SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ शतक ६.-उद्देशक रे. भगवत्सुधर्मस्वामिप्रणीत भगवतं सूत्र. २८३ निषिद्धसंयमादिभावस्तु सिद्धः, स च न बध्नाति-हेत्वभावाद् इयर्थः. 'आउगे हेडिल्ला तिनि भयगार' ति. संयतः, असंयतः, संयतासंयतश्च आयुर्वन्धकाले बध्नाति, अन्यदा तु न इति भजनया इत्युक्तम् . ' उवारले न बंध' ति संयतादिषु उपरितनः सिद्धः, स चाऽऽयुन बन्नाति. सम्यग्दृष्टिद्वारे:-' सम्मदिवी त्तिय बंध' त्ति सम्पदृष्टिवीतरागः, तदितरश्च स्य त् । तत्र वीतरागो ज्ञानावर गं न बध्नाति-एकविधबन्धकत्वात् ; इतरश्च बध्नाति इति स्याद् इत्युक्तम् . मियादृष्टि-मिश्रदृष्टी तु बध्नीत एव इति. 'आउए हेडिल्ला दो भयणाए ' ति सम्यग्दृष्टि-मिध्यादृष्टी आयुः स्याद् बन्नीतः, स्यान्न बध्नीत इत्यर्थः. तथाहिः-सम्यग्दृष्टिरपूर्वकरणादिरायुर्न बध्नाति, इतरस्तु आयुर्बन्धकाले तद् बध्नाति, अन्यदा तु न बध्नाति. इयेवं मिथ्यादृष्टिरपि, मिश्रदृष्टिस्तु आयुर्न बन्नाति एवं-तद्वन्धाऽध्यवसायस्थानाऽभावादिति. संज्ञिद्वारे:-'सनी सिय बंधइ' ति संज्ञी मनःपर्य:प्तियुक्तः, स च यदि वीतरागस्तदा ज्ञानाऽऽवरण न बध्नाति, यदि पुनरितरस्तदा बध्नाति; ततः स्याद् ' इत्युक्तम् . ' असन्त्री बंधइ ' त्ति मनःपर्याप्तिविकलो बध्नात्येव. 'नोसनी-नोअसनि 'त्ति केवली, सिद्धश्च न बध्नाति-हेत्वभावात् . वेयगिज्ज होल्ला दो बंधति ' ति संज्ञी, असंज्ञी च वेदनीयं बनीतः, अयोगिसिद्धवर्जानां तद्वन्धकत्वात् . ' उवरिल्ले भयणाए ' ति उपरितनो मोसंज्ञी-नोअसंज्ञी, स च सपोगा-ऽयोगकेवली, सिदश्व, तत्र यदा सयोगकेवली तदा वेदनीयं बध्नाति, यदि पुनरयोगिकेवली, सिद्धो वा तदा न ब गति, अतो भजनया इत्युकम् . * आउगं हेडिल्ला दो भयणाए' ति संज्ञी, असंज्ञी चाऽऽयुः स्याद् बनी:-अन्तर्मुहमिव तद्वन्धनात् . 'उरिल्ले न बंध. त्ति केवली, सिद्धश्चाऽऽयुर्न बध्नातीति. भवसिद्विकद्वारे- भद्धिर भयगाए ' त्ति भवसिद्धिको यो वीतरागः-स न बनाने ज्ञानावरणम् , तदन्यस्तु बध्नाति-इति भजनया इत्युक्तम् . 'नोभवसिद्धिअ-नोअभवसिद्धि 'त्ति सिद्धः स च न बध्नाति, 'आउयं होहल्ला दो भयणाए ' त्ति भव्यः, अभव्यश्च आयुर्वन्धकाले बनीतः, अन्यदा तु न बनीत इत्यो भजनया इन्युक्तम् . ' उवरिल्ले न बंधइ ' त्ति सिद्धो न बनाति-इत्यर्थः. दर्शनद्वारे:-' हेडिल्ला तिनि भयगाए ' त्ति चक्षु-रचक्षु-रवाधिदर्श नेनो यदि छमस्थवीतरागास्तदा न ज्ञानावरणं बध्नन्ति-वेदनीयस्यैव बन्धकत्वात् तेषाम् , सरागास्तु बध्नन्ति, अतो भजनया इत्युक्तम् . ' उवरिले न बंधइ ' ति केवलदर्शनी भवस्थः, सिद्धो वा न बध्नाति-हेत्वभावाद इत्यर्थः. 'वेयाणज्ज हेहिल्ला तिनि बंधति ' ति आपस्त्रयो दर्शनिनः-छप्रस्थ-वीतरागाः, सरागाश्च वेदनीयं बनन्त्येव. केवलदसणी भषणाए 'ति केवलदर्शनी सपोगी केवली बनाति. "अयोगी केवली, सिद्धश्च वेदनीयं न बध्नातीति भजनया इत्युक्तम् . पर्याप्तकद्वारे:-'पज्जत्तए भयगाए ' ति पप्तिको वीतरागः, सरागश्च स्यात् . तत्र वीतरागो ज्ञानावरणं न बनाति, सरागस्तु बध्नाीि , ततो भजनया इत्युक्तम् . ' नेपिज्ज तय-नोभाज्जतए न बंधइ ' ति सिद्धो न बनातीत्यर्थ:. ' आउगं होहल्ला दो भयणाए 'त्ति पर्याप्तका-ऽपर्याप्तको आयुस्तद्वन्धकाले बन्नीतः, अ यदा न इति भजना, ' उवरिल्ले न' इति सिद्धो न बध्नाति इत्यर्थः. भापकद्वारे 'दो वि भयगाए 'त्ति भाषको भाषालन्धिनान् , तदन्यस्तु अभाषकः. तत्र भाषको वीतरागो ज्ञानावरणीय न बनाति, सरागस्तु बध्नाति. अभाषकस्तु अयोगी, सिद्धश्च न बनाति, पृथिव्य दयः, विग्रहगयाऽऽपन्नाश्च बनतीति-दो वि भयणाए' इत्युक्तम् . 'वेयणिज्ज भासए बंधइ' ति सयोग्यवसानस्याऽपि भाषकस्य सद्वेदनीपबग्धकत्वात्. 'अभासए भयणाए 'ति अभापकरतु अयोगी, सिद्धश्च न बध्नाति. पृथिव्यादिकस्तु बध्नातीति भजना. परीत्तद्वारे:-' परित्ते भयणाए'ति परीतः प्रत्येकशरीरः, अल्पसंसारो वा-स च वीतरगोऽपि स्यात् , न चाऽसौ ज्ञानावरणीयं बध्नाति, सरागपरीतस्तु बनातीत भजना. ' अपरित्ते बंधा ' ति आरीत्तः साधारणकाय:, अनन्तसंसारो वा-स च बध्नाति. 'नोपारत्त-नो अपरित्ते न बंधड़ 'त्ति सिद्धो न बध्नातीत्यर्थः. 'आउयं परित्तो वि, अपरित्तो वि भयणाए'ति प्रत्येकशरीरादिरायुर्वन्ध काले एवं आयुर्वधातीते, नतु सर्वदाततो भजना इति.सिद्धस्तु न बायेव इत्यत आहः-'नोपारेत्त-' इन्यादि. ज्ञानद्वारे:-'हेविल्ला चकारे भयणाए 'त्ति अभिनिबोधिक ज्ञानप्रभृतयश्चत्वारो ज्ञानिनों ज्ञानावरणीयं वीतरागाऽवस्थायां न बनान्त, सरागाऽवस्थःयां तु बध्नन्तीति भजना. 'वेयणिज्ज हेहिल्ला चत्तरि वि बंधति ति वीतरागाणामगि छमस्थानां वेदनीयस्य बन्धकत्वात् . ' केवल गाणी भयणाए' ति सयोगिकेवलिना वेदनीयस्य बन्धनात् , अयोगिनाम् , सिद्धानां चाऽबन्धनाद भजना इति. योगद्वारे:-'डिल्ला ताण भयणाए 'ति मनो-बाक्-काययोगिनो ये उपशान्तमोहक्षीणमोह-सयोगिकेवलिनस्ते ज्ञानावरणं न ब ति, तदन्ये तु बध्नन्तीति भजना. 'अजोगी न बंधइ 'ति अयोगी अयोगिफेवली, सिद्धश्च न बध्नाति इत्यर्थः. 'वेयणिज हेडिल्ला बंधात 'ति मनोयोग्यादयो बध्नति, सयोगानां वेदनीयस्य बन्धमत्वात् , ' अजोगी ण बंधह' त्ति अयोगिनः सर्वकर्मणाम् अबन्धकत्वाद् इति. उपयोगद्वारे:- अट्ठसु वि भयगाए ' ति साकारा-ऽनाकरी उपयोगी सयोगानाम् , अयोगानां च स्याताम्-तत्र उपयोगद्वयेऽपि सयोगा ज्ञानावरणादिप्रकृतीयथायोग बध्नन्ति, अयोगास्तु न-इति भजना इति आहारक द्वारे:-'दो वि भयेणाए' ति आहारको वीतरागोऽपि भवति, न चाऽसौ ज्ञानावरणं बध्नाति, सरागस्तु स बध्नातीति आहारको भजनया बनाति. तथा अनाहारकः केवली, विग्रहगत्याऽऽपन्नश्च स्यात्-तत्र केवली न बध्नाति, इतरस्तु बध्नातीति-अनाहारकोऽपि भजनया इति. 'यणिज्ज आहारए बंधइ ' ति अयोगिवर्जानां सर्वेषां वेदनीयस्य बन्धकत्वात् . 'अणाहारए भयगाए 'ति अनाहारको विग्रहगल्याऽऽपन्नः, समुद्घातगतकेवली च बध्नाति, अयोगी, सिद्धश्च न बध्नाति इति भजना. .' आउए आहारए भयणाए । ति आयुर्वन्धकाले एवाऽऽयुषो बन्धनात् , अन्यदा त्वबन्धनाद् भजना. इति. 'अणाहारए ण बंधइ.' ति विग्रहगतिगतानामपि Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy