Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha
View full book text
________________
शतक ६.-उद्देशक ७.
भगवत्सुधर्मस्वामिमणीत मगयीसूत्र. लिक्खाओ साएगा जूया, अह जयाओ से एगे जवमझे, अट्ट आठ वालाग्र ते हैमवतना अने ऐवतना मनुष्यनो एक वालाग्र जवमझाओ से एगे अंगले; एएर्ण अंगलपमाणेणं छ अंगलागि अने हैमवतना अने ऐरवतना मनुष्यनां आठ वालाग्रते पूर्व विदेहना पादो, बारस अंगुलाई विहत्यी, चउवीसं अंगुलाई रयणी, मनुष्यनो एक बालान, पूर्वविदेहना मनुष्योनां आठ वालाग्र ते अध्यालीसं अंगुलाई कुच्छी, छन्नति अंगुलांणि से एगे दंडे इ एक लिक्षा, आठ लिक्षा ते एक यूंका, आठ यूँका ते एक यवमध्य वा, धणू इबा, जूए इवा, नालिया इवा, अक्खे हवा, आठ यवमध्य ते एक अंगुल, ए अंगुलना प्रमाणे छ अंगुलनो मुसले ति वा; एएणं धणुप्पमाणेणं दो धणुसहस्साई गाउय, एक पाद, बार अंगुलनी एक वितस्ति-वेत-चोवीश अंगुलनी चत्तारि गाउयाई जोयणं; एएणं जोयणप्पमागेणं जे पल्ले जोयणं एक रस्नि-हाथ-अडतालीश अंगुलनी एक कुक्षि, छन्नु अंगुलनो आयाम-विक्खंभेणं, जोयणं उड़ें उच्चत्तेणं, तंतिओणं सविसेसं एक दंड, धनुष् , युग, नालिका, अक्ष अथवा मुसल थाय, ए परिरयेणं-से णं एगाहिय-बेहिय-तहिया, उक्कोसं सत्तरत्तप्प. धनुष्ना प्रमाणे बे हजार धनुष्यनो एक गाउ थाय, चार गाउनु रूढाणं संमद्वे, संनिचिए, भारए वालग्गकोडीणं; ते णं वालग्गे एक योजन थाय, ए योजनना प्रमाणे जे पल्प, आयाम वडे अने नो अग्गी दहेजा, नो वाउ हरेज्जा; नो कुत्थेज्जा, नो परिवि- विष्कंभवडे एक योजन होर्य, उंचाइमां एक योजन होय अंग इंसेज्जा, नो पूतित्ताए हव्वं आगच्छेज्जा; तओ णं वाससए, जेनो परिधि सविशेष त्रिगुण-त्रण योजन-होय, ते पल्यमा एक वाससए एगमेगं वालग्गं अवहाय जापतिएणं कालेणं से पल्ले दिवसना उगेला, बे दिवसना उगेला, त्रण दिवसना उगेला अने खीणे, निरए, निम्मले, निडीए, निलवे, अवहडे, विसुद्ध भवइ बधारेमा वधारे सात रातना उगेला कोडो वालाग्रो कोठा सुधी से तं पलिओवमे.
भर्या होय, संनिचित कर्या होय, खच भर्या होय अने ते वालापो गाहा:-'एएसिं पल्लाणं कोडाकोडीणं हवेज दसगणिया, एवी रीते भर्या होय के जेने अग्नि न बाळे, वायु न हरे, जेओ
तं सागरोवमस्स उ एक्कस्स भवे परिमाणं, कोहाइ न जाय, नाश न पामें अने जेओ कोइ दिवस सडे नहि, एएणं सागरोधमपमाणेणं चत्तारि सागरोषमकोडाकोडीओ कालो त्यार बाद ते प्रकारे वालापना भरेला ते पल्यमाथी सो सो बरसे सुसमसुसमा, तिनि सागरोवमकोंडाकोडीओ कालो सुसमा, दो साग- एक एक वालापने काढवा गं आवे, एवी रीते ज्यारे-जेटले काळे रोवमकोडाकोडीओ कालो सुसमदुसमा, एगसागरोयमकोडाकोडी, -ते पल्प क्षीण थाय, निरज थाय, निर्मल थाय, निष्ठित थाय, बायालीसाए वाससहस्सेहिं अणियां कालो दुसमसुसमा; एकवीस निर्लेप थाय, अपहृत थाय अने विशुद्ध थाय त्यारे ते काळ वाससहस्साई कालो दुसमा, एकवीसं वाससहस्साई कालो दुस- पल्योपम काळ कहेवाय. सागरोपमनुं प्रमाण दीववा गाथा कहे मदुसमा, पुणरवि उस्सप्पिणीए एकवीसं वाससहस्साई कालो छे: ' एवा कोटाकोटी पस्योपमने ज्यारे दसगणा करीए स्यारे ते दुसमदुसमा, एकवीसं वाससहस्साई, जाव-चतारि सागरोपम. काळर्नु प्रमाण, एक सागरोपम थाय छ.' ए सागरोपम प्रमाणे कोडाकोडी कलो सुसमसुसमा; दस सागरोपमकोडाकोडीओ चार कोडाकोडि सागरोपम काळ ते एक सुषमसुषमा कहेवाय, कालो ओसप्पिणी, दस सागरोपमकोडाकोडीओ कालो उस्स- त्रण कोडाकोडि सागरोपमं काळ ते एक सुषमा कहेवाय, बे प्पिणी, वीस सागरोपमकोडाकोडीओ अवसप्पिणी, उ(व) कोडाकोडि सागरोपम काळ ते एक सुषमदुःषमा कहेवाय, जेमां रसप्पिणी य.
बेंताळीश हजार वरस ऊणां छे एवो एक कोडाकोडि सागरोपम काळ ते एक दुषमसुषमा कहेवाय, एकवीश हजार वरस काळ ते दुषमा कहेवाय, एकवीश हजार वरस काळ ते दुःषमदुःषमा कहेवाय, बळी पण उत्सर्पिणीमा एकवीश हजार वरस काळ ते दुःषमदुःषमा कहेवाय, एकवीशहजार वरस यावत् चार कोडाकोंडी
सागरोपम काल ते सुषमसुषमा, दस कोडाकोडी सागरोपम काळ १. मूलच्छाया:-लिक्षाः सैका यूका, अष्ट यूकाः सके यवमध्यम् , अष्ट यवमध्यानि सैकोलिः; अनेन अङ्गुलप्रमाणेन षडङ्गुलानि पादः,द्वादश अगुलानि वितस्तिः, चतुर्विशतिरकुलानि रनिः, अष्टाचत्वारिंशद अगुलानि कुक्षिः, षण्णव तिरगुलानि स एको दण्ड इति वा, धनुः इति वा, युगम् इति बा, नालिका इति पा, अक्ष इति वा, मुसलमिति वा, अनेन धनुष्प्रमाणेन दे धनुःसहरने गव्यूतम्-क्रोशः, चखारा गब्यूना:-कोशा योजनम् ; अनेन योजनप्रमाणेन यः पल्यो योजनम् आयाम-विष्कम्मेण, योजनम् ऊर्य उच्चत्वेन तत् विगुणं सविशेष परित्येण स एकाऽहिक-द्वयाहिक-याहिकाणाम् , उत्कर्षतः ससराअप्रढानां संमृष्टः, संनिचितः, मृतो बालाप्रकोटी भः; तानि वालांप्र.णि नोऽमिदहेत , नो वायुः हरेत् , नो कुश्येयुः, नो परिविश्वंसेरन , नो पूति त्या शीघ्रम् आगच्छेयुः; तृतो वर्षशते, वर्षशते एकैकं वालाऽप्रम् अपहाय यावता कालेन स पस्यः क्षीणः, नीरजाः, निर्मलः, निष्ठितः, निलपः, अपहृतः, विशुद्धो भवति स तद् पल्योपमम्. गाथा:- एतेषां पल्याना कोटीकोटीनां भवेद् दशगुणिता, तत् सागरोपमस्य त्वेकस्य भवेत् परिमाणम्. अनेन सागरोपमप्रमाणेन चतस्रः सागरोपमकोटीकोव्यः कालः सुषमसुषमा, तिमः सागरोपमकोटीक व्यः कालः सुषमा स.गोषमकोटीकोव्यो कालः सुषमदुःपमा, एकसागरोपमकोटीकोटी, द्वाचत्वारिंशता वर्षसह नेरूना-कालो दु:षम सुषमा; एकविंशतिवर्षसहस्राणि कालो दुःषमा, एकविंशतिर्वर्यसहस्राणि कालो दुःषमदुःषमा, पुनरपि उत्सपिण्याम् एकविंद तिवर्षसहस्त्राणि कालः दुःषमदुःषमा; एकविंशतिवर्षसहस्राणि, यावत्-चतमः सांगरोपमकोटीकोव्यः कालः सुषमसुषमाः दश सागरोपाकोटीकोट्यः कालोऽसर्पिणी, दश सागरोपमकोटीकोटयः काल उत्सर्पिणी; विंशतिः सागोषमकोटीवोदयोऽवसर्पिणी उत्सर्पिणी :-अनु.
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1112fd9c026616a19a5b3b97756c3536900e7bd0bfb099c2f7b7639e4a66faf3.jpg)
Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358