SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ३८२ २८. १० गावरण किं मणजोगी बंध, वयजोगी बंध, काययोगी बंद, अजोगी बंपर ? श्रीरामचन्द्र - जिनागमसंग्रहे २८. उ० -- गोयमा ! हिल्ला तिनि भयणाए, अजोगी न द एवं ओ पण हेडला बंधति, अभोगी नबंध. २९. प्र० - णाणावरणिभ्वं किं सागारोवडते पंधर, सणागारोव उत्ते बंधइ !. २९. उ०- गोगमा ! अव भगाए. ३०. प्र० गाणापरण कि आहारए बंध, अणाहारए पंप , ३०. उ०- गोगमा । दो भगाए एवं वणिज्जाऽऽउगाणं छह व आहारए पंप, अणाहारए मप गाए. आउ आहार भवणार, अनाहारए न पड़. ३१. प्र० णाणावर विं किं सुमे, बादरे पंप, मोहुम नोबादरे बंध ? २१. ० गोवमा डुवंपद पादरे भा एवं नि आउ हुये बांबरे याच मोनोरेन " ३२. प्र० णाणावरणवं किं चरिमें अंचरिमे बंध ३२. उ०- गोयमा ! अवि भयणाए. Jain Education International • शतक ६. - उद्दशेक ३. २८. प्र० - हे भगवन् ! शुं मनयोगी, बचनयोगी, काययोगी अने अयोगी ज्ञानावरणीय कर्म बांधे ! २८. उ०- हे गौतम! हेठळना त्रण-मनयोगी, वचनयोगी अने काययोगी, एत्रण भजनार नावरण कर्म बधि अने अयोगी ज्ञानावरणने न बांधे, एं प्रमाणे वेदनीय सिवायनी साते फर्मप्रकृतिओ माटे जामनुं अने वेदनीय कर्मने हेळना व्रण बधि अने अयोगी न बांधे. - २९. प्र० - हे भगवन् ! शुं साकार उपयोगवाळो के अनाकार उपयोगवाल्ये ज्ञानावरणीय कर्म बांधे २९. उ०- हे गौतम! आठे कर्म प्रकाओ भजनाए बांधे. ३०. प्र०-हे भगवन् ! शुं आहारक के अनाहारक जीव ज्ञानावरणीय फर्मने बचे ३०. ३० हे गीत बजे पण भजनार बांधे ए प्रमाने वेदनीय अने आयुष्य सिपनी छ कर्म प्रकृति माटे जाणवु, अते. वेदनीय कर्म, आहारक जीव बांधे तथा अनाहारक जीव भजना बांधे अने आयुष्यकर्मने आहारक जीव भजनाए बांधे तथा अनाहारक जीव न बांधे.. ३१. प्र० -- हे भगवन् ! शुं सूक्ष्म जीव, बादर जीव के नोसूक्ष्म-नोबादर जीव ज्ञानावरण कर्मने बांधे ! ए ३१. उ० - हे गौतम! सूक्ष्म जीव बांधे, बादर जीव भजनाए अनेनोप मोवादर जीवन बंधे ९ प्रमाणे आयुष्यने मूकीने साते कर्म प्रकृतिओ माटे पण जाणवुं अने आयुष्यकर्मने सूक्ष्म जीव अने बादर जीव, ए बने भा भजनाए बांधे छे, तथा नोसूक्ष्म-नोबादर जीव-सिजना जीवनी बांधता ', , , ६. खीद्वारे गाणांवरणं भंते! कम्पं कि इरथी ? इत्यादि प्रश्नः तत्र न खी न पुरुषः, न नपुंसको वेदोदवरहितः स चाऽनिवृत्तिवादर संपरायप्रभृति गुणस्थानकवर्ती भवति तचानिवृत्तिवादवराव सूक्ष्मसंपरा ज्ञानावरणीय बन्धकी सप्तविध-पविधबन्धकत्वात् उपशान्तमोहादिस्तु अवन्धकः- एकविधबन्धकत्वात्, अत उक्तम्: स्याद् बध्नाति स्यान्न बध्नाति आउगे येते इत्यादि प्रश्नः तत्र पावित्र्यमायुः स्याद् यजाति स्थान बनात-बात अवधकाले तु न बध्नाति इति - आयुषः सकृदेव एकत्र भवे बन्धात् निवृत ख्यादिवेदस्तु न बध्नाति - निवृत्तिवादर संपरायादिगुणस्थानकेषु आयुर्बन्धस्य संयतः आयसंयमचतुष्टयवृत्तिर्ज्ञानावरणं बध्नाति यथाख्यातसंयमसंयतस्तु इत्यादि असतो यायादिः संवतासंपतस्तु देशनिरतः ती चवशः ', व्यवच्छिन्नत्वात् संयतद्वारे :-' णाणावरणिज्जं ' इत्यादि उपशान्तमोहादिर्न बजाति अत उक्तम्: संजने सिव ३२. प्र० - हे भगवन् ! शुं चरम जीव के अचरम जीव ज्ञानावरणीय कर्म बांधे ? ३२. उ० हे गौतम! ए बने जीव आटे कर्मप्रकृतिओने भजनार यांचे. नाक मनोयोगात १. रोगी बजाति, काययोगी बजाति योगी बना अयोगी' न वध्नाति, एवं वेदनीयवर्णाः, वेदनीयम् अधस्तना बध्नन्ति, अयोगी न बध्नाति ज्ञानावरणीयं किं साकारोपयुक्तो बध्नाति, अनाकारोपयुक्तो बध्नाति ? गौतम | असु अपि भंजनया. ज्ञानावरणीयं किम् आहारको बध्नाति, अनाद्दारको बन्नाति ? गेोतम । द्वावsपि भजनया, एवं वेदनीयाssयुष्कवजीनां षण्णाम्, वेदनीयम् आहारको बध्नाति अनाऽऽद्दारको भजनया; आयुष्कम् आहारको भजनया, अनाहारको न बध्नाति ज्ञानावरणीयं कि सूक्ष्म बाद प्रप्नाति नसूक्ष्मजीवाद बच्चाति गोम सूक्ष्म बच्चात बाद मोबाइन एवम् आयुष्कवः सप्ताऽपि आगुडं सूक्ष्म बाद भगवा इति नोदमनोवाद नबध्नाति ज्ञानावरणी 15 चरम अपरमो बनावि गौतम ! अष्टाऽपि भजनयाः अनु० " For Private & Personal Use Only www.jainelibrary.org:
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy