________________
३४८ श्रीरायचन्द्र-जिनागमसंग्रह
शतक ५.-उद्देशक ए. चरिदिय जीवो. एओने अंधकार ज छे. [ ' चउरिंदियाणं सुभासुभा पोग्गल ' ति ] चउरिदिय जीवोने आंख होवाने लीधे रविकिरणादिनो सद्भाव होय त्यारे
दृश्य पदार्थना ज्ञानमा हेतु होवाथी शुभ पुद्गलो कयां छे अने रविकिरणादिनो संसर्ग न होय त्यारे पदार्थज्ञानना अजनक होवाथी अशुभ पुद्गलो कखां छे.
नैरयिकादिकनुं समय-ज्ञान.
११.प्र०-अस्थि णं भंते ! नेरइयाणं तत्थगयाणं एवं ११. प्र०--हे भगवन् ! त्यां गएला-निरयमा स्थित रहेलापन्नायए, तं जहा:-समया इ वा, आवलिया इ वा, उस्सप्पिणी, नैरयिको एम जाणे के, समयो, आवलिकाओ, उत्सर्पिणीओ अने इ वा, ओसप्पिणी इ.वा ?
अवसर्पिणीओ? ११. उ०--णो तिणद्वे समढे.
११. उ०--(हे गौतम!) ते अर्थ समर्थ नथी अर्थात् ते
नैरयिको समयादिने जाणता नथी. १२. प्र०--से केणद्वेणं जाव-समया इ वा, आवलिया इ १२. प्र०--(हे भगवन् !) ते क्या हेतुथी यावत्-समयो, वा, उस्सप्पिणी इ वा, ओसप्पिणी इ वा ?
आवलि हाओ, उत्सर्पिणीओ अने अवसर्पिणीओ (नथी जणातां)? १२. उ०-गोयमा ! इह तेसिं माणं, इहं तेसिं पमाणं, १२. उ-हे गौतम ! ते समयादिनुं मान अहिं मनुष्यलोकमा इहं तेसिं एवं पनायए, तं जहा:-समया इ वा, जाव--ओसप्पिणी छे, तेओर्नु प्रमाण अहिं छे, अने तेओने अहिं ए प्रमाणे जणाय
वा, से तेणद्वेणं जाव -नो एवं पनायए, तं जहा:-समया इ छ, ने जेमके, समयो यावत् अवसर्पिणी श्रो, ते हेतुथी यावत् वा, जाव-उस्सपिणी । वा, एवं जाव-पंचिंदियतिरिक्खजो- नैरयिकोने ए प्रमाणे जणातुं नथी, ते जेमंके, समयो, यावत् णियाणं.
अवसर्पिणीओ; ए प्रमाणे यावत् पंचेंद्रियतिर्यंचयोनिको माटे
समजवू. १३. प्र०-अस्थि णं भंते ! मणुस्साणं इहगयाणं एवं १३. प्र०—हे भगवन् ! अहिं-मर्त्यलोकमां-गयेला-रहेलापन्नायति, तं जहा:-समया इ वा, जाव-उस्सप्पिणी इ वा ! मनुष्योने ए प्रमाणे ज्ञान छे, ते जेमके, समयो वा यावत्
अवसर्पिणीओ वा ? १३. उ०---हंता, आत्थ.
१३. उ०-हा, ( गौतम ! ) ए प्रमाणे ज्ञान छे. १४. प्र०–से केणद्वेणं ?
१४. प्र०-(हे भगवन् ! ) ते क्या हेतुथी ? १४. उ०-गोयमा । इह तेसिं माणं, इहं तेसिं पमाणं, १४. उ०—हे गौतम ! अहिं ते समयादिनुं मानः अने एवं पत्रायति, तं जहा:-समया इ वा, जाव--ओसप्पिणी इ वा, प्रमाण छ माटे ए प्रमाणे ज्ञान छे, ते जेमके, समयो यावत् से तेणद्वेणं ०.
अवसर्पिणीओ-ते हेतुथी तेम छे. -वाणमंतर-जोइस-वेमाणियाणं जहा णेरइयाणं.
-जेम नैरयिकोने माटे कडं तेम वानव्यंतर, ज्योतिषिक अने वैमानिक माटे समज.
३. पुद्गला द्रव्यम् , इति तच्चिन्ताऽनन्तरं कालद्रव्यचिन्तासूत्रम्:--' तत्थगयाणं' ति नरके स्थितैः, षष्ठ्यास्तृतीयार्थत्वात्. एवं पन्नायति' त्ति एवं हि प्रज्ञायते-इदं विज्ञायते:--'समया इव' ति समया इति वा, 'इहं तेसिं' ति इह मनुष्यक्षेत्रे तेषा समयादीनां मानं परिमाणम्-आदित्यगतिसमभिव्यङ्गयत्वात् तस्य, आदित्यगतेश्च मनुष्यक्षेत्र एष भावाद् , नरकादौ तु अभावाद इति. 'इह तेसिं पमाणं' ति इह मनुष्यक्षेत्रे तेषां समयादीनां प्रमाणं प्रकृष्टमानम्-सूक्ष्ममानम् इत्यर्थः, तत्र मुहूर्तस्ताव मानम् , सदपेक्षया लवः सूक्ष्मत्वात् प्रमाणम् , तदपेक्षया स्तोकः प्रमाणम् , लवस्तु मानम्-इत्येवं नेयम्-यावत् समय इति.,ततश्च 'इह तेसिं' इत्यादि, इह मर्त्यलोके मनुजैस्तेषां समयादीनां संबन्धि एवं वक्ष्यमाणस्वरूपं समयत्वादि एवं ज्ञायते, तद्यथाः- समगाई वा इत्यादि.
१. मूलच्छाया:-अस्ति भगवन् ! नैरयिकाणां तत्रगतानाम् एi प्रज्ञायते, तद्यथाः-स-या इति वा, आवलि का इति वा, उत्सर्पिणी इति वा, अवसर्पिणी इति वा ? नाऽयमर्थः समर्थः. तत् केनाऽर्थेन यावत्-समया इति वा, आवलिका इति वा, उत्सरिणी इति वा, अवसर्पिणी इति वा ? गौतम ! इह तेषां मानम् , इह तेषां प्रमाणम् , इह तेषाम् एवं प्रज्ञायते, तद्यथाः-समया इति वा, यावत्-अवसर्पिणी इति वा, तत् तेनाऽर्थेन यावत्-नो एवं प्रज्ञायते, तद्यपा:-समया इति वा, यावत्-अवसर्पिणी इति वा, एवं यावत्-पञ्चेन्द्रिय तिर्यग्योनिकानाम् . अस्ति भगवन् ! मनुष्याणाम् इहगतानाम् एवम् प्रज्ञायते, तद्यथाः-समया इति वा, यावत्-अवसार्पणी इति वा ? हन्त, अस्ति. तत् केनाऽर्थन ? गौतम ! इह तेषां मानम् , इह तेषां प्रमाणम्, एवं प्रज्ञायते, तद्यथाः-समया इति वा, गायत्-अवसर्पिणी इति वा, तत् तेनाऽर्थेन०. वानन्यन्तर-ज्योतिषिक-वैमानिकानां यथा नैरयिकाणाम्:-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org