Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha

View full book text
Previous | Next

Page 258
________________ ३४८ श्रीरायचन्द्र-जिनागमसंग्रह शतक ५.-उद्देशक ए. चरिदिय जीवो. एओने अंधकार ज छे. [ ' चउरिंदियाणं सुभासुभा पोग्गल ' ति ] चउरिदिय जीवोने आंख होवाने लीधे रविकिरणादिनो सद्भाव होय त्यारे दृश्य पदार्थना ज्ञानमा हेतु होवाथी शुभ पुद्गलो कयां छे अने रविकिरणादिनो संसर्ग न होय त्यारे पदार्थज्ञानना अजनक होवाथी अशुभ पुद्गलो कखां छे. नैरयिकादिकनुं समय-ज्ञान. ११.प्र०-अस्थि णं भंते ! नेरइयाणं तत्थगयाणं एवं ११. प्र०--हे भगवन् ! त्यां गएला-निरयमा स्थित रहेलापन्नायए, तं जहा:-समया इ वा, आवलिया इ वा, उस्सप्पिणी, नैरयिको एम जाणे के, समयो, आवलिकाओ, उत्सर्पिणीओ अने इ वा, ओसप्पिणी इ.वा ? अवसर्पिणीओ? ११. उ०--णो तिणद्वे समढे. ११. उ०--(हे गौतम!) ते अर्थ समर्थ नथी अर्थात् ते नैरयिको समयादिने जाणता नथी. १२. प्र०--से केणद्वेणं जाव-समया इ वा, आवलिया इ १२. प्र०--(हे भगवन् !) ते क्या हेतुथी यावत्-समयो, वा, उस्सप्पिणी इ वा, ओसप्पिणी इ वा ? आवलि हाओ, उत्सर्पिणीओ अने अवसर्पिणीओ (नथी जणातां)? १२. उ०-गोयमा ! इह तेसिं माणं, इहं तेसिं पमाणं, १२. उ-हे गौतम ! ते समयादिनुं मान अहिं मनुष्यलोकमा इहं तेसिं एवं पनायए, तं जहा:-समया इ वा, जाव--ओसप्पिणी छे, तेओर्नु प्रमाण अहिं छे, अने तेओने अहिं ए प्रमाणे जणाय वा, से तेणद्वेणं जाव -नो एवं पनायए, तं जहा:-समया इ छ, ने जेमके, समयो यावत् अवसर्पिणी श्रो, ते हेतुथी यावत् वा, जाव-उस्सपिणी । वा, एवं जाव-पंचिंदियतिरिक्खजो- नैरयिकोने ए प्रमाणे जणातुं नथी, ते जेमंके, समयो, यावत् णियाणं. अवसर्पिणीओ; ए प्रमाणे यावत् पंचेंद्रियतिर्यंचयोनिको माटे समजवू. १३. प्र०-अस्थि णं भंते ! मणुस्साणं इहगयाणं एवं १३. प्र०—हे भगवन् ! अहिं-मर्त्यलोकमां-गयेला-रहेलापन्नायति, तं जहा:-समया इ वा, जाव-उस्सप्पिणी इ वा ! मनुष्योने ए प्रमाणे ज्ञान छे, ते जेमके, समयो वा यावत् अवसर्पिणीओ वा ? १३. उ०---हंता, आत्थ. १३. उ०-हा, ( गौतम ! ) ए प्रमाणे ज्ञान छे. १४. प्र०–से केणद्वेणं ? १४. प्र०-(हे भगवन् ! ) ते क्या हेतुथी ? १४. उ०-गोयमा । इह तेसिं माणं, इहं तेसिं पमाणं, १४. उ०—हे गौतम ! अहिं ते समयादिनुं मानः अने एवं पत्रायति, तं जहा:-समया इ वा, जाव--ओसप्पिणी इ वा, प्रमाण छ माटे ए प्रमाणे ज्ञान छे, ते जेमके, समयो यावत् से तेणद्वेणं ०. अवसर्पिणीओ-ते हेतुथी तेम छे. -वाणमंतर-जोइस-वेमाणियाणं जहा णेरइयाणं. -जेम नैरयिकोने माटे कडं तेम वानव्यंतर, ज्योतिषिक अने वैमानिक माटे समज. ३. पुद्गला द्रव्यम् , इति तच्चिन्ताऽनन्तरं कालद्रव्यचिन्तासूत्रम्:--' तत्थगयाणं' ति नरके स्थितैः, षष्ठ्यास्तृतीयार्थत्वात्. एवं पन्नायति' त्ति एवं हि प्रज्ञायते-इदं विज्ञायते:--'समया इव' ति समया इति वा, 'इहं तेसिं' ति इह मनुष्यक्षेत्रे तेषा समयादीनां मानं परिमाणम्-आदित्यगतिसमभिव्यङ्गयत्वात् तस्य, आदित्यगतेश्च मनुष्यक्षेत्र एष भावाद् , नरकादौ तु अभावाद इति. 'इह तेसिं पमाणं' ति इह मनुष्यक्षेत्रे तेषां समयादीनां प्रमाणं प्रकृष्टमानम्-सूक्ष्ममानम् इत्यर्थः, तत्र मुहूर्तस्ताव मानम् , सदपेक्षया लवः सूक्ष्मत्वात् प्रमाणम् , तदपेक्षया स्तोकः प्रमाणम् , लवस्तु मानम्-इत्येवं नेयम्-यावत् समय इति.,ततश्च 'इह तेसिं' इत्यादि, इह मर्त्यलोके मनुजैस्तेषां समयादीनां संबन्धि एवं वक्ष्यमाणस्वरूपं समयत्वादि एवं ज्ञायते, तद्यथाः- समगाई वा इत्यादि. १. मूलच्छाया:-अस्ति भगवन् ! नैरयिकाणां तत्रगतानाम् एi प्रज्ञायते, तद्यथाः-स-या इति वा, आवलि का इति वा, उत्सर्पिणी इति वा, अवसर्पिणी इति वा ? नाऽयमर्थः समर्थः. तत् केनाऽर्थेन यावत्-समया इति वा, आवलिका इति वा, उत्सरिणी इति वा, अवसर्पिणी इति वा ? गौतम ! इह तेषां मानम् , इह तेषां प्रमाणम् , इह तेषाम् एवं प्रज्ञायते, तद्यथाः-समया इति वा, यावत्-अवसर्पिणी इति वा, तत् तेनाऽर्थेन यावत्-नो एवं प्रज्ञायते, तद्यपा:-समया इति वा, यावत्-अवसर्पिणी इति वा, एवं यावत्-पञ्चेन्द्रिय तिर्यग्योनिकानाम् . अस्ति भगवन् ! मनुष्याणाम् इहगतानाम् एवम् प्रज्ञायते, तद्यथाः-समया इति वा, यावत्-अवसार्पणी इति वा ? हन्त, अस्ति. तत् केनाऽर्थन ? गौतम ! इह तेषां मानम् , इह तेषां प्रमाणम्, एवं प्रज्ञायते, तद्यथाः-समया इति वा, गायत्-अवसर्पिणी इति वा, तत् तेनाऽर्थेन०. वानन्यन्तर-ज्योतिषिक-वैमानिकानां यथा नैरयिकाणाम्:-अनु. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358