________________
२८८ श्रीरायचन्द्र-जिनागमसंग्रह
शतक ६.-उद्देशक . ४. प्र०-नेरडया णं भंते ! कालादेसणं किं सपएसा, ४. प्र०-हे भगवन् ! शुं नैरयिक जीवो कालादेशवडे अपएसा ?
सप्रदेश छे के अप्रदेश छे ? ४. उ०--गोयमा ! सव्ये वि ताव होजा सपएसा, अहवा ४. उ०-हे गौतम! ए नरयिकोमा १ बवा य पण सप्रदेश सपएसा य-अपएसे य, अहवा सपएर । य-अपएसा य; एवं होय, २ केटलाक सप्रदेश अने एकाद अप्रदेश अने जाव-थणियकुमारा.
३ केटलाक सप्रदेश तथा केटलाक अप्रदेश; ए प्रमाणे यावत्
स्तनितकुमार सुधीना जीवो माटे जाणवू. ५. प्र०--पुट विकाइया णं भंते । किं सापा, अपएसा ! ५. प्र०-हे भगवन् ! शुं पृथिवीकायिकजीवो सप्रदेश छे के
अप्रदेश छे ? ५. उ०--गोयमा ! सपएर वि, अपएसा वि; एवं जाव- ५. उ०-हे गौतम! तेओ सप्रदेश पण छे अने अप्रदेश पण वणस्सइकाइयो.
छे, ए प्रमाणे यावत् वनस्पतिकायिक सुधीना जीवो माटे जाणवू. --सेसा जहा नेरझ्या तहा, जाव-सिद्धा. आहारगाणं -जेम नैरयिक जीवो कह्या तेम सिद्ध सुधीना बाकीना बधा जीव-एनिदियवज्जो तियभंगो. अणाहारगाणं जीवाणं एगिदिय- जीवो माटे जाणवू. जीव अने एकेन्दिय वर्जीने बाकीना आहारक वज्जा छम्भंगा एवं भायव्वाः-१ सपएसा वा, २ अपएसा वा; जीवो माटे त्रण भांगा जाणवा, अने अनाहारक जीवो माटे ३ अहवा सपएसे य अपएसे य, ४ अहवा सपएसे य अपएसा एकेन्द्रिय वर्जीने छ भांगा आ प्रमाणे जाणवा-१ केटलाक सप्रदेश य, ५ अहवा सपएसा य अपएसे य, ६ अहवा सपएसा य होय, २ केटलाफ अप्रदेश होय, ३ अथवा कोई सप्रदेश होय अपएता य. सिद्धेहि तियभंगो. भवसिरिया, अभवसिद्धया जहा अने कोई अप्रदेश होय, ४ कोई सप्रदेश होय अने फेटलाक
ओहिया. णोभवसिद्धिय-णोअभवसिद्धिय-जीवसिद्धेहिं तियभंगो. अप्रदेश होय, ५ केटलाक सप्रदेश होय अने कोइ अप्रदेश होय सन्नी हे जीवाइओ तियभंगो, असन हे एगिदियवज्जो तियभंगो. अने ६ केटलाक सप्रदेश होय तथा केटलाक अप्रदेश होय. नेरइय-देव-मणए हैं छम्भंगो. नोसनि-नोअसनि-जीवमणुयसि- सिद्धोने माटे त्रण मांगा जाणवा जेम औधिक-सामान्य-जीवो कहा दहि तियभंगो. सलेसा जहा ओहिया. कण्हलेस्सा, नीललेरसा, तेम भवसिद्धिक-भव्य-अने अभवसिद्धिक-अभव्य-जीवो जाणवा. का उलेस्सा जहा आहारओ, नवरं:-जस्स अस्थि एयाओ. नोभवसिद्धिक तथा नोअभवसिद्धिक जीव, सिद्धोमां त्रण भांगा तेउलेस्साए जीवाइओ तियभंगो, नवरः-पुढविकाइएसु, आउ- जाणवा. संज्ञिओमां जीवादिक त्रण भांगा जाणवा, असंज्ञिोमां वणस्सईस छब्मंगा. पम्हलेस्स सुकलेस्साए जीवाइओ तियभंगो. एकेन्द्रियवर्जीने त्रण भांगा जाणवा. नैरयिक, देव अने मनुष्योमा अलेसेजिीव-सिद्धेहि तियभंगो. मणुएसु छन्भंगा. सम्मदिहीहि छ भांगा जाणव'. नोसंही तथा नोअसंज्ञी जीव, मनुष्य अने जीवाइओ तियभंगो. गिलिदिएसु छन्भंगा. मिच्छदिहीहें एगि- मिद्धोमां त्रण भांगा जाणवा. जेम सामान्य जीवो कह्या, तेम दिययज्जो तियभंगो. सम्मामिच्छदिहीहिं छब्भंगा. संजएहिं जीवासलेश्य-लेश्यावाळा-जीवो जाणवा. जेम आहारक जीव को इओ सियभंगो, असंजएहिं एनिदियवनो तियभंगो ति. संजयासं- तेम कृष्यलेश्यावाळा, नीललेश्यावाळा अने कापोतलेशाबाळा जएहि तियभंगो जीवाईओ. नोसंजय-नोअसंजय नोसंजयासंजय- जीवो जाणवा, विशेष ए के, जेने जे लेश्या होय तेने ते लेश्या जीव-सिद्धोहं तियभंगो.सकसाईहिं जीवाइ.ओतियभंगो. एगि.दएसु कहेवी. तेजोलेश्यामां जीवादिक त्रण भांगा जाणवा, विशेष ए अभंगकं. कोहकसाइहिं जीव-एगिदिश्वज्जो तियभंगो. देवहि के. प्रथिवीकायिकोमा, अप्कायिकोमां अने वनस्पतिकाथिकोमा छम्भंगा. माण-कसाई-मायाकसाई जीव-एनिदियवज्जो तियभंगो. छ भांगा जाणवा, पद्मलेश्यामां अने शुक्ललेश्यामां जीवादिक त्रण नेरइय-देवेहि छन्भंगा. लोभकसाईहि व-एगिदियवजो तियभंगो. भांगा जाणवा, अलेश्योमां-जीव अने सिद्धोमा त्रण भांगा जाणवा
१. मूलच्छायाः-नैरयिकाः भगवन् ! कालादेशेन किं सप्रदेशाः, अप्रदेशाः? गैतम 1 सऽपि तावद् भवेयुः सप्रदेशाः, अथवा सप्रदेशाश्च अप्रदे. ६.श्च, अथवा सप्रदेशाश्च अप्रदेशाध; एवं यावत्-स्तनितकुमाराः, पृथिवि कायिका भगवन् ! किं सप्रदेशाः, अप्रदेशाः ? गौतम : सप्रदेशा अगि, अप्रदेशा अपि; एवं यावत्-वनस्पतिकायिकाः. शेषा यथा नैरयिकास्तथा, यावत्-सिद्धाः. आहारकाणां जीव-केन्द्रियवर्गस्त्रिाभगः, अनाहारकाणी जीवानाम् एकेन्द्रियवर्जाः षड् भडगाः एवं भणितव्या :-सप्रदेशा वा, अप्रदेशां वा. अथवा सदेशव अप्रदेशश्च, अथवा सप्रदेशश्च अप्रदेशाच, अथवा सप्रदेशाध अप्रदेशच, अथवा प्रदेशाच अप्रदेशाव. सिद्धेषु निम्भगः, भासिद्धिकाः अभासिद्धिका यथा औधिकाः नोभवसिद्धिक-नोऽभवसिद्धिकजीव-सिद्धयोनिकभागःसंभिषु जीवादिकस्त्रि भागः, अमंशिषु एकेन्द्रियवर्जनिकभगः, नरयिक-देन-मनुजेषु षड्भ हगः. कोसंझिनोऽसंझि-जीव-मनुजसिद्धषु त्रिव.भगः. सलेश्या यथा ओषिकाः, कृष्णलेश्याः, नीललेल्याः, काशेतलेश्या यथा आहारतः, नवरमः-यस्य सन्ति एताः. तेजोलेश्यायां जीवादिका खिकभहगः, नवरम् :-पृथिवीकायिकेषु, अब्-वनसतिषु षड् भङ्गाः. पद्मलेश्य-शुक्ललेश्ययोः जीवादिकत्रिका.अलेश्येषु जीव-सिद्धेषु त्रिकभन्नः मनुजेषु षड् भङ्गाः सम्यग्दृष्टिषु जीदादिकस्त्रिकभङ्गः, विकलेन्द्रियेषु पर भगाः मिथ्याशिघु एकेद्रियवर्जस्त्रिकभाः सम्यगमिथ्यादृष्टिषु षड्भाः . संयतेषु जीवादिकविकभाः असंयतेषु एकेन्द्रियवर्जस्त्रिकभन्न इति. संयता-उसयतेषु त्रिभको जीवादिकः, नोर्सयत-नोऽसयत-नोसंयताऽसंयत-जीव-सिद्धेषु विकभनः सकषायिषु जीवादिकत्रिकभाः, एकेन्द्रिय अभत्रकम्-कोधकषायिषु जीवै-केन्दियवत्रिका: देवेषु षट् भा. मानकषायि-मायावसायिषु जीवैकेन्द्रियवर्जनिकभा, नैरयिक-देवेषु षर भगा लोभकषायिषु जीव-केन्द्रियव निकभाः-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org