Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha
View full book text
________________
शतक ६.-उद्देशक ८.
पृथिवीओ केटली ?-आठ.-रत्नप्रभानी नीचे गृह-ग्रम वगेरे छे ?-ना.-त्या उदार बलाइक अने स्तनितशब्द छ ?-हा.-तेने देव-असुर के नाग करें. त्यां
बादर अग्निकाय छे ?-विग्रहगति सिपाय नथी.-त्यां चन्द्र के चन्द्र वगैरेनी कान्ति छ ।-ना.-एज प्रकारना प्रश्नोत्तरो बधी नरको संबंधे-बीजीमा नाग न करे.-चौथीमां अने से पछीनी यधीमा एकलो देव ज करे-एवा ज प्रश्नो सौधर्म दि देवलोको संबंधे.-उत्तरो पण श्वाज.-विशेषमा मात्र-न ग न करे.सनत्कुमारादि स्वोभा देव ज प.रे.-संग्रहगाथा.- आयुष्यना बंधना प्रकार केटला ?-छ-छएना नाम.-५ प्रमाणे यावत् वैमानिको.-मीनो संबंधे वविषयक प्रश्नो अने उत्तरो.-रवण समुद्र संबंधी विचार.-जीवाभिगम.-असंख्यद्वीप समुद्रो.-एना नामो केवा होय ?-जे जेटलो शुभ नामो होय ते वर्धा
द्वैप-समुद्रोना जाणवां.-विहार.१. प्र०—कइ णं भंते ! पुढवीओ पन्नत्ताओ ? १. प्र०-हे भगवन् ! केटली पृथिवीओ कही छे ?.
१. उ०-गोयमा! अट्ठ पुढवीओ पन्नत्ताओ, तं जहा:- १. उ०—हे गौतम! आठ पृथिवीओ कही छे, ते जेमके, रयणप्पभा, जाव-ईसीपब्भारा.
रत्नप्रभा यावत् ईषत्प्रारभारा. २.प्र०-अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए २.५०-हे भगवन् ! आ रत्नप्रभा पृथिवीनी नीचे ग्रहो अहे गेहा ति वा, गेहावणा इ वा ?
के गृहापणो छे ! २. उ०-गोयमा ! णो तिणढे समढे.
२. उ०-हे गौतम ! ते अर्थ समर्थ नथी. ३. प्र०-अस्थि णं भंते ! इमासे रयणप्पभाए अहे गामा ३. प्र०-हे भगवन् ! आ रत्नप्रभा पृथिवीनी नीचे प्रामो इवा, जाव-सनिवेसा इ वा ? |
___ यावत् संनिवेशो छ ! ३. उ०---णो इणट्टे समढे.
३. उ०--(हे गौतम !) ते अर्थ समर्थ नथी. ४. प्र०--अस्थि णं भंते । इमीसे रयणप्पभाए पुढवीए अहे ४. प्र०-हे भगवन् ! आ रत्नप्रभा पृथिवीनी नीचे मोटा उराला बलाहया संसेयति, संमुच्छंति, वसं वासंति ? मेघो संस्वेदे छे, सम्मूठे छे, वरसाद वरसे छे ?
४. उ०-हता, अस्थि. तिन्नि विपकरोति, देवो वि पत्र.रेति, ४. उ०—हा, वरसे छे, ते वरसादने प्रणे पग करे छे-देव असुरो विपकरेति, नागो विपकरे त.
पण करे छे, असुर पण करे छे, नाग पण करे छे. ५. प्र०-अस्थि णं भंते ! इमीसे रयणप्पभाइ- पुढवीए ५.प्र.-हे भगवन् ! आ रत्नप्रभा पृथिवीमा बादर स्तनित बादरे थणिय सद्दे ?
शब्दो छे? ५. उ०-हता अस्थि, तिनि विपकति.
५. उ०—(हे गौतम!) हा, छे, ते शब्दने त्रणे पण करे छे.
१.मूल च्छायाः-कति भगवन् ! पृथिव्यः प्रज्ञप्ताः ? गौतम ! अष्ट पृथव्यः प्रज्ञप्ताः, तद्यथा:-त्नप्रभा, यावत्-ईयत्प्रारभारा. अस्ति भगवन् । अस्याः रत्नप्रभायाः पृथिव्या अधो गेहा इति वा, गेहापणा इति वा ? ग:तम ! न तदर्थः सर्थः अस्ति भगवन् ! अस्थाः रसप्रभाया अधो ग्रामा इंति वा यादत्-संनिवेशा इति वा ? न'ऽयमर्थः समर्थः. 'अस्ति भगवन् ! अस्याः रत्नप्रभायाः पृथिव्या अधः उदारा बलाईगः संस्विद्यन्ति, संमूर्च्छन्ति, व वर्षन्ति ? इन्त, अस्ति, त्रीण्यपि प्रकुन्ति, देवोऽपि प्रकोति, अगुरोऽपि प्रकरोति, नागो-पि प्रकरोति अस्ति भगान ! अस्वाः रत्नपानी पृथित्रा बादरः स्तनित शब्दः १ इन्त, अस्ति, त्रीण्यपि प्रकुर्वन्तिः-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/2f98dd4f544661c6c820721fdf0be4315900a24b91ea6645e98da2999da7bb2f.jpg)
Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358