________________
२०९
८. उ०- हे गौतम! जे पंचेंद्रियो छे ते त्रने पण जागे छे, बाकीना जीयो प्रत्यारूपानने जाणता नथी. (अप्रत्यास्थानने जाणता नथी अने प्रत्याख्यानाप्रत्याख्यानने जाणता नथी. )
९. प्र० - हे भगवन् ! झुं जीवो प्रत्याख्यानने करे छे अप्रत्याख्याने करे छे ? के प्रत्याख्यानाप्रत्याख्यानने करे छे ? ९. उ०- हे गौतम! जैम अधिक दंडक को तेम प्रयारूपाननी क्रिया - प्रत्याख्याननुं कर पण जाणी लेवुं.
१०. प्र० - हे भगवन् ! शुं जीवो प्रत्याख्यानथी निर्वर्तित आयुष्यवान् छे एटले शुं जीवोनुं आयुष्य प्रापानी चाय छे! अप्रत्याख्यानथी बंधायछे ? के प्रत्याख्यानाप्रत्याख्यानथी बंधाय छ ? १०. उ०- गोयमा ! जीवा य, वेमाणिया यं पचक्खाणणि- १०. ३० हे गौतम जीवो अने वैमानिको प्रत्यायनी व्वत्तिया-(उया), म्यशिया (उया), तिथि वि; अवसेसा अपयशाणनिष्यतियाडया
निर्वर्तित आयुष्याला छे,
६.उदेशक ४.
८. उ०- गोवमा जे पंचिदिया तिथि व जागति अवसेसा पञ्चवखाणं न जाणंति.
९. प्र० - जीवा णं भंते ! किं पञ्चक्खाणं कुव्वंति, अपचक्खाणं कुव्वंति, पचक्खाणापचक्खाणं कुव्वंति ? ९. उ० - जहा - ओहियो तहा कुब्वणा.
मधर्मस्वामिनीत भगवती सूत्र
१०. ५० जीवाणं मंते ! कि पचवाणनिम्पत्तिगाउया, अपापयतियाना पचवाणः पचमाणनिचियाया!
चाणं जाणवत आउन सपएसुसम्मिय एमेए दंडगा चउरो.
सेवं मते, सेनं भंते चि.
9
14
गतसामिपणीए सिरीभगवईमुते उसने चाय उसोसम्मत्तो.
,
,
"
२. जीवाऽधिकारादेव आह जीवा इत्यादि पचक्याणि ति सर्वविरताः, अपचक्याणि ति अविरता, परवाणासागि ति देशविस्ता इनि, सेसा दो पढिसेहेयव्यति प्रत्याख्यान-देशस्य रूपाने प्रतिषेधनीये, अतिवाद नारादीनाम् इति प्रत्याख्यानंचज्ञाने सति स्यादिति न च पंचिदिया वे तिण विरादयः दण्डवोक्तपञ्चेन्द्रियाः समनस्कत्वात् सम्यग्दृष्टिले सति ज्ञपरिज्ञया प्रत्याख्यानादित्रयं जानन्ति इति ' अवसेसा ' इत्यादि. एकेन्द्रियविकलेन्द्रियः प्रत्याख्यानादित्र न जानन्ति अमनस्यात्वाद् इति कृतं च प्रयाख्यानं भवतीति तत्करणसूत्रम् प्रत्यास्थानम् आयुबन्धहेतुरपि भवति इत्यासूत्रम्: तत्र च जीवाय इत्यादि जीवपदे जीना प्रत्यास्थानादित्रपनिवाऽऽयुधाः पच्याः, वैमानि कपदे च वैमानिका अपि एवम् प्रत्याख्यानादित्रयवतां तेषूत्पादात् ' अवसेस त्ति नारकादयोऽप्रत्याख्यान निर्वृत्ताऽऽयुषः - यतस्तेषु तस्तेनादिता एवोपयन्ते इथपाइयादि प्रसाध्यानम् इत्येतदर्श एको दण्डकः, एवम् अन्ये अप
6
-
-
4
त्रयः.
"
Jain Education International
पण पानी निर्तत अने प्रत्यानी निर्तत आयुष्य बाळा छे अने बाकीना अप्रत्यास्यानची निर्वार्तित आयुष्याला जे. - संग्रहगाथा कहे छेः प्रत्यास्थान, प्रत्याशनने जाणे, ( प्रत्याख्यानने ) करे, त्रणेने ( जाणे अने करे ) आयुष्वनी निर्वृत्ति, सप्रदेश उद्देशकमा ए प्रमाणे ए चार दंडको छे.
- हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे ( एम कही यावत् विहरे छे. )
श्रीमतीले चतुर्थ उद्देशके श्रीदेव
२. जीवमो अधिकार चालतो होपाची ज[ ] इत्यादि सूत्र कहे छे, [[पचवखाणि ति] प्रत्ययानी एड प्रात्यायनी पसर्पति [अपचखाणि सि] अप्रयारूयानी एटले अविरतो-पिरति विनाना [ पथनापति प्रत्याख्यानाप्रत्याख्यानी एटले कोई अंशे प्रत्याख्यानवाळा अने कोई अंश प्रयाख्यान विनाना अर्थात् देशाविरतिवाव्य [ ऐसा दो पडिसंहे- त्यख्यानाप्रत्याख्यानी.
6
"
;
यव ति ] प्रायान अने देश प्रत्याख्यान ए वेनो निषेध करलो, कारण के, नरविकादि अविरत विति पिनाना होवाची तेने प्रत्याख्यान अविसावैरपि
-
१. मूलच्छायाः . तम । ये पञ्चेन्द्रियास्ते श्रीण्यऽपि जानन्ति, अवशेषाः प्रयाख्यानं न जानन्ति जीवा भगवन् । किं प्रत्याख्यान कुर्वन्ति, अप्रत्याख्यानं कुर्वन्ति, प्रत्याख्यानाऽप्रत्याख्यानं कुर्वन्ति ? यथा अधिकस्तथा क्रिया ( कुर्वणा. ) जीवा भगवन् किं प्रत्याख्याननिर्वर्तितायुकाः, अप्रत्याख्याननिर्वर्तितायुष्काः प्रत्याख्याना प्रत्याख्याननिर्वर्तितायुष्का ? गातम! जीवाश्थ, वैमानिकाच प्रत्याख्याननिर्वर्तितायुष्काः त्रीण्यऽपि, सनशेषाः अस्पास्वाननिवर्तितजानाति प्रदेश व एकमेकात्या तदेवं तदेवं भगवन् । इतिः -- अनु०
भगवन् !,
For Private & Personal Use Only
www.jainelibrary.org/