Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha
View full book text
________________
२०२ श्रीरायचन्द्र-जिनागमसंग्रहे.
शतक ५.-उद्देशक ६. प्राणातिपातादि करवान प्रवचनमा कर्पु ज छे. दानना अधिकारमा तो संभळाय छे के, श्रमणोपासको बे प्रकारना छ, एक संविग्नभावित अने
बीजा लुब्धकदृष्टांत भावित, जेम कयु छ के, “संविग्नभावितोना अने लुब्धकदृष्टांतभावितोना (आहारने) क्षेत्र, काल अने भावने मूकीने ममणोपासको. (मुनिओ) शुद्धार्थ कहे छे" तेमां आगमना अर्थने न जाणता होवाथी लुब्धकदृष्टांत भावित श्रमणोपासको जम तेम दान दे छे अने आगमने गमने आणता जाणता होवाथी संविग्नमावित श्रमणोपासको, मुनिओनी संयम-बाधाना परिहारक होवाथी अने तेना उपष्टंभक (टेको देनारा) होवाथी वमणोपासको. मुनिओने उचिततापूर्वक दान दे छे, आगममां आ प्रमाणे लन्यु छ के " संस्तरमाण होय-निर्वाहन थई शकतुं होय-त्यारे लेनार अने देनार
ए बन्नेनु अशुद्ध छे तथा अहित छे अने आतुरना उदाहरणथी ते ज अशुद्ध, असंस्तरमाण होय त्यारे हित छे" वळी " न्यायथी आवेला अने कल्पनीय-खपता-अन्नपानादि द्रव्योनुं दान हितरूप छे" अथवा आ सूत्रनी एवी व्याख्या करवी के, अल्पआयुष्यपणानुं मुख्य कारण तो अप्रासुक दान छे अने बीजां-प्राणातिपात, मृषावाद-ए बे-सहकारी कारण-साधारण-कारण छे, कारण के, प्राणातिपात अने मृषावाद ए बन्ने दानक्रियामा विशेषणरूप छे. दानक्रियामां ते-प्राणातिपात अने मृषावाद विशेषणपणे केवी रीते छे ते दर्शावे छः प्राणोने मारीने ' आधाकर्म' वगेरे करवाथी खोटुं बोल्यो, जेमके, 'हे साधु ! आ भात वगेरे, में पोताने माटे सिद्ध-तैयार-कर्या छे माटे तमारे ते खपे तेवा छे तेथी तेमां
अणखपतादिनी शंका न करवी' एम कहीने पछी ते दान देनार श्रावके साधुने प्रतिलाभ्यो, आ प्रमाणे करवाथी-तथाप्रकारना गंभीर बर्दघाडं. अल्पायुष्कना कारण रूप कर्मने करे छे--बांधे छे, ए प्रक्रम-चालु वात-छे. आ सूत्र गंभीर अर्थवाळु छे माटे आगमनी रीते बीजे प्रकारे पण
तेनी भावना करवी.
अथ दीर्घाऽऽयुष्कताकारणानि आहः- कह गं' इत्यादि. भवति हि जीवदयादिमतो दीर्घमायुः, यतोऽत्राऽपि तथैव भवन्ति दीर्घाऽऽयुषं दृष्ट्वा वक्तारः-जीवदयादि पूर्व कृतमनेन तेनाऽयं दीर्घाऽऽयुः संवृत्तः. तथा सिद्धमेव वधादिविरतेः दीर्घमायुः, तस्य देवगतिहेतुत्वात. आह च:--" अणुव्वय-महव्वएहि य बालतवोऽकामनिजराए य, देवाउयं निबंधइ सम्मदिट्टी य जो जीवो." देवगतौ च विवक्षया दीर्घमेवाऽऽयुः. दानं चाऽऽश्रित्य इहैव वक्ष्यति:-" समेणोवासयस्स णं भंते ! तहारूवं समणं वा, माहणं वा फासुएणं असण-पाण-खाइम-साइमेणं पडिलामेमाणस्स किं कज्जइ ? गोयमा! एगंतसो निजरा कजइ" त्ति. यच्च निर्जराकारणं तद् विशिष्टदीर्घाऽऽयुष्कारणतया न विरुद्ध महाव्रतवत्-इति व्याख्यानान्तरमपि पूर्ववद् एवेति. अथाऽऽयुष एव दीर्घस्य सूत्रद्वयेन शुभाऽशुभत्वकारणानि आहः-' कह णं' इत्यादि प्राग्वत्. नवरम्:-श्रमणादिकं हीलनादिकरणतः प्रतिलभ्य इत्यक्षरघटना. तत्र हीलनं - जात्याद्युद्घाटनतः कुत्सा, निन्दनं मनसा, खिंसनं जनसमक्षम् , गर्हणं तत्समक्षम् , अपमाननम् अनभ्युत्थानादिकरणम्, अन्यतरेण-बहूनाम् एकतमेनाऽमनोज्ञेन स्वरूपतोऽशोभनेन कदन्नादिना-अत एवाऽप्रीतिकारकेण. भक्तिमतस्तु अमनोज्ञमपि मनोज्ञमेव, मनोज्ञफलत्वात्. इह च सूत्रेऽशनादि प्रासुका-5-प्रासुकादिना न विशेषितम् , हीलनादिकर्तुः प्रासुकादिविशेषणस्य दानस्य फलविशेष प्रत्यकारणत्वेन मत्सरजनितहीलनादिविशेषणानाम् एव च प्रधानतया तत्कारणत्वेन विवक्षणात्. वाचनान्तरे तु ' अफासुएणं अणेसणिज्जेणं' ति दृश्यते. तत्र च प्रासुकदानमपि हीलनादिविशेषितम् अशुभदीर्घाssयुष्कारणम् , अप्रासुकदानं तु विशेषतः इत्युपदर्शयता ' अफासुएण' इत्याद्युक्तम् इति. प्राणातिपात-मृषावादनयोर्दानविशेषणपक्षव्याख्यानमपि घटते . एव. अवज्ञादानेऽपि प्राणातिपातादेदृश्यमानत्वाद् इति. भवति च प्राणातिपातादेरशुभदीर्घाऽऽयुः, तेषां नारकगतिहेतुत्वात्, यदाहः-" मिच्छदिट्ठी महारंभ-परिग्गहो, तिव्वलोभ-निस्सीलो निरयाउयं निबंधइ पावमई रोहपरिणामो." नरकगतौ च विवक्षया दीर्घमेवाऽऽयुः, विपर्ययसूत्रं प्रागिवः नवरम्:--इहाऽपि प्रासुका--ऽप्रासुकतया दानं न विशेषितम्, पूर्वसूत्रविपर्ययत्वाद् अस्य, पूर्वसूत्रस्य च भविशेषणतया प्रवृत्तत्वात् , न च प्रासुका--ऽप्रासुकदानयोः फलं प्रति न विशेषोऽस्ति, पूर्वसूत्रयोस्तस्य प्रतिपादितत्वात्. तस्माद् इह प्रासुकै--षणीयस्य कल्पप्राप्तौ, इतरस्य चेदं फलमवसेयम्. वाचनान्तरे तु 'फासुएणं' इत्यादि दृश्यते एवेति. इह च प्रथममरूपायु
स्सूत्रम् , द्वितीयं तद्विपक्ष , तृतीयमशुभदीर्घायुस्सूत्रम् , चतुर्थं तु तद्विपक्ष इति. पायुष्यना हवे लांबा आयुष्यनां कारणो कहे छः [' कह गं' इत्यादि.] जीवदया विगेरे धर्मथी जे युक्त होय तेनु लांबु आयुष्य थाय छे, कारण कारणो. के, अही पण दीर्घ आयुष्यवाळाने जोइ बोलनारा होय छे-बोले छे के, आ पुरुष भवांतरमा जीवदयादिरूप धर्म कर्यो छे-हशे-जेथी ते लांबा
आयुष्यवाळो थयो छे. तो ते प्रकारे निश्चित ज थयुं के, प्राणातिपातादि अधर्मथी अटकवारूप क्रिया, जीवने देवगतिर्नु कारण होवाथी-तेथी-लांबु आयुष्य मळे छे, अने कह्यु छ के, “जे सम्यग्दृष्टि जीव होय ते अणुव्रतोबडे अने महाव्रतोबडे तथा बालतप अने अकामनिर्जरावडे देवर्नु आयुष्य बांधे छे. " अने विवक्षावडे देवगतिमा लांबु ज आयुष्य होये छे. दानने आश्रीने अहीं ज' कहेशे के, "हे भगवन् ! तथारूप श्रमण या श्राह्मणने प्रासुक अने खपता अशनादि घटे प्रतिलाभता श्रमणोपासकने शुथाय ? हे गौतम ! एकांतथी निर्जरा थायः" अने महाप्रतनी पेठे जे निर्जरानु कारण छे ते विशिष्ट दीर्घ आयुष्यना कारणपणे विरुद्ध नथी होतुं, ए प्रमाणे बीजु व्याख्यान पण पूर्वनी पेठे ज. समजी लेवु. हवे लांबा
आयुष्यना ज शुभाशुभपणानां कारणोने कहे छे, [कह णं' इत्यादि ] ए बधु पूर्वनी पेठे समजवु, विशेष, श्रमणादिकने 'हीलनादिपूर्वक समान प्रतिलाभी' ए प्रमाणे अक्षरनी घटना करवी, तेमां हीलन एटले जाति वगेरेने उघाडी पाडीने निंदा करवी, निंदन एटले मनवडे निंदा करवी,
१. प्र. छा:-अणुव्रत-महावतैश्च बालतपोऽकामनिर्जरया च देवायुर्निबध्नाति सम्यग्दृष्टिय यो जीवः. २. श्रमणोपासकस्य भगवन् ! तथारू श्रमण वा, ब्राह्मणं वा प्रासुकेनं अशन-पान-खादिम-खादिमेन प्रतिलाभयतः किं क्रियते ! गौतम । एकान्तशो निर्जरा क्रियते-इति. ३. मिथ्यादृष्टिर्महा. एम्भ-परिमस्सीमलोभ-निश्शीलः, निरयायुषकं निवनावि पापमती राइपरिणामा-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6763d5e121120f5f3a5254ca20a7b0c6091fb16371fb9ed0ddfe3bf41e212193.jpg)
Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358