________________
२५०
पेरित्ता जीवघगा उप्पजित्ता, उपजित्ता निलीयंति-से णूणं भूए, उप्पत्रे, विगए, परिणए; अजीवेहिं लोक्कति, पलोक्कइ ' जे लोक्कड़ से लोए ? ' हंता, भगवं !. से तेणट्टेणं अज्जो ! एवं बुच्चइ - असंखेज्जे, तं चेव, तपाभिदं च णं ते पासावचेज्जा थेरा भगवंतो समणं भगवं महावीरं 'सव्वन्न् सव्वदरिसी' पच्चभिजाणंति.
श्रीरायचन्द्र - जिनागमसंग्रहे
शतके ५.- उद्देशक ९.
बच्चे वर वज्रसमान शरीरवाळा अने उपर उभा मृदंगना आकारें संस्थित एवा लोकमां अनंता जीवधनो उपजी उपजीने नाश पा छे अने परित्त - नियत-असंख्य जीवधनो पण उपजी उपजीने नाश' पामे छे-ते लोक, भूत छे, उत्पन्न, छे, विगत छे, परिणत. छे. कारण के, ते अजीवो द्वारा लोकाय छे निश्चित थाय छे, अधिक निश्चित थाय छे माटे जे, प्रमाणथी लोकाय जणाय ते लोक कहेवाय ? हा - भगवन् !. ते हेतुथी हे आर्यों ! एम कहेवाय छे कें, असंख्येय लोकमां तेज कहे. त्यारथी मांडी ते पार्श्वजिनना शिष्य स्थविर भगवती' श्रमण भगवंत 'महावीरने ‘सर्वज्ञ, सर्वदर्शी ' ए प्रमाणे प्रत्यभि - जाणे छे..
।
-तर णं ते थेरा भगवंतो समणं भगवं महावीरं वंदंति, नमसंति, वंदित्ता, नमसित्ता एवं वयासी:- इच्छामि णं भंते तुभं अंतिए चाउज्जाम ओ धम्माओ पंच महव्वयाई, सपडिकमणं मंउवसंजिता णं विहरित्तर; अहासुहं-देनाणुपिया ! मा पडबंधं; तए णं ते पासावविज्जा थेरा भगवंतो जाव- चरमेहिं उस्सास निस्सा सेहिं सिद्धा, जाब- सव्यदुक्खप्पहीना; अत्थेगतिया देवलोएसु उववन्ना.
—त्यार बाद ते स्थविर भगवंतो श्रमण भगवंत महावीरने वंदे छे, नमे छे, बंदी, नमी एन बोल्या के, हे भगवन् ! तमारी. पासे, चातुर्याम धर्मने मूकी प्रतिक्रमण सहित पंच महाव्रतोने स्वीकारी विहरवा इच्छीए छीए, हे देवानुप्रिय ! जेम सुख थाय तेम करो, प्रतिबंध न करो. त्यारे ते पार्श्वजिनना शिष्य स्थविर भगवंतो यावत् सर्वदुःखथी प्रहीण थया अने केटलाक देवलोकमां उत्पन्न
थया.
6
४. कालनिरूपणाऽधिकाराद् रात्रिंदिवलक्षण कालविशेषनिरूपणार्थम् इदमाहः - - ' ते णं काले णं इत्यादि. तत्र ' असंखेजे लोए ' त्ति असंख्यातेऽसंख्यात प्रदेशात्मकत्वात लोके चतुर्दशरज्ज्यात्मक क्षेत्रलोके आधारभूने 'अनंता राई - दिय 'त्ति अनन्त - परिमाणानि रात्रिंदिवानि अहोरात्राणि ' उप्पाजंसु ' इत्यादि. उत्पन्नानि वा उत्पद्यन्ते वा उत्पत्स्यन्ते वा ? पृच्छतामयम् अभिप्रायः-यदि नाम असंख्यातो लोकस्तदा कथं तत्राऽनन्तानि तानि कथं भवितुम् अर्हन्ति, अल्यत्वाद् आधारस्य, महत्त्वाच्च आधेयस्य इति . तथा ' परित्ता राइदिय ' त्ति परीतानि नियतपरिमाणानि, नाऽनन्तानि इहाऽयमभिप्रायः -- यद्यनन्तानि तानि तदा कथं परीतानि ? इति विरोध:. अत्र 'हंत ' इत्याद्युत्तरम् अत्र चाऽयम् अभिप्रायः -- असं रातप्रदेशेऽपि लोकेऽनन्ता जीवा वर्तन्ते, तथाविधस्वरूपत्वात् - एकत्राऽऽये सहस्रादिसंख्य प्रदीपप्रभा इव तेच एकत्रैव समयादिकाले अनन्ता उत्पद्यन्ते विनश्यन्ति च स च समयादिकालस्तेषु साधारणशरीराऽवस्थायाम् अनन्तेषु, प्रत्येकंशरीरावस्थायां च परीतेषु प्रत्येकं वर्तते, तवि तिलक्षणपर्यायरूपत्वात्तस्य, तथा च कालोऽनन्तः, परीतश्च भवति, इत्येवं चाऽसंख्येयेऽपि लोके रात्रिंदिवानि अनन्तानि, परीतानि च कालत्रयेऽपि युज्यन्ते इति एतदेव प्रश्नपूर्वकं तत्संमतजिनमतेन दर्शयन्नाहः - से णूणं इत्यादि ' भे' त्ति अवतां संबन्धिना, ' अज्जो !' त्ति हे आर्याः !, पुरिसादाणी: ति पुरुषाणां मध्ये आदानीयः - आदेयः पुरुषादानीयः - तेन 'सासए' त्ति प्रतिक्षणस्थायी स्थिर इत्यर्थः, बुइए ' ति उक्तः स्थिरश्च उत् त्तिक्षणाद् अप्यारभ्य स्याद् इत्यत आह: - ' अणाइए ' त्ति अनादिकः, स च सान्तोऽपि स्यात्भव्यवत् इत्याहः -- ' अणवयग्गे त्ति अनवदप्रोऽनन्तः परितेत्ति परिमितः प्रदेशतः, अनेन लोकस्याऽसंख्येयत्वं पार्श्वजिनस्याऽपि सम्मतम् इति दर्शितम् तथा 'परिवुडे ' त्ति अलोकेन परिवृतः, ' हेट्ठा विच्छिन्ने ति सप्तरज्जुविस्तृतत्वात्, — मज्झे संखित्ते” त्ति एकरज्जुविस्तारत्वात्, ' उपिं विसाले ' त्ति ब्रह्मलोकदेशस्य पञ्च रज्जुविस्तारत्वात् एतदेव उपमानतः प्राहः --- अहे पलियंकसंठिए ' चि उपरि संकीर्णत्वाऽधोविस्तृतत्वाभ्याम्, 'मज्झे वरवइरविग्गहिए ति वरवद्विग्रहः शरीरम् आकारो मध्यक्षामत्वेन यस्य स तथा, स्वार्थिकश्च इकप्रत्ययः, उप्पि उद्धमुइंगागारसंटिए ' त्ति ऊर्ध्वः न तु तिरचीनो यो मृदङ्गस्तस्याऽऽकारेण संस्थितो यः स तथा — मल्लकसंपुटाऽऽकार इत्यर्थः ' अणंता जीवघण' त्ति अनन्ताः परिमाणतः सूक्ष्मादिसाधारणशरीराणां विवक्षितत्वात्, सन्तत्यपेक्षया बाऽनन्तः: -- जीवसन्ततीनामपर्यवसानत्वात् जीवाश्च ते घनाश्च अनन्तपर्याय समूहरूपत्वात्, असंख्येयप्रदेशपिण्डरूपत्वाच्च जीवघनाः किम् इति ? आहः- उपज्जित्ता' इति उत्पद्य - उत्पद्य निलीयन्ते विलीयन्ते - विनश्यन्ति, तथा
6
Jain Education International
१. मूलच्छायाः --- परीताः जीवधनाः उत्पद्य, उत्पद्य निलीयन्ते तद् नूनं भूतः उत्पन्नः, विगतः परिगत; अजीवलेाक्य ते; प्रलोक्यते' यो लोक्यते स लोकः ?' दन्त, भगवन् ! तत् तेनाऽर्थेन आयोः ! एवम् उच्यते-असंख्येये, तचैव तत्प्रभृति च ते पार्श्वीऽपत्या: स्थविरा भगवन्तः श्रमण भगवन्तं महावीरं सर्वज्ञः सर्वदशी' (इति) प्रत्यभिजानन्ति ततस्ते स्थविरा भगवन्तः श्रमण भगवन्तं महावीरं वन्दन्ते, नमस्यन्ति वन्दिवा, नमस्थित्वा एवम् अवादिषुः - इच्छामो भगवन् ! युष्माकम् अन्तिके चातुर्यामाद् धर्मात् पञ्च महाव्रतानि सप्रतिक्रमणं धर्मम् उपसंपद्य विहर्तुम्; यथासुखं देवाऽनुप्रियाः ! मा प्रतिबन्धम् ततस्ते पार्श्वापत्याः स्थविरा भगवन्तो यावत् चरमैः उच्छ्वास - निःश्वासैः सिद्धाः यावत् सर्व दुःख प्रहीणाः, अरत्येककाः देवलोकेषु उत्पन्नाः- अनु०
For Private & Personal Use Only
www.jainelibrary.org