Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha
View full book text
________________
शतक ६.-उदेशक ५. भगवत्सुधर्मस्वामिप्रणीत भगवर्तासूत्र,
३०५ इत्यादि. 'तमुक्काए' ति तमसां तमिश्रपुद्गलानां कायो राशिस्तमस्कायः, स च नियत एव इह स्कन्धः कश्चिद विवक्षिाः ; स च तादृशः पृथ्वीरजस्कन्धो वा स्यात् , उदकरजस्कन्धो वा, न तु अन्यः; तदन्यस्य अतादृशत्व द इति-पृथिव्य-विषयसंदेहाद आहः'किं पुढवी' इत्यादि व्यक्तम् . 'पुडकिए गं' इत्यादि. पृथिवीकायोऽस्येककः कश्चित् शुभो भास्वरः, यः किंविध. ? इगहःदेशं विवक्षितक्षेत्रस्य प्रकाशयति-भास्वरत्वात , मण्यादिवत्. तथाऽस्त्येककः पृथिवीकायो देशं पृथिवीकायाऽन्तरं प्रकाश्यमपि न प्रका. शयति-अभास्वरत्वान, अधोपलवत् . नैवं पुनरकायः, तस्य सर्वस्याऽप्यप्रकाशकत्वात् । ततश्च तमस्कायस्य सर्वथैवाऽप्रकाशकास्वाद अका. यपरिणामता एव. 'एगपएसियाए' त्ति एक एव च-न यादयः, उत्तरा-ऽध प्रति-प्रदेशो यस्यां सा तथा तया-समभित्तितया इत्यर्थः, न च वाच्यम् (कप्रदेशप्रमागया इनि, असंख्यातप्रदे२ विगाहस्वभावत्वेन जीवानां तस्यां जीवाऽवगाहाऽभात्र सङ्गात् , तमस्कायस्य च स्तिबुकाऽऽकाराऽप्कायिकजीवात्मकत्वात् , बाहल्यमानस्य च प्रतिपादयिष्यमाणत्व द इति. 'एत्थ णं' ति प्रज्ञापकाऽऽलेख्यलिखितस्याऽरुणोदसमुद्रादेरधिकरणतोपदर्शन:र्थमुत्तवान् . 'अहे' इत्यादि, अधः-अधस्ताद् मल्लकालसंस्थित:-शराबबुध्नसंस्थानः -समजलान्तस्योपरि सप्तदशयोजनशतानि, एकविंशत्यधिकानि यावद वलयसंस्थानत्वात् , स्थापना. 'केवइयं विखंभेणं ति विस्तारण, क्वचिद आयाम-विक्खंभेणं' ति दृश्यते, तत्र च आयाम उच्चत्वम् इति. 'संखेजवित्थडे ' इत्यादि. संख्यातयोजनविस्तृतः, आदित आरभ्य ऊर्च संख्येययोजनानि यावत् , ततोऽसंख्यातयोजनविस्तृतः-उपरि तस्य विस्तारगामित्वेन उक्तत्वात् . ' असंखेजाई जोयणसहस्साई परिक्खेवेणं' ति संख्यातयोजनविस्तृतोऽपि तमस्कायस्य अल्याततमद्वीपपरिक्षेपनो बृहत्तरत्वा परिक्षेपस्य असंख्यातयोजनसहस्रप्रमाणत्वम् . आन्तर-बहिःपरिक्षेपविभ गस्तु नोक्तः, उभपस्याऽपि असंख्पाततया तुल्यत्वाद् इति. 'देवे णं' इत्यादि. अथ किमिदंपर्यमिदं देवस्य महादिकं विशेषणम् ? इत्याह:--' जाव-इणामेव' इत्यादि. इह यावच्छब्द ऐदंपर्यार्थः, यतो देवस्य महर्यादिविशेषणानि गमनसामर्थ्यप्रकर्षप्रतिपादनाऽभप्रायेणैव प्रतिपादितानि. 'दणामेव इणामेव' त्ति कट्ट' इदंगमनमेवम्-अतिशीघ्रवाऽsवेदकचप्पुटिकारूपहस्तव्यापारोपदर्शनपरम् , अनुस्वागऽश्रवणं च प्राकृतत्वात् , द्विर्वचनं शीघ्रत्वाऽतिशयोपदर्शनपरम् . 'इतिः' उपप्रदर्शनार्थः, कृत्वा विधाय-इति. 'केवलकप्पं ' ति केवलज्ञानक परिपूर्णम् इत्यर्थः. वृद्धयाख्या तु "केवल: संपूर्णः, कल्पते इति कल्पः, खार्यकरणसमर्थो वस्तुरूप इति यावत्-केवलश्चासौ कल्पश्चेति केवलकल्पस्तम् ." 'तिहिं अच्छरानिव्वांएहिं ' ति तिसृभिश्चप्पुटिकाभिरित्यर्थः. तिसत्तखुत्तो ' ति त्रिगुणा: सप्त, त्रिसप्तवारान्-त्रिसप्तकृत्व-ए। विंशतिवारान् इत्यर्थः. 'हवं' ति शीत्रम् , 'अत्थेगइयं' इत्यादि. संख्यातयोजनमानं व्यतिव्रजेत् , इतरं तु न इति. 'उराला बलाहय' ति महान्तो मेघः, 'संसेयंति ' त्ति संविद्यन्ति तजनकपुद्गलस्नेहसंपत्या, संमूर्च्छन्ति तत्पुद्गलमीलनात् तदाकारतया उत्पत्तेः. ' तं भंते !' ति तत् संस्वेदनम् , संमूर्छनम् , वर्षणं च. 'बायरे विजुयारे ' त्ति इह न बादरतेजस्कायिका मन्तव्याः, इहैव तेषां निषेत्स्यमाणत्वात् , किं तु देवप्रभावजनिताः भास्वगः पुद्गलास्ते इति. णण्णस्य विग्गहगइसमावण्णएणं ' ति न इति योऽयं निषेधो बादरपृथिवी-तेजसोः-सोऽन्यत्र विग्रहगतिसमापन्नत्वाद-विग्रहगत्या एव बादरे ते भवतः. पृथिवी हि बादरा रत्नप्रभाद्यामु अष्टासु पृथिवीषु. गिरि-विमानेषु; ते जन्तु मनु नक्षत्र एवेति. तृतीया चेह पञ्चम्यर्थे प्राकृतत्वाद इति. पलियरस ओ पुण अत्यि'त्ति परिपार्श्वत: पुन: सन्ति तमस्कायस्य चन्द्रोदय इत्यर्थः. 'क दूसणिया पुण साइ' ति ननु तत्पार्श्वतश्चन्द्रादीनां सद्भावात् तत्प्रभाऽपि तत्राऽस्ति ? सत्यम् , केवलं कम् आत्मानं दूषयति-तमस्कायपरिणामेन परिणमनात् , दूपणा सैव दूषणिका, दीर्घता च प्राकृतत्वात् , अत: सती अप्यसी असतीति. 'काले ' त्ति कृष्णः, 'कालोभासे' त्ति कालोऽपि कश्चित् कुतोऽपि कालो नाऽवभासते, इत्यत आह:-कालाऽवभासः, कालदीप्तिर्वा. 'गंभ र-लोमहरिसजणणे ' ति गम्भीरश्वासी भीषणत्वात्-रोमहर्षजननश्चेति.- गम्भीररोमहर्षजननः. जनकत्वे हेतुमाहः-' भीमे' ति भीमः, ' उत्तासणए' ति उत्कम्पहेतुः, निगमयन्नाहः- परम' इत्यादि. यत एवम् अत एवाह:-'देंवे विं णं' इ.यादि. ‘तप्पडमयाए 'त्ति दर्शनप्रथमतायाम् , 'खुभाएज' त्ति स्कुन्नीय त्-क्षुभ्येत् , ' अहे गं' इत्यादि, अथैनं तमस्कायमभिसमागच्छेत् प्रविशेत् , ततो भयात् 'सीहं सहिं । ति कायगतेरतिवेगेन, ' तरिय तुरियं' ति मनोगतेरतिवेगात् , किमुक्तं भवति-क्षिप्रमेव. वीइवएज' त्ति व्यतिबजेद इति. 'तम इतिवा' इत्यादि, तम:-अन्धाररूपत्व द इति एतत् , 'वा' विकल्यार्थः. तमरक य इति वा-अन्धकारराशिरूपत्वात् , अन्धकारम्-इति वा तमोरूपत्वात् , महान्धकारम्-इति वा महातमोरूपत्वात् , लोकान्धकारम्-इति वा लोकमध्ये तथाविधस्य अन्यस्य अन्धकारस्य अभावात् , एवं लोकतमिश्रम् इलि वा, देवान्धकारम्-इति वा-देवानामपि तत्र उद्योताऽभावेन अन्धकारात्मकत्वात् , एवं देवतमित्रम्-इति वा, देवाऽरण्यम्-इति वा-बलवदेवभयाद नश्यतां देवानां तथाविधाऽरण्पमिव शरणभूतत्वात्. देवव्यूह इति वा-देवानां दु:दत्वाद् व्यूह इव चक्रादिव्यूह इव देवव्यूहः. देवपरिघ इति वा-देवानां भयोत्पादकत्वेन मनोविघातहेतुत्वात्. देवप्रतिक्षोभ इति वा-तर भहेतुत्वात् , अरुणोदक इति वा समुद्रः-अरुणोदकसमुद्र जलविकारत्यादिति. पूर्व पृथिव्यादेस्तमस्कायशब्दवाच्यता पृष्ट', अथ पृथव्य-प्के पर्यायताम् , पृथव्य-कायौ च जीव-पुद्गलरूपाविति तत्पर्यायतां च प्रश्नानाहः-'तमुक्काए णं' इत्यादि. बादखायुवनस्पतयः, साश्च तत्र उत्पद्यन्ते-अप्काये तदुत्पत्तिसंभवात् , नतु इतरे-अस्वस्थानत्वात् , अत उक्तम्:-'नो चेव णं' इत्यादि.
१. स्थापमा अनुवादे दर्शयिष्यतेः- अनु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/be821e582129c702d43e467e57abbe0cb5fc8698c7fd7700857f81e783dd8332.jpg)
Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358