Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha
View full book text
________________
२५०
पेरित्ता जीवघगा उप्पजित्ता, उपजित्ता निलीयंति-से णूणं भूए, उप्पत्रे, विगए, परिणए; अजीवेहिं लोक्कति, पलोक्कइ ' जे लोक्कड़ से लोए ? ' हंता, भगवं !. से तेणट्टेणं अज्जो ! एवं बुच्चइ - असंखेज्जे, तं चेव, तपाभिदं च णं ते पासावचेज्जा थेरा भगवंतो समणं भगवं महावीरं 'सव्वन्न् सव्वदरिसी' पच्चभिजाणंति.
श्रीरायचन्द्र - जिनागमसंग्रहे
शतके ५.- उद्देशक ९.
बच्चे वर वज्रसमान शरीरवाळा अने उपर उभा मृदंगना आकारें संस्थित एवा लोकमां अनंता जीवधनो उपजी उपजीने नाश पा छे अने परित्त - नियत-असंख्य जीवधनो पण उपजी उपजीने नाश' पामे छे-ते लोक, भूत छे, उत्पन्न, छे, विगत छे, परिणत. छे. कारण के, ते अजीवो द्वारा लोकाय छे निश्चित थाय छे, अधिक निश्चित थाय छे माटे जे, प्रमाणथी लोकाय जणाय ते लोक कहेवाय ? हा - भगवन् !. ते हेतुथी हे आर्यों ! एम कहेवाय छे कें, असंख्येय लोकमां तेज कहे. त्यारथी मांडी ते पार्श्वजिनना शिष्य स्थविर भगवती' श्रमण भगवंत 'महावीरने ‘सर्वज्ञ, सर्वदर्शी ' ए प्रमाणे प्रत्यभि - जाणे छे..
।
-तर णं ते थेरा भगवंतो समणं भगवं महावीरं वंदंति, नमसंति, वंदित्ता, नमसित्ता एवं वयासी:- इच्छामि णं भंते तुभं अंतिए चाउज्जाम ओ धम्माओ पंच महव्वयाई, सपडिकमणं मंउवसंजिता णं विहरित्तर; अहासुहं-देनाणुपिया ! मा पडबंधं; तए णं ते पासावविज्जा थेरा भगवंतो जाव- चरमेहिं उस्सास निस्सा सेहिं सिद्धा, जाब- सव्यदुक्खप्पहीना; अत्थेगतिया देवलोएसु उववन्ना.
—त्यार बाद ते स्थविर भगवंतो श्रमण भगवंत महावीरने वंदे छे, नमे छे, बंदी, नमी एन बोल्या के, हे भगवन् ! तमारी. पासे, चातुर्याम धर्मने मूकी प्रतिक्रमण सहित पंच महाव्रतोने स्वीकारी विहरवा इच्छीए छीए, हे देवानुप्रिय ! जेम सुख थाय तेम करो, प्रतिबंध न करो. त्यारे ते पार्श्वजिनना शिष्य स्थविर भगवंतो यावत् सर्वदुःखथी प्रहीण थया अने केटलाक देवलोकमां उत्पन्न
थया.
6
४. कालनिरूपणाऽधिकाराद् रात्रिंदिवलक्षण कालविशेषनिरूपणार्थम् इदमाहः - - ' ते णं काले णं इत्यादि. तत्र ' असंखेजे लोए ' त्ति असंख्यातेऽसंख्यात प्रदेशात्मकत्वात लोके चतुर्दशरज्ज्यात्मक क्षेत्रलोके आधारभूने 'अनंता राई - दिय 'त्ति अनन्त - परिमाणानि रात्रिंदिवानि अहोरात्राणि ' उप्पाजंसु ' इत्यादि. उत्पन्नानि वा उत्पद्यन्ते वा उत्पत्स्यन्ते वा ? पृच्छतामयम् अभिप्रायः-यदि नाम असंख्यातो लोकस्तदा कथं तत्राऽनन्तानि तानि कथं भवितुम् अर्हन्ति, अल्यत्वाद् आधारस्य, महत्त्वाच्च आधेयस्य इति . तथा ' परित्ता राइदिय ' त्ति परीतानि नियतपरिमाणानि, नाऽनन्तानि इहाऽयमभिप्रायः -- यद्यनन्तानि तानि तदा कथं परीतानि ? इति विरोध:. अत्र 'हंत ' इत्याद्युत्तरम् अत्र चाऽयम् अभिप्रायः -- असं रातप्रदेशेऽपि लोकेऽनन्ता जीवा वर्तन्ते, तथाविधस्वरूपत्वात् - एकत्राऽऽये सहस्रादिसंख्य प्रदीपप्रभा इव तेच एकत्रैव समयादिकाले अनन्ता उत्पद्यन्ते विनश्यन्ति च स च समयादिकालस्तेषु साधारणशरीराऽवस्थायाम् अनन्तेषु, प्रत्येकंशरीरावस्थायां च परीतेषु प्रत्येकं वर्तते, तवि तिलक्षणपर्यायरूपत्वात्तस्य, तथा च कालोऽनन्तः, परीतश्च भवति, इत्येवं चाऽसंख्येयेऽपि लोके रात्रिंदिवानि अनन्तानि, परीतानि च कालत्रयेऽपि युज्यन्ते इति एतदेव प्रश्नपूर्वकं तत्संमतजिनमतेन दर्शयन्नाहः - से णूणं इत्यादि ' भे' त्ति अवतां संबन्धिना, ' अज्जो !' त्ति हे आर्याः !, पुरिसादाणी: ति पुरुषाणां मध्ये आदानीयः - आदेयः पुरुषादानीयः - तेन 'सासए' त्ति प्रतिक्षणस्थायी स्थिर इत्यर्थः, बुइए ' ति उक्तः स्थिरश्च उत् त्तिक्षणाद् अप्यारभ्य स्याद् इत्यत आह: - ' अणाइए ' त्ति अनादिकः, स च सान्तोऽपि स्यात्भव्यवत् इत्याहः -- ' अणवयग्गे त्ति अनवदप्रोऽनन्तः परितेत्ति परिमितः प्रदेशतः, अनेन लोकस्याऽसंख्येयत्वं पार्श्वजिनस्याऽपि सम्मतम् इति दर्शितम् तथा 'परिवुडे ' त्ति अलोकेन परिवृतः, ' हेट्ठा विच्छिन्ने ति सप्तरज्जुविस्तृतत्वात्, — मज्झे संखित्ते” त्ति एकरज्जुविस्तारत्वात्, ' उपिं विसाले ' त्ति ब्रह्मलोकदेशस्य पञ्च रज्जुविस्तारत्वात् एतदेव उपमानतः प्राहः --- अहे पलियंकसंठिए ' चि उपरि संकीर्णत्वाऽधोविस्तृतत्वाभ्याम्, 'मज्झे वरवइरविग्गहिए ति वरवद्विग्रहः शरीरम् आकारो मध्यक्षामत्वेन यस्य स तथा, स्वार्थिकश्च इकप्रत्ययः, उप्पि उद्धमुइंगागारसंटिए ' त्ति ऊर्ध्वः न तु तिरचीनो यो मृदङ्गस्तस्याऽऽकारेण संस्थितो यः स तथा — मल्लकसंपुटाऽऽकार इत्यर्थः ' अणंता जीवघण' त्ति अनन्ताः परिमाणतः सूक्ष्मादिसाधारणशरीराणां विवक्षितत्वात्, सन्तत्यपेक्षया बाऽनन्तः: -- जीवसन्ततीनामपर्यवसानत्वात् जीवाश्च ते घनाश्च अनन्तपर्याय समूहरूपत्वात्, असंख्येयप्रदेशपिण्डरूपत्वाच्च जीवघनाः किम् इति ? आहः- उपज्जित्ता' इति उत्पद्य - उत्पद्य निलीयन्ते विलीयन्ते - विनश्यन्ति, तथा
6
Jain Education International
१. मूलच्छायाः --- परीताः जीवधनाः उत्पद्य, उत्पद्य निलीयन्ते तद् नूनं भूतः उत्पन्नः, विगतः परिगत; अजीवलेाक्य ते; प्रलोक्यते' यो लोक्यते स लोकः ?' दन्त, भगवन् ! तत् तेनाऽर्थेन आयोः ! एवम् उच्यते-असंख्येये, तचैव तत्प्रभृति च ते पार्श्वीऽपत्या: स्थविरा भगवन्तः श्रमण भगवन्तं महावीरं सर्वज्ञः सर्वदशी' (इति) प्रत्यभिजानन्ति ततस्ते स्थविरा भगवन्तः श्रमण भगवन्तं महावीरं वन्दन्ते, नमस्यन्ति वन्दिवा, नमस्थित्वा एवम् अवादिषुः - इच्छामो भगवन् ! युष्माकम् अन्तिके चातुर्यामाद् धर्मात् पञ्च महाव्रतानि सप्रतिक्रमणं धर्मम् उपसंपद्य विहर्तुम्; यथासुखं देवाऽनुप्रियाः ! मा प्रतिबन्धम् ततस्ते पार्श्वापत्याः स्थविरा भगवन्तो यावत् चरमैः उच्छ्वास - निःश्वासैः सिद्धाः यावत् सर्व दुःख प्रहीणाः, अरत्येककाः देवलोकेषु उत्पन्नाः- अनु०
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358