसयं वा, जोयणसहस्सं वा, जोयणसयसहस्सं वा इति. ' लोगंते व ' त्ति अत्र 'गत्वा' इति शेषः; ततश्चाऽयमर्थः उत्पाद स्थानाऽनुसारेण मंजाऽसंख्येयमागमात्रादिके क्षेत्रे समुद्घाततो गत्या कथम् इत्याह- एमएस सेवि मोण 'त्ति यद्यपि असंख्येयप्रदेशाऽवगाहस्वभावो जीवस्तथापि नैक प्रदेशश्रेणीवर्ती असंख्य प्रदेशाऽवगाहनेन गच्छति, तथास्वभावस्वात् इत्यतस्तामुक्त्वा इत्युक्तमिति. , भगाखामि भी उसके श्री अभयदेवसूविरचितं विमा " २. [' तत्थगए चैव त्ति ] त्यां गया पछी अर्थात् नरकावासने पाम्या पछी ज, ['आहारेज वा '] पुनलोने ग्रहण करे, [' परिणामेज व 'त्ति ] आहार अने परिणाम. ते ग्रहण करेलां पुद्गलोने ज पंचावीने तेनो खलरूप अने रसरूप विभाग करे, ['सरीरं वा बंधेज व 'त्ति '] ते पुद्गलोवडे ज शरीरने तैयार करेनिष्यादे. [अगणि] कोई एक अर्थात् ते समुद्घातमां ज जे मरण पाते, ['ततो परिनियत'सि] ते नरकावासी अथवा समुद्वाती पाबळे, ['हुमागच्छति ] अहं पोताना शरीरमां आवे छे. [' केवश्यं गच्छेन्न' चि] गममने आधीने केले दूर जाय, [केय पाउस' चि] अपस्थानने आधीने केलं दूर प्राप्त करे, [[अंगुल असंलेज्जभाग वाइदि] अंगुल अहिं यावत् शब्दको होवाथी आ प्रमाणे जाण] तने, रजिने, कुक्षिने, वने, कोशने योजनने सो योजनने, हजार योजने अने लास योजनने " [ 'हो गंते व [च] [लोकान्मां जहने, अहीं 'जाने' ए अभ्याहार है, तेथी आ जातको अर्थ राजन उत्पाद स्थान अनुसारे अंगुलमा अर्थसेटिं मोनू ति] जो के जीव असंस्थेय प्रदेशम जीप समान, अवगाहवाना स्वभाववाळो छे तो पण ज्यारे ते एकप्रदेशनी श्रेणीमां वर्ततो होय छे त्यारे तो असंख्य प्रदेशावगाहन द्वारा तेनी गति नथी होती. कारण के, जीवनो एवो ज स्वभाव छे माटे ज अहीं 'एकप्रवेशनी श्रेणीने एटले विदिशाने मूकीने. ' ए हकीकत जणावेली छे. -- भागमायादिकां समुपात द्वारा जइने, केवी रीते तो कई छे के [ए -- १. प्र० च्छायाः - वितस्ति वा रनिं वा, कुक्षि वा, धनुर्वा, कं वा योजनं वा, योजनशतं वा योजनसहस्त्र वा योजनशतसहन्न वाः - अनु० १. हामी अद्वितीय वैज-म० टापः समुद्रेऽतिरिते क्षारभारे भवेऽस्मिन् दायी यः सगुणानां परकृतिकरणासजीची तपस्वी अस्माकं वीरवीरोऽनुगतनरवरोबारको दान्ति शानयोः दयात् श्रीचीरदेवः शिवमुखं मारा चामुख्यः || - For Private & Personal Use Only www.jainelibrary.org/

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358