Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha

View full book text
Previous | Next

Page 293
________________ शतक ६.-उद्देशक रे. भगवत्सुधर्मस्वामिप्रणीत भगवतं सूत्र. २८३ निषिद्धसंयमादिभावस्तु सिद्धः, स च न बध्नाति-हेत्वभावाद् इयर्थः. 'आउगे हेडिल्ला तिनि भयगार' ति. संयतः, असंयतः, संयतासंयतश्च आयुर्वन्धकाले बध्नाति, अन्यदा तु न इति भजनया इत्युक्तम् . ' उवारले न बंध' ति संयतादिषु उपरितनः सिद्धः, स चाऽऽयुन बन्नाति. सम्यग्दृष्टिद्वारे:-' सम्मदिवी त्तिय बंध' त्ति सम्पदृष्टिवीतरागः, तदितरश्च स्य त् । तत्र वीतरागो ज्ञानावर गं न बध्नाति-एकविधबन्धकत्वात् ; इतरश्च बध्नाति इति स्याद् इत्युक्तम् . मियादृष्टि-मिश्रदृष्टी तु बध्नीत एव इति. 'आउए हेडिल्ला दो भयणाए ' ति सम्यग्दृष्टि-मिध्यादृष्टी आयुः स्याद् बन्नीतः, स्यान्न बध्नीत इत्यर्थः. तथाहिः-सम्यग्दृष्टिरपूर्वकरणादिरायुर्न बध्नाति, इतरस्तु आयुर्बन्धकाले तद् बध्नाति, अन्यदा तु न बध्नाति. इयेवं मिथ्यादृष्टिरपि, मिश्रदृष्टिस्तु आयुर्न बन्नाति एवं-तद्वन्धाऽध्यवसायस्थानाऽभावादिति. संज्ञिद्वारे:-'सनी सिय बंधइ' ति संज्ञी मनःपर्य:प्तियुक्तः, स च यदि वीतरागस्तदा ज्ञानाऽऽवरण न बध्नाति, यदि पुनरितरस्तदा बध्नाति; ततः स्याद् ' इत्युक्तम् . ' असन्त्री बंधइ ' त्ति मनःपर्याप्तिविकलो बध्नात्येव. 'नोसनी-नोअसनि 'त्ति केवली, सिद्धश्च न बध्नाति-हेत्वभावात् . वेयगिज्ज होल्ला दो बंधति ' ति संज्ञी, असंज्ञी च वेदनीयं बनीतः, अयोगिसिद्धवर्जानां तद्वन्धकत्वात् . ' उवरिल्ले भयणाए ' ति उपरितनो मोसंज्ञी-नोअसंज्ञी, स च सपोगा-ऽयोगकेवली, सिदश्व, तत्र यदा सयोगकेवली तदा वेदनीयं बध्नाति, यदि पुनरयोगिकेवली, सिद्धो वा तदा न ब गति, अतो भजनया इत्युकम् . * आउगं हेडिल्ला दो भयणाए' ति संज्ञी, असंज्ञी चाऽऽयुः स्याद् बनी:-अन्तर्मुहमिव तद्वन्धनात् . 'उरिल्ले न बंध. त्ति केवली, सिद्धश्चाऽऽयुर्न बध्नातीति. भवसिद्विकद्वारे- भद्धिर भयगाए ' त्ति भवसिद्धिको यो वीतरागः-स न बनाने ज्ञानावरणम् , तदन्यस्तु बध्नाति-इति भजनया इत्युक्तम् . 'नोभवसिद्धिअ-नोअभवसिद्धि 'त्ति सिद्धः स च न बध्नाति, 'आउयं होहल्ला दो भयणाए ' त्ति भव्यः, अभव्यश्च आयुर्वन्धकाले बनीतः, अन्यदा तु न बनीत इत्यो भजनया इन्युक्तम् . ' उवरिल्ले न बंधइ ' त्ति सिद्धो न बनाति-इत्यर्थः. दर्शनद्वारे:-' हेडिल्ला तिनि भयगाए ' त्ति चक्षु-रचक्षु-रवाधिदर्श नेनो यदि छमस्थवीतरागास्तदा न ज्ञानावरणं बध्नन्ति-वेदनीयस्यैव बन्धकत्वात् तेषाम् , सरागास्तु बध्नन्ति, अतो भजनया इत्युक्तम् . ' उवरिले न बंधइ ' ति केवलदर्शनी भवस्थः, सिद्धो वा न बध्नाति-हेत्वभावाद इत्यर्थः. 'वेयाणज्ज हेहिल्ला तिनि बंधति ' ति आपस्त्रयो दर्शनिनः-छप्रस्थ-वीतरागाः, सरागाश्च वेदनीयं बनन्त्येव. केवलदसणी भषणाए 'ति केवलदर्शनी सपोगी केवली बनाति. "अयोगी केवली, सिद्धश्च वेदनीयं न बध्नातीति भजनया इत्युक्तम् . पर्याप्तकद्वारे:-'पज्जत्तए भयगाए ' ति पप्तिको वीतरागः, सरागश्च स्यात् . तत्र वीतरागो ज्ञानावरणं न बनाति, सरागस्तु बध्नाीि , ततो भजनया इत्युक्तम् . ' नेपिज्ज तय-नोभाज्जतए न बंधइ ' ति सिद्धो न बनातीत्यर्थ:. ' आउगं होहल्ला दो भयणाए 'त्ति पर्याप्तका-ऽपर्याप्तको आयुस्तद्वन्धकाले बन्नीतः, अ यदा न इति भजना, ' उवरिल्ले न' इति सिद्धो न बध्नाति इत्यर्थः. भापकद्वारे 'दो वि भयगाए 'त्ति भाषको भाषालन्धिनान् , तदन्यस्तु अभाषकः. तत्र भाषको वीतरागो ज्ञानावरणीय न बनाति, सरागस्तु बध्नाति. अभाषकस्तु अयोगी, सिद्धश्च न बनाति, पृथिव्य दयः, विग्रहगयाऽऽपन्नाश्च बनतीति-दो वि भयणाए' इत्युक्तम् . 'वेयणिज्ज भासए बंधइ' ति सयोग्यवसानस्याऽपि भाषकस्य सद्वेदनीपबग्धकत्वात्. 'अभासए भयणाए 'ति अभापकरतु अयोगी, सिद्धश्च न बध्नाति. पृथिव्यादिकस्तु बध्नातीति भजना. परीत्तद्वारे:-' परित्ते भयणाए'ति परीतः प्रत्येकशरीरः, अल्पसंसारो वा-स च वीतरगोऽपि स्यात् , न चाऽसौ ज्ञानावरणीयं बध्नाति, सरागपरीतस्तु बनातीत भजना. ' अपरित्ते बंधा ' ति आरीत्तः साधारणकाय:, अनन्तसंसारो वा-स च बध्नाति. 'नोपारत्त-नो अपरित्ते न बंधड़ 'त्ति सिद्धो न बध्नातीत्यर्थः. 'आउयं परित्तो वि, अपरित्तो वि भयणाए'ति प्रत्येकशरीरादिरायुर्वन्ध काले एवं आयुर्वधातीते, नतु सर्वदाततो भजना इति.सिद्धस्तु न बायेव इत्यत आहः-'नोपारेत्त-' इन्यादि. ज्ञानद्वारे:-'हेविल्ला चकारे भयणाए 'त्ति अभिनिबोधिक ज्ञानप्रभृतयश्चत्वारो ज्ञानिनों ज्ञानावरणीयं वीतरागाऽवस्थायां न बनान्त, सरागाऽवस्थःयां तु बध्नन्तीति भजना. 'वेयणिज्ज हेहिल्ला चत्तरि वि बंधति ति वीतरागाणामगि छमस्थानां वेदनीयस्य बन्धकत्वात् . ' केवल गाणी भयणाए' ति सयोगिकेवलिना वेदनीयस्य बन्धनात् , अयोगिनाम् , सिद्धानां चाऽबन्धनाद भजना इति. योगद्वारे:-'डिल्ला ताण भयणाए 'ति मनो-बाक्-काययोगिनो ये उपशान्तमोहक्षीणमोह-सयोगिकेवलिनस्ते ज्ञानावरणं न ब ति, तदन्ये तु बध्नन्तीति भजना. 'अजोगी न बंधइ 'ति अयोगी अयोगिफेवली, सिद्धश्च न बध्नाति इत्यर्थः. 'वेयणिज हेडिल्ला बंधात 'ति मनोयोग्यादयो बध्नति, सयोगानां वेदनीयस्य बन्धमत्वात् , ' अजोगी ण बंधह' त्ति अयोगिनः सर्वकर्मणाम् अबन्धकत्वाद् इति. उपयोगद्वारे:- अट्ठसु वि भयगाए ' ति साकारा-ऽनाकरी उपयोगी सयोगानाम् , अयोगानां च स्याताम्-तत्र उपयोगद्वयेऽपि सयोगा ज्ञानावरणादिप्रकृतीयथायोग बध्नन्ति, अयोगास्तु न-इति भजना इति आहारक द्वारे:-'दो वि भयेणाए' ति आहारको वीतरागोऽपि भवति, न चाऽसौ ज्ञानावरणं बध्नाति, सरागस्तु स बध्नातीति आहारको भजनया बनाति. तथा अनाहारकः केवली, विग्रहगत्याऽऽपन्नश्च स्यात्-तत्र केवली न बध्नाति, इतरस्तु बध्नातीति-अनाहारकोऽपि भजनया इति. 'यणिज्ज आहारए बंधइ ' ति अयोगिवर्जानां सर्वेषां वेदनीयस्य बन्धकत्वात् . 'अणाहारए भयगाए 'ति अनाहारको विग्रहगल्याऽऽपन्नः, समुद्घातगतकेवली च बध्नाति, अयोगी, सिद्धश्च न बध्नाति इति भजना. .' आउए आहारए भयणाए । ति आयुर्वन्धकाले एवाऽऽयुषो बन्धनात् , अन्यदा त्वबन्धनाद् भजना. इति. 'अणाहारए ण बंधइ.' ति विग्रहगतिगतानामपि Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358