Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha
View full book text
________________
शतक ५.-उद्देशक १०.
चंपा.-पंचम शतकनो प्रथम उद्देशक.-चंद्रनिरूपण.-शतक समाप्ति.
ते' णं काले णं, ते णं समए णं चंपा नाम नगरी, जहा ते काले, ते समये चंपा नामे नगरी हती, प्रथम उद्देशक कह्यो पढमिल्लो उद्देसओ तहा नेयव्यो एसो वि, नवरं चंदिमा भाणि- तेम आ उद्देशक समजवो, विशेष ए के, चंद्रो कहेवा. यब्बा.
भगवंत-अजसुहम्मसामिपणीए सिरीभगवईसुत्ते पंचमसये दशमो उदेसो सम्मत्तो.
१. अनन्तरोदेशकान्ते देवा उक्ताः, इति देवविशेषभूतं चन्द्रं समुद्दिश्य दशमोदेशकम् आह, तस्य चेदम् सूत्रम्:-' ते णं कालेणं ' इत्यादि. एतच्च चन्द्राऽभिलापेन पञ्चमशत-प्रथमोदेशकवन्नेयम् इति.
श्रीरोहणादेरिव पञ्चमस्य शतस्य देशानिव साधुशब्दान् । विभज्य कुश्येव बुधोपदिष्ट्या प्रकाशिताः सन्मणिवद् मयाऽर्थाः ॥
भगवत्सुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे पञ्चमशते दशम उद्देशके श्रीअभयदेवसूरिविरचित विवरण समाप्तम्.
१. अनंतर-पासेना-उद्देशामा छेवटे देवो कथा, माटे देव विशेषरूप चन्द्रने उद्देशीने आ दशम उद्देशक कहे छे, तेनु आ-[ 'ते णं कालेणं' इत्यादि ] आदि सूत्र छे, अने पांचमा शतकमां जेम प्रथम उद्देशक कह्यो छे, तेनी पेठे आ उद्देशो चंद्रना अभिलापथी जणावो.
सुज्ञे जणावेली प्रथा प्रमाणे विवेच्यु आ शत पांच{ अहीं, श्रीरोहणाद्रि-खडको ज जाणे कोशे करी भांगी मणी प्रकाश्या.
पंचम शतक-प्राम उद्देशक अने चन्द्र.
पञ्चम शतक समाप्त.
बेडारूपः समुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन् दायी यः सद्गुणानां परकृतिकरणाद्वैतजीवी तपस्वी । अस्माकं वीरवीरोऽनुगतनरघरो वाहको दान्ति-शान्स्योः-दद्यात् श्रीवीरदेवः सकलशिवसुखं मारहा चाप्तमुख्यः ।।
१. मूलच्छाया:-तस्मिन् काले, तरिमम् समये चम्पा नाम नगरी, यथा प्राथमिक उदंशकस्तथा ज्ञातव्य एषोऽपि, नवरम्-चन्द्रमसः भणितव्याः -अनु०
१. जूओ भग० द्वि. सं. पृ० ( १४३ थी १५६ ):-भमु.
Jain Educannountarnal
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358