________________
शतक ५.-उद्देशक ९.. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र,
२४७. ७. प्र०-असुरकुमाराणं भंते ! किं उज्जोए, अंधयारे ! ७. प्र०--हे भगवन् ! शुं असुरकुमारोने प्रकाश छे, के
अंधकार छे !, ७. उ०-गोयमा ! असुरकुमाराणं उज्जोए, नो अंधयारे. ७. उ०--हे गौतम ! असुरकुमारोने प्रकाश छे पण
अंधकार नथी.. . ८. प्र०-से केणटेणं ?
८.प्र०--ते क्या हेतुथी ! । ८. उ०—गोयमा ! असुरकुमाराणं सुभा पोग्गला, सुभे ८. उ०--हे गौतम ! असुरकुमारोने शुभ पुद्गलो के, शुभ पोग्गलपरिणामे से तेणद्वेणं जाव-एवं वुचइ, जाव-थणियाणं. पुद्गल-परिणाम छ माटे ते हेतुथी यावत्-तेओने प्रकाश छे-एम
कहेवाय छ. ए प्रमाणे यावत् स्तनितकुमारो सुधी जाणवु. -पुढविक्काइया जाव-तेइंदिया जहा नेरइया.
---जेम नैरयिको कह्या तेम पृथ्वीकायथी मांडी यावत्-त्रे.
इंद्रिय सुधीना जीवो जाणवा. ९.प्र०-चउरिंदियाणं भंते ! कि उज्जोए, अंधयारे ? ९. प्र०--हे भगवन् ! शुं चउरिंद्रियोने प्रकाश होय छे के
अंधकार होय छ ? ९. उ०--गोयमा ! उज्जोए वि, अंधयारे वि.
..९. उ०--हे गौतम ? तेओने प्रकाश पण होय छे ने
अंधकार पण होय छे. १०. प्र०-से केणदेणं ?
१०. प्र०--ते क्या हेतुथी ? १०. उ०--गोयमा! चउरिंदियाणं सुभा-ऽसुभा य पोग्गला, १०. उ०--हे गौतम ! चउरिदियोने शुभ तथा अशुभ पुद्गल सुभा-ऽसुभे य पोग्गलपरिणामे-से तेणद्वेणं एवं जाव-मणुस्साणं. होय छे अने शुभ अने अशुभ पुद्गल-परिणाम होय छे. ते हेतुथी
तेम छे. ए प्रमाणे यावत्-मनुष्यो माटे जाणी लेवू. --वाणमंतर-जोइस-वेमाणिया जहा असुरकुमारा. . --जेम असुरकुमारो कह्या तेम वानव्यंतर, ज्योतिषिक अने
वैमानिक माटे जाणवू.
२. पुद्गलाऽधिकाराद् इदमाह:--' से गणं' इत्यादि. 'दिवा सहा पोग्गल ' त्ति दिवा दिवसे, शुभाः पुद्गला भवन्ति. किमुक्तं भवति ? शुभपुद्गलपरिणामः, स चाऽर्ककरसंपर्कात्. 'रति' ति रात्री. 'नेरइयाणं असुभपोग्गल' ति तत्क्षेत्रस्य पुद्गलशुभतानिमित्तभूतरविकरादिप्रकाशकवस्तुवर्जितत्वात्. 'असुरकुमाराणं सुभा पागल' त्ति तदाऽऽश्रयादीनां भाखरत्वात्. 'पुढविकाइए' इलगादि. पृथिवीकायिकादयस्त्रीन्द्रियान्ता यथा नैरयिका उक्तास्तथा वाच्याः, एषां हि नास्ति उद्योतः, अन्धकारं चाऽस्ति-पुद्गलानाम् अशुभत्वात्. इह चेयं भावना:--एषाम् एतत्क्षेत्रे सत्यपि रविकरादिसंपर्के एषां चक्षुरिन्द्रियाऽभावेन दृश्यवस्तुनो दर्शनाऽभावात् शुभपुद्गल कार्याऽकरणेनाऽशुभाः पुद्गला उच्यन्ते, ततश्च एषामन्धकारमेवेति. ' चउरिदियाणं सुभा-ऽसुभे पोग्गल.' त्ति एषां हि चक्षुस्सद्भावेन रविकरादिसद्भावे दृश्यार्थाऽवबोचहेतुत्वाच्छुभाः पुद्गलाः, रविकरायभावे तु अर्थाऽवबोधाऽजनकत्वाद् अशुभा इति.
२. पुद्गलोनो अधिकार होवाथी आ-[' से णूणं' इत्यादि ] सूत्र कहे छ. [ दिवा सुहा पोग्गल ' ति ] दिवसे सारां पुद्गलो होय छे,
! दिवसे सारां पुद्गल. तात्पर्य शुं कयुं ? तो कई छे के, सूर्यना किरगना संबंधथी दिवसे सारा पुद्गलोनो परिगाम होय छे, [ ' रत्तिं ' ति] रात्रिमा. [ नेरइयाणं असुभा पोग्गल ' त्ति ] कारण के, ते नैरयिकोर्नु क्षेत्र, पुद्गलना शुभपणाना निमित्तभूत सूर्यनग किरणोना प्रकाशथी रहित छे. [ ' असुरकुमाराणं
रात्रिए खराब पुद्गल.
नैरयिको. सुभा पोग्गल ' त्ति ] असुरकुमारोना आश्रयो-रहेवाना स्थानको-बगेरेनुं भाखरपणुं होपाधी तेओ ( असुरकुमारो) रहे छे त्यां शुभ पुद्गलो होय छे. [ 'पुढविकाइए ' इत्यादि. ] जेम नैरयिको कह्या तेम पृथिवीकायिकथी मांडी त्रींद्रिय सुधीना जीवो कहेवा, कारण के, एओने प्रकाश
असुरकुमार नथी अने अशुभ पुद्गलो होवाथी अंधकार छ, अहिं आ प्रमाणे विचार करवो के, पृथिवी कायादि इंद्रियपर्यंत ना जीवो आ क्षेत्रमा अने
पृथ्वी कायादि त्रीद्रिय. तेओने सूर्यना किरण वगैरेनो संबंध पण छे तो पग जे तेओने अंधकार कह्यो छे तेनुं कारण ए छे के, तओने आंख इन्द्रिय न होवाने लीधे देखवा योग्य वस्तु देखाती नथी अने तेम छे माटे तेओ तरफ शुभ पुद्गलनु कार्य न थतुं हो पाथी तेओने अपेक्षी अशुभ पुद्गलो कहेवाय छे माटे
१. मूलच्छाया:-असुरकुमाराणां भगवन् ! किम् उद्द्योतः, अन्धकारः ? गौतम ! असुरकुमाराणां उद्द्योतः, नो अन्धकारः, तत् केनार्थेन ? गौतम ! असुरकुमाराणां शुभा: पुद्गलाः, शुभः पुदलपरिणामस्तत् तेनार्थेन यावत्-एवम् उच्यते, यावत्-स्तनितानाम्. पृथिवीकायिका यावत्-त्रीन्दियाः यथा नैरयिकाः. चतुरिन्द्रियाणां भगवन् । किम् उद्द्योतः, अन्धकारः ? गौतम | उद्द्योतोऽपि, अन्धकारोऽपि. तत् केनार्थेन ? गौतम | चतुरिन्द्रियाणां शुभाऽशुभाश्च पुद्गलाः, शुभा-ऽशुभश्च पुद्गलपरिणामस्तत् तेनाऽर्थेन पर्व यावत्-मनुष्याणाम्, वानव्यन्तर-ज्योतिष्क-चैमानिका यथाऽसुरकुमारा:-अनु.
परिणाम तत् ते अन्धकार ? गोतमावत्-एवम् उप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.