Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha
View full book text
________________
शतक ६.-उद्देशकः ७.
शालि-बोहि-गोधूम-यव-यवयव-ए धान्योनी योनिनो बीजोत्पत्तिकाळ 'केटलो ?-अन्तर्मुहूर्त -वधारेमां वधारे त्रण वरस.-कलाय-मसूर-तलं-मग-अडद-वाल
कळथी-चोळा-तुवेर-वणा-ए धान्योनी योनिनो बीजोत्पत्ति काळ केटलो ?-वध रेमां वधारे पांच बरस.-ए प्रमाणे अळसी-कुसुंभक-कोद्रवा-कांग-बंटी -राळ-कोदूसग-शण-सरसव अने मूलबीजनी योनि विधे प्रश्न-वधारेमा वधारे सात वरस.-मुहूर्तना उच्छवास केटला ?-३७७.३-आ 'लिक'उच्छवास-निःश्वास-प्राण-स्तोक-लव-मुहूर्त-अहोरात्र-पक्ष-मास-अतु-अयन-संवत्सर-युग-वर्षशत - वर्षसहस्र-वर्षशतसहस्र-पूर्वाग-पूर्व-त्रुटितांगत्रुटित- अटटांग-अटट-अवांग-अवव-हूहूक ग-हूहूक-उत्पलांग-उत्पल-पांग-पत्र-नलिनांग-नलिन-अर्थनु पूरांग-अथनुपूर-अयुतांग-अयुत-प्रयुतांग -प्रयुत-नयुतांग-नयुत-चूलिकांग-चूलिका-शीर्षप्रहेलिकांग-शीर्षप्रहेलिका-५ बयां काळनां प्रमाणोनुं स्वरुप.-एटलोज गणितनो विषय.-औपमिककाळपल्योपम.---सागरोपम.-परमाणनुं स्वरूप.-उच्छरक्ष्णलक्ष्णिका-क्ष्णश्वक्षिणका-ऊर्ध्वरेणु-त्रसरेणु-रथरेणु-बालान-लिक्षा-यूका-यवमध्य-अंगुल-पादवितस्ति-वेत-रनि-कुक्षि-दंड-धनुष्-युग-नालिका-अक्ष-मुसल-गव्यूत-योजन.-८ बधार्नु स्वरूप.-पल्यो।पमर्नु स्वरूप,-सागरोपमर्नु स्वरूप.उत्सर्पिणी-अवसर्पिणीनुं प्रमाण.-सुषमसुषमाना भरत स्वरूप.- जीवाभिगम.-हे भगवन् ! ते ए प्रमाणे.
१.५०-अहे भंते ! सालणिं, वीहीणं, गोधूमाणं, जवाणं, १. प्र०—हवे हे भगवन् ! शाली, व्रीहि, गोधूम, यव अने जवजवाणं-एएसि णं घनाणं कोट्टाउत्ताणं, पल्लाउत्ताणं, मंचाउ- यवयव, ए बधां धान्यो कोठलामां होय, वांसडाना पाला-डाला-मां ताणं, मालाउत्ताणं, उलित्ताणं, लिताणं, पिहियाणं, मुदियाणं, होय, मांचामा होय, मालमां होय, छाणथी उंलिप्त होय, लिप्त होय, लंछियाणं केवतियं कालं जोणी संचिट्ट ? . . . ढांकेला होय, माटी वगेरे वडे मुद्रित-महोरवाळां-चांदेला होय
अने लांछित करेलां होय, तो तेओनी योनि-अंकुरनी उत्पत्तिमा
हेतुभूत शक्ति-केटला काळ सुधी कायम रहे ! १. उ०-गोयमा ! जहनेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि १. उ०-हे गौतम ! तेओनी योनि, ओछामा ओछु अन्तर्मुहूर्त संवच्छराई, तेण परं जोणी पमिलायइ, नेण परं जोणी पविद्धंसइ, सुधी कायम रहे अने वधारेमां वधारे त्रण वास सुधी कायम रहे. तेण परं बीये अपीये भवति, तेण परं जाणीवोच्छेदे पनत्ते सार बाद ते योनि म्लान थाय छे, प्रविध्वंस पामे छे, पछी ते समणाउसो!
बीज अबीज थाय छे अने यार बाद हे श्रमणायुप्मन् ! ते योनिनो
व्युच्छेद थयो कहेवाय छे. २.६०-अह भंते ! कलाय-मसूर-तिल-मुग्ग-मास-निप्पाव. २.प्र०-हवे हे भगवन् ! कलाय, मसूर, तल, मग, अडद, फलत्थ-आलिसंदग-सतीण-पलिमंथगमाइणं-एएसि णं घनाणं? वाल, कळथी, एक जातना चोळा, तुबेर अने गोळ चणा-एओ
बधां धान्यो पूर्वोक्त विशेषणवाळा होय तो ते घान्योनी योनि केटला काळ सुधी कायम रहे !
१ मूलच्छायाः अथ भगवम् ! शालीनाम् , बीहीणाम् , गोधूमानाम् , यवानाम् , यवयवानाम्-एतेषां धान्यानां कोष्ठागुप्तानाम् , पल्यागुतानाम् , मश्चाsगुप्तानाम् माला गुप्तानाम् , अवलिप्तानाम् , लिप्तानाम् , पिहितानाम् , मुद्रितानाम् , लाञ्छितानां कियन्तं कालं योनिः संतिधते ? गोतम ! जघन्येन अन्तर्मुहुर्तम् , उत्कृष्टेन त्रीणि संवत्सराणि, ततः परं योनिः प्रम्लायति, ततः परे योनिः प्रविघसते, ततः परं बीजम् अबीजं भवति, ततः परं योनिम्युरन्दः प्र श्रमणाऽऽयुध्यनू अथ भगवनू/कलाय-मसूर-तिल-मुन्द-माष-निष्पाव-कुलत्थ-आलिसंदग-प्रतीण-परिमन्यफ-आधीनाम् एतेषां धान्यानाम :-अनुक
। छलाय-मसूर-तिल-मालापति, ततः परं योनिः प्रविमानानां क्रियन्त कालं योनिः तानाम् , पल्या गुप्तानाम्
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/845be9b2ef15d0dd6cf9e1ffa0b91f5232ad591dd672b32aa0d11adf34a09a2e.jpg)
Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358