Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha
View full book text
________________
तक देश है.
भगवाधर्मात भगवतः
1
1
नियत, पड़िनियुत्तित्ता इहं हव्वं आगच्छई, दोघं पि मारणंांति पाछा बळे छे अने पाछा वळी अहं शीघ्र आवे छे अने फरवार यसमुग्धाएवं समोहण समोहूणहत्ता मंदरस्त पय्ययता पुर मारणांतिक समुद्घातथी समग्रत थाप के समपहत थ मंदरथिमेणं अंगुलरस असंखे घज्जइभ इभागमेतं वा, संखेजड़भागमेतं वा पर्यंतनी पूर्वे अंगुनो असंख्य भागमात्र, संख्येय भागमात्र, बाहुवा एवं लिक्सं सूर्य जब अंगुल-मारवाड पक्व (बेथी नत्र वासा) र प्रमागे लिखा, जोयणकोडिं वा, जोयुगकोडा कोडिं वा, संखेज्जेसु या, असंखे मेसु यूका, यत्र, अंगुल यावत् क्रोडयोजन, कोडाकोडी योजन, संख्येय वा जोयसोगं पाएगएनि सेटिं मोनू अ हजार योजन अने असं हजार योजने अथवा छोतम एक जेसु पुढविकाइय वाससय तहस्सेसु अनयरंसि पुढविक्क/इया वासंसि प्रदेशिक श्रेणिने मूकीने असंख्येय लाख पृथिवीकायिकना आवासपुढविकाइयत्ताए उववज्जेत्ता, तओ पच्छा आहारेज्ज वा, परिणामांना कोइ पृथिवीकायना आवासमां पृथिवीकायपणे उत्तन्न थाय अने पछी आंहार करें, परिणमा भने पारीने बांध, जैम मंदर पर्यंतनी पूर्व दिशा पर कर्बु भाछापक वयो- तेमए प्रमाणे दक्षिणे, पश्चिमे उत्तरे, ऊर्ध्व अने अधोदिशा माटे पण जाग पुं. जेम पृथिवीकायिको माटे काँ तैमं सर्व एकेंद्रियो माटे एक एकना छ आप कहेवा.
मेजया, सरीरं पाया जहा पुरस्मे मंदरस्य यस्स आलाओ मणिओ, एवं दाहिणे, पर्यात्थिमेगं उतरे, उट्टे अहे. जहा पुढविकाइया तहा.एगिंदियाणं सव्वेसिं एकेकस्स छ आलावा भाणियचा..
७. प्र० - जीवे णं भंते ! मारणंतियसमुग्धाएणं समोहण, समोहणित्ता जे भविए असंखेज्जेसु बेइंदिया वाससयस हस्सेसु अनयसि बेइंदियावासंसि बेइंदियत्ताए उववज्जित्तए, से णं भंते ! तत्थ - गए चेव ?
७. उ० – जहा नेरइया, एवं जाव - अणुत्तरोषवाइया.
८. प्र० जीवे ते मारणंतियसमुपाएणं समोहए, समो. हणिचा पिंच अणुचरभु महतिमहालए महापिमा अत्रयरंसि अणुत्तरविमाणस अणुतरोपपादयदेवताएं उपज से णं मते । तरथगए चेय ?
८. उ० तंज- आहारेज्य का परिणामेन पा सरीरं वा बंधेज्ज वा.
— सेयं मंते, सेवं मंते - शि..
3
Jain Education International
७. २०-हे भगवन् ! मारणांतिक समुद्घातथी सम जे जीव असंख्येय लाख बेइंद्रियोना आवासमांना कोइ एक वेइंद्रियावासमां बेइंद्रियपणे उत्पन्न थवाने योग्य छे ते जीव, हे भगवन् ! यो जने आहार करे सेने परिणायें ! भने शरीरने तैयार करे !
واطر شم
७. उ०- ( हे गौतम! ) जेम नैरयिको कला तेम बेइंद्रियथी मांडी अनुत्तरोपपातिक विमान सुधीना सर्व जीवो कहेवा.
८. प्र०-हे भगवन् ! मारणांतिक समुद्धाराची समपत गइ जे जीव मोठागां मोटा महा विमानरूप पांच अनुतर विमानो मांना कोई एक अनुत्तरविमानमा अनुत्तरोपपातिक देवपाप
योग्य छे से जीव हे भगवन् ! त्यां जइने अ आहार करे परमा अने शरीरने तैयार करे ?
भगतमसामिपीए गिरीभग
सये छट्टो उसी सम्मो
"
6
3
२. गए पति नरकाऽऽयासप्राप्त एव आहारेज वा पुद्रान् आदयात् परिणामेव वत्ति तेषामेव चेव खल - रसविभागं कुर्यात्, ' सरीरं वा बंधेज्ज व ' त्ति तैरेव शरीरं निष्पादयेत्. ' अत्थेगइए ' त्ति यस्तस्मिन्नेव समुद्घाते म्रियते, ततो पदिनियत चि ततो नारावासात् समुयाता व दहे आगच्छति स्वशरीरे 'ति किप दूरं
,
6
८. उ०- ( हे गौतम ! ) ते ज कहेवुं यावत् आहार करे, रण भने शरीरने तैयार करे.
- हे भगवन् ! ते ९ प्रमाणे छे. हे भगवन्! ते ए प्रमाणे छे.
6
१. मूलच्छायाः निर्तत प्रतिनिवृत्य इद शीघ्रम् आगच्छति, द्वितीयम पे मारणान्तिकसमुद्ध तेन रामबहन्ति, समाहृत्य मन्दरस्य पर्वत य फौरान अभागा संख्येयमागम बाया बाया एवं कामया मा जनकोटाकोटिं का संदेषु वा अस्येयेषु वा यसो वा प्रदेशका मुक्या वेदेषु पृथिवीचाविका अन्यतरस्मिन् पृथिवीकायिकावासे पृथिवीकायिकतया उपपद्य, ततः पश्चाद् आहरेद् वा, परिणमयेद् वा, शरीरं वा वध्नीयाद्यथा पौरस्त्येन मन्दरस्य पर्वतस्य आलापको भणितः, एवं दक्षिणेन, पश्चिमेन, उत्तरेण, ऊर्ध्वम्, अधः यथा पृथिवी कायिकास्तथा एकेन्द्रियाणां सर्वेषाम् एकैकस्य षड् आलापका भणितव्य::. जीवो भगवन् ! मारणान्तिक समुद्घातेन समवद्दन्ति, समबद्दल यो भव्यः - असंख्येयेषु द्वन्द्रियावा सशतसहस्रेषु अन्यतरस्मिन् द्वीन्द्रियावा से द्वीन्द्रियतया उपपत्तुम् स भगवन् ! तत्रगत एव १ यथा नैरयिकाः एवं यावत् - अनुत्तपपातिकाः जीवो भगवन् ! मारणान्तिकसमुद्घातेन समपहृतः समवद्दय यो अन्य अनुरेषु महाटिमानेषु अन्यतमम् अरमाने पतिदेवतया उपय मामा सदेव भगभग
3
For Private & Personal Use Only
www.jainelibrary.org/
Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358