Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha
View full book text
________________
२८८ श्रीरायचन्द्र-जिनागमसंग्रह
शतक ६.-उद्देशक . ४. प्र०-नेरडया णं भंते ! कालादेसणं किं सपएसा, ४. प्र०-हे भगवन् ! शुं नैरयिक जीवो कालादेशवडे अपएसा ?
सप्रदेश छे के अप्रदेश छे ? ४. उ०--गोयमा ! सव्ये वि ताव होजा सपएसा, अहवा ४. उ०-हे गौतम! ए नरयिकोमा १ बवा य पण सप्रदेश सपएसा य-अपएसे य, अहवा सपएर । य-अपएसा य; एवं होय, २ केटलाक सप्रदेश अने एकाद अप्रदेश अने जाव-थणियकुमारा.
३ केटलाक सप्रदेश तथा केटलाक अप्रदेश; ए प्रमाणे यावत्
स्तनितकुमार सुधीना जीवो माटे जाणवू. ५. प्र०--पुट विकाइया णं भंते । किं सापा, अपएसा ! ५. प्र०-हे भगवन् ! शुं पृथिवीकायिकजीवो सप्रदेश छे के
अप्रदेश छे ? ५. उ०--गोयमा ! सपएर वि, अपएसा वि; एवं जाव- ५. उ०-हे गौतम! तेओ सप्रदेश पण छे अने अप्रदेश पण वणस्सइकाइयो.
छे, ए प्रमाणे यावत् वनस्पतिकायिक सुधीना जीवो माटे जाणवू. --सेसा जहा नेरझ्या तहा, जाव-सिद्धा. आहारगाणं -जेम नैरयिक जीवो कह्या तेम सिद्ध सुधीना बाकीना बधा जीव-एनिदियवज्जो तियभंगो. अणाहारगाणं जीवाणं एगिदिय- जीवो माटे जाणवू. जीव अने एकेन्दिय वर्जीने बाकीना आहारक वज्जा छम्भंगा एवं भायव्वाः-१ सपएसा वा, २ अपएसा वा; जीवो माटे त्रण भांगा जाणवा, अने अनाहारक जीवो माटे ३ अहवा सपएसे य अपएसे य, ४ अहवा सपएसे य अपएसा एकेन्द्रिय वर्जीने छ भांगा आ प्रमाणे जाणवा-१ केटलाक सप्रदेश य, ५ अहवा सपएसा य अपएसे य, ६ अहवा सपएसा य होय, २ केटलाफ अप्रदेश होय, ३ अथवा कोई सप्रदेश होय अपएता य. सिद्धेहि तियभंगो. भवसिरिया, अभवसिद्धया जहा अने कोई अप्रदेश होय, ४ कोई सप्रदेश होय अने फेटलाक
ओहिया. णोभवसिद्धिय-णोअभवसिद्धिय-जीवसिद्धेहिं तियभंगो. अप्रदेश होय, ५ केटलाक सप्रदेश होय अने कोइ अप्रदेश होय सन्नी हे जीवाइओ तियभंगो, असन हे एगिदियवज्जो तियभंगो. अने ६ केटलाक सप्रदेश होय तथा केटलाक अप्रदेश होय. नेरइय-देव-मणए हैं छम्भंगो. नोसनि-नोअसनि-जीवमणुयसि- सिद्धोने माटे त्रण मांगा जाणवा जेम औधिक-सामान्य-जीवो कहा दहि तियभंगो. सलेसा जहा ओहिया. कण्हलेस्सा, नीललेरसा, तेम भवसिद्धिक-भव्य-अने अभवसिद्धिक-अभव्य-जीवो जाणवा. का उलेस्सा जहा आहारओ, नवरं:-जस्स अस्थि एयाओ. नोभवसिद्धिक तथा नोअभवसिद्धिक जीव, सिद्धोमां त्रण भांगा तेउलेस्साए जीवाइओ तियभंगो, नवरः-पुढविकाइएसु, आउ- जाणवा. संज्ञिओमां जीवादिक त्रण भांगा जाणवा, असंज्ञिोमां वणस्सईस छब्मंगा. पम्हलेस्स सुकलेस्साए जीवाइओ तियभंगो. एकेन्द्रियवर्जीने त्रण भांगा जाणवा. नैरयिक, देव अने मनुष्योमा अलेसेजिीव-सिद्धेहि तियभंगो. मणुएसु छन्भंगा. सम्मदिहीहि छ भांगा जाणव'. नोसंही तथा नोअसंज्ञी जीव, मनुष्य अने जीवाइओ तियभंगो. गिलिदिएसु छन्भंगा. मिच्छदिहीहें एगि- मिद्धोमां त्रण भांगा जाणवा. जेम सामान्य जीवो कह्या, तेम दिययज्जो तियभंगो. सम्मामिच्छदिहीहिं छब्भंगा. संजएहिं जीवासलेश्य-लेश्यावाळा-जीवो जाणवा. जेम आहारक जीव को इओ सियभंगो, असंजएहिं एनिदियवनो तियभंगो ति. संजयासं- तेम कृष्यलेश्यावाळा, नीललेश्यावाळा अने कापोतलेशाबाळा जएहि तियभंगो जीवाईओ. नोसंजय-नोअसंजय नोसंजयासंजय- जीवो जाणवा, विशेष ए के, जेने जे लेश्या होय तेने ते लेश्या जीव-सिद्धोहं तियभंगो.सकसाईहिं जीवाइ.ओतियभंगो. एगि.दएसु कहेवी. तेजोलेश्यामां जीवादिक त्रण भांगा जाणवा, विशेष ए अभंगकं. कोहकसाइहिं जीव-एगिदिश्वज्जो तियभंगो. देवहि के. प्रथिवीकायिकोमा, अप्कायिकोमां अने वनस्पतिकाथिकोमा छम्भंगा. माण-कसाई-मायाकसाई जीव-एनिदियवज्जो तियभंगो. छ भांगा जाणवा, पद्मलेश्यामां अने शुक्ललेश्यामां जीवादिक त्रण नेरइय-देवेहि छन्भंगा. लोभकसाईहि व-एगिदियवजो तियभंगो. भांगा जाणवा, अलेश्योमां-जीव अने सिद्धोमा त्रण भांगा जाणवा
१. मूलच्छायाः-नैरयिकाः भगवन् ! कालादेशेन किं सप्रदेशाः, अप्रदेशाः? गैतम 1 सऽपि तावद् भवेयुः सप्रदेशाः, अथवा सप्रदेशाश्च अप्रदे. ६.श्च, अथवा सप्रदेशाश्च अप्रदेशाध; एवं यावत्-स्तनितकुमाराः, पृथिवि कायिका भगवन् ! किं सप्रदेशाः, अप्रदेशाः ? गौतम : सप्रदेशा अगि, अप्रदेशा अपि; एवं यावत्-वनस्पतिकायिकाः. शेषा यथा नैरयिकास्तथा, यावत्-सिद्धाः. आहारकाणां जीव-केन्द्रियवर्गस्त्रिाभगः, अनाहारकाणी जीवानाम् एकेन्द्रियवर्जाः षड् भडगाः एवं भणितव्या :-सप्रदेशा वा, अप्रदेशां वा. अथवा सदेशव अप्रदेशश्च, अथवा सप्रदेशश्च अप्रदेशाच, अथवा सप्रदेशाध अप्रदेशच, अथवा प्रदेशाच अप्रदेशाव. सिद्धेषु निम्भगः, भासिद्धिकाः अभासिद्धिका यथा औधिकाः नोभवसिद्धिक-नोऽभवसिद्धिकजीव-सिद्धयोनिकभागःसंभिषु जीवादिकस्त्रि भागः, अमंशिषु एकेन्द्रियवर्जनिकभगः, नरयिक-देन-मनुजेषु षड्भ हगः. कोसंझिनोऽसंझि-जीव-मनुजसिद्धषु त्रिव.भगः. सलेश्या यथा ओषिकाः, कृष्णलेश्याः, नीललेल्याः, काशेतलेश्या यथा आहारतः, नवरमः-यस्य सन्ति एताः. तेजोलेश्यायां जीवादिका खिकभहगः, नवरम् :-पृथिवीकायिकेषु, अब्-वनसतिषु षड् भङ्गाः. पद्मलेश्य-शुक्ललेश्ययोः जीवादिकत्रिका.अलेश्येषु जीव-सिद्धेषु त्रिकभन्नः मनुजेषु षड् भङ्गाः सम्यग्दृष्टिषु जीदादिकस्त्रिकभङ्गः, विकलेन्द्रियेषु पर भगाः मिथ्याशिघु एकेद्रियवर्जस्त्रिकभाः सम्यगमिथ्यादृष्टिषु षड्भाः . संयतेषु जीवादिकविकभाः असंयतेषु एकेन्द्रियवर्जस्त्रिकभन्न इति. संयता-उसयतेषु त्रिभको जीवादिकः, नोर्सयत-नोऽसयत-नोसंयताऽसंयत-जीव-सिद्धेषु विकभनः सकषायिषु जीवादिकत्रिकभाः, एकेन्द्रिय अभत्रकम्-कोधकषायिषु जीवै-केन्दियवत्रिका: देवेषु षट् भा. मानकषायि-मायावसायिषु जीवैकेन्द्रियवर्जनिकभा, नैरयिक-देवेषु षर भगा लोभकषायिषु जीव-केन्द्रियव निकभाः-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358