Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha
View full book text
________________
३२४
श्रीरायंपन्द्र-जिनागमसैग्रहे
शतक ६.-उदेश
७.
"ते अवसर्पिणीकाळ, दस कोडाकोडी सागरोपम -काळ . ते उत्सर्पिणी काळ अने वीश कोडाकोडि सागरोपम काळ ते अवस
विणी-उत्सर्पिणी काळ. ३. अथ पल्योपमादिप्ररूपणाय परमाण्यादिस्वरूपमभिधित्सुराहः- सत्थेण ' इत्यादि. ' छेत्तुं' इति खड्गादिना द्विधाकतुर्म, 'मेत्तुं' सूच्यादिना सच्छिदं कर्तुम् , 'वा' विकल्पे, 'किल ' इति ' लक्षणमेवाऽस्येदमभिधीयते न पुनरतं कोऽपि छेतुम् , भेत्तुं बाऽऽरभते ' इत्यर्थसंसूचनार्थः. 'सिद्ध' त्ति ज्ञानसिद्धाः केवलिन इत्यर्थः, नतु सिद्धाः सिद्धिं गता:-तेषां बदनस्याऽसंभवादिति. आदि प्रथमं प्रमाणानां वक्ष्यमाणोलक्षणश्लक्ष्णिकादीनामिति. यद्यपि च नैश्चयिकपरमाणोरपि इदमेव लक्ष गम् , तथापीह प्रमाणाऽधिकाराद् व्यावहारिकपरमाणुलक्षणमिदम् अवसेयम्. अथ प्रमाणान्तरलक्षणमाह:-'अणंताणं' इत्यादि. अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदया द्वयादिसमुदयाः, तेषां समितयो मीलितानि, तासां समागमः. परिणामवशाद् एकीभवनं समुदयसमितिसमागमः, तेन ‘या परिमाणमात्रा' इति गम्यते; सा एका अत्यन्तं श्लक्ष्णा श्लशलक्षणा सैव श्लक्ष्णश्लक्षिणका; उत् प्राबल्येन. लक्ष्णश्लक्षिणका-उत्श्लक्ष्णश्लदिणका. ' इतिः ' उपदर्शने, ' वा ' समुच्चये, एते च उत्श्लक्ष्णश्लक्षिणकादयोऽङ्गुलान्ता दश प्रमाणभेदा यथोत्तरमष्टगुणाः सन्तोऽपि प्रत्येकम् अनन्तपरमाणुत्वं न व्यभिचरन्ति इत्यत, उक्तम्-उस्सहसण्हिया. इवा' इत्यादि. 'सण्हसाव्हिय! त्ति प्राकनप्रमाणाउपेक्षयाऽष्टगुणत्वात् , ऊर्ध्वरेण्यपेक्षया तु अष्टभागत्वात् लक्ष्णश्ल दिणका, इत्युच्यते. 'उडरेणु 'त्ति ऊर्जा-ऽघ-स्तिर्यक् चलनधर्मोपलभ्यो रेणुः ऊर्ध्वरेणुः. ' तसरेणु ' त्ति त्रस्यति पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः स त्रसरेणुः. 'रहरेणु' त्ति रथगमनोत्खातो रेणू रथरेणुः. वालाग्र-लिक्षादयः प्रतीताः. ' रयाणि ' त्ति हस्तः, 'नालिय ' त्ति यष्टिविशेषः, ' अक्खे' त्ति शकटाऽवयवविशेषः. ' तं तिउणं सविसेसं परिरएणं' ति तद्योजनं त्रिगुणं सविशेषम् वृत्तपरिधेः किञ्चिन्यूनषड्भागाऽधिकत्रिगुणत्वात्. ' से गं एक्काहिय-बेहिय-तेहिय' त्ति षष्ठीबहुवचनलोपाद एकाहिक-द्वयाहिक-त्र्याहिकाणाम् , 'उकोस' त्ति उत्कर्षतः सप्तरात्रप्ररूढानां भृतो वालाग्रकोटीनामिति. तत्र एकाहिक्यो मुण्डिते शिरसि एकेनाऽहना यावत्यो भवन्तीति, एवं शेषास्त्रवि भावना कार्या. कथंभूतः ? इत्याहः-संमृष्टः आकर्णभृतः, संनिचितः प्रचयविशेषानिबिडम् , किंबहुना ? श्वंभृतोऽसौ येन ते णं'. ति तानि वालाग्राणि, 'नो कुत्थेज ' ति न कुथ्येयुः प्रचयविशेषात्-शुषिराऽभावात्-वायोरसंभवाच्च नाऽसारतां गच्छेयुरित्यर्थः, अत एव 'नो परिविद्धंसज्ज ' त्ति न परिविध्वंसेरन् , कति यपरिशाटमपि अङ्गीकृत्य न विध्वंसं गच्छेयुः. अत एव च ‘नो पूइत्ताए हव्वमागच्छेज ' ति न पूतितया न पूतिभावं कदाचिदागच्छेयुः. . ' तओ णं ' ति तेभ्यो वालाग्रेभ्यः । एगमेगं वालग्गं अवहाय! ति एकैकं वालाग्रमपनीय (ते)-कालो मीयते इति शेषः, ततश्च ‘जावतिएणं' इत्यादि., यावता कालेन स पल्यः, ‘खीगे' त्ति वालाग्राप कर्षणात् क्षयमुपगतः, आकृष्टधान्यकोष्ठागारवत्. तथा ' नीरए.' त्ति निर्गतरजःकल्पसूक्ष्मवालाग्रः, अपकृष्टधान्यरजःकोप्ठागारवत. तथा 'निम्मले' ति विगतमल ल्पसूक्ष्मतरवालाग्रः, प्रमानिकारमृष्टकोष्ठागारवत्. तथा निद्विय' ति अपनेयद्रव्याऽपनयनमाश्रित्य निष्ठां गतः, विशिष्टप्रयत्नप्रमार्जितकोष्ठागारवत्. तथा 'निलेव ' त्ति अत्यन्तसंश्लेषात् तन्मयतां गतः बालाग्रापहारा अपनीतभित्त्यादिगतधान्यलेपकोष्ठागारवत्. अथ कस्माद् निर्लेपः ? इत्यत आहः-'अवहडे ' त्ति निःशेषवालाग्रलेपाऽपहारात , अत एव 'विसुद्धे 'त्ति रजोमलकल्पवाला प्रविगमकृतशुद्धत्वाऽपेक्षया लेपकल्पवालाग्राऽपहरणेन विशेषतः शुद्धो विशुद्धः, एकार्थाश्च एते शब्दाः. व्यावहारिक
चेदमद्धापल्योपमम् . इदमेव यदाऽसंख्येयखण्ड कृत-एकैकवालामभृतपल्या वर्षशते, वर्षशते खण्डशोऽपोद्धारः क्रियते तदा सूक्ष्मम्उच्यते, समये समयेऽपोद्धारे तु. द्विधः एव उद्धारपल्योपमं भवति; तथा तैरेव वालाग्रेय स्पृष्टाः प्रदेशास्तेषां प्रतिसमयाऽपोद्धारे यः कालः तद् व्यावहारिक क्षेत्रपल्योपमम्. यः पुनस्तैरेवाऽसंख्येयखण्डीकृतैः स्पृष्टाऽस्पृष्टानां तथैवोपोद्धारे कालस्तत् सूक्ष्म क्षेत्रपल्योपमम्. एवं
सागरोपममपि विज्ञेयमिति. परमाणु
३. हवे ते-उपमाथी ज जाणी शकाय तेवा पल्योपमादि-काळनु प्ररूपण करवा छे, ते माटे प्रथमोपयोगी परमाणु वगरेनु स्वरूप छे. तो तेने कहेवाने मूळकार कहे छे के, [ ' सत्थेण' इत्यादि.] खड्न वगरे शनद्वारा छेदवा-बे टुकडा करवा अथवा सोय वगेरे द्वारा छिद्रवाळु करवा. सिद्धो. [ 'सिद्ध ' त्ति ] अहीं सिद्ध एटले ज्ञानसिद्ध केवलिओ समजवा, पण मुक्तिप्राप्त सिद्धो न लेवा, कारण के, तेओने मुख होवानो असंभव होवाथी
'तेओ बोले छे' एम न कहेवाय. तात्पर्य ए के, जे 'अणु ' गमे तेवा पाणीवाळा शस्त्रथी पण छेदी के भेदी न शकाय ते 'अणु ' ने केवली पुरुषो 'परमाणु' कहे छे अने आ ज परमाणु, बीजां बधां प्रमाणोमां-उच्छलक्ष्णश्लक्षिणका वगेरे प्रमाणोमां-जे बघां अहीं हवे पछी कहेवानां छआदि प्रमाण छे अर्थात् सर्व प्रमाणोमां आदि प्रमाण आ परमाणु ज छे. जो के, नैश्वयिक परमाणुर्नु पण आ ज लक्षण छे, तो पण अहिं प्रमाणनो
अधिकार होयाथी आ-कहेलं-लक्षण व्यावहारिक परमाणुन समजवु. हवे बीजां प्रमाणोनुं लक्षण कह छे, [ 'अणंताणं' इत्यादि.] अनंत सक्ष्णमणिका, ध्यावहारिक परमाणु पुद्गलोना समुदायो-यादि (अनेक ) समुदायो, तेनी समितिओ (मीलन ), ते समितिओन परिणामवश त् गमागन (एकीभवन ) ते समुदयसमितिसमागम, ते वडे जे परिमाणमात्रा थाय ते एक अत्यंत श्लक्ष्ण एवी लक्ष्णश्लक्षिणका कहेवाय. अने उत् एटले प्रबलता
परमाणुने छेदवा वा भेदचा कोइ पण आरंभतो नथी, पण आ प्रमाणे तेनुं खरूप ज कहेवाय छे' ए अर्थने सूचवा गाथामां किल' शब्दनो प्रयोग करेलो है, २. 'परिमाणमात्रा' अर्थ अभ्याहारगम के. १. ' शक्षणा' शब्दने स्वार्थमा 'क' प्रत्यय आयवाची शिक्षणदिणका" शब्द बने छेती गमय.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/adeb4d738645f70a8f1262d535371b8667a7973a95d8cc4b3451644e13bdb85f.jpg)
Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358