Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha
View full book text
________________
२०४
श्रीरायचन्द्र-जिनागम संग्रहे
शतक ५.-उद्देशक ६.
सिय कज्जइ, सिय नो कज्जइ, कइयस्स ताओ सव्वाओ दर्शनप्रत्ययिकी क्रिया कदाच लागे अने कदाच न लागे अने पयेणुईभवति.
खरीदकरनारने ते बधी क्रियाओ प्रतनु होय छे.. ७. प्र०-गाहावइस्स णं मंते ! भंडं विकिणमाणस्स, ७. प्र०—हे भगवन् ! भांडने वेचता गृहपतिने त्यांची यावत् जाव-भंडे से उवणीए सिया, कइयस्स णं भंते ! ताओ भंडाओ ते भांड उपनीत कयु-खरीद करनारे पोताने त्यां आण्यु-होय कि आरंभिया किरिया कन्जड़, जाप-मिच्छादसणवत्तिया किरिया त्यारे ते खरीद करनारने ते मांडथी शुं आरंभिकी क्रिया बगेरे कज्जइ; गाहावइस्स वा ताओ भंडाओ किं आरंभिया किरिया पांच क्रियाओ अने गृहपतिने ते भांडथी शुं आरंभिकी वगेरे कजइ, जाव-मिच्छादसणवत्तिया किरिया कज्जइ ?
पांच क्रियाओ लागे? ७. 30-गोयमा ! कइयस्स ताओ भंडाओ हेडिल्लाओ ७. उ.--हे गौतम! ते भांडथी ते खरीद करनारने हेठळनीचत्तारि किरियाओ कज्जति, मिच्छादसणवत्तिया किरिया भयणाए; मोटा प्रमाणवाळी-चारे क्रियाओ लगे अने मिथ्यादृष्टि होय तो गाहावइस्स णं ताओ सव्वाओ पयणुईभवति.
मिथ्यादर्शनप्रत्ययिकी क्रिया लागे अने मिथ्यादृष्टि न होय तो मिथ्यादर्शनप्रत्ययिकी क्रिया न लागे ए प्रमाणे मिथ्यादर्शन-क्रियानी
भजनावडे गृहस्थने ते बघी क्रियाओ ओछा प्रमाणमा होय छे. ८. प्र०-गाहावइस्स णं भंते ! भंडे जाव-धणे य से ८.प्र०--हे भगवन् ! गृहपति-घरधणि-ने भांड यावत् अणुवीए सिया ?
___-धन न मळ्युं होय ( तो केम ? ) ..८.उ0--एयं पि जहा भंडे उवणीए तहा नेयच्वं चउत्थो ८. उ०-ए रीते पण जेम उपनीत--सोंपेल भांड-संबंधे आलावगो, धणे य से उवणीए सिया जहा-पढमो आलावगो, कयं छे तेम समजबुं-चोथो आलापक समजबो. 'जो धन भंडे य से अणुवीए सिया तहा नेयव्यो पदम-चउत्थाणं एक्को उपनीत होय तो' जेम अनुपनीत भांड विषे प्रथम आलापक गमो, बितिय-तइयागं एक्को गमो.
कह्यो छे तेम समजवु-प्रथम अने चतुर्थ आलापकनो समान गम समजवो अने बीजा अने त्रीजा आलापकनो समान गम समजवो.
२. अनन्तरं कमबन्धक्रिया उक्तां, अथ क्रियान्तराणां विषयनिरूपणाय आह:--'गाहावइस्स' इत्यादि. गृहपतिः-- गृही.. 'मिच्छादसणकिरिया सिय कज्जइ' इत्यादि. मिथ्यादर्शनप्रत्यया क्रिया स्यात् कदाचित् क्रियते भवति, स्याद् नो क्रियते-- कदाचिद् नो भवति. यदा मिथ्यादृष्टिः गृहपतिस्तदाऽसौ भवति, यदा तु सम्यग्दृष्टिस्तदा न भवति इत्यर्थः. अथ क्रियासु एव विशेषम् आहः-- 'अह'. इत्यादि. 'अथ' इति पक्षान्तरद्योतनार्थः. ' से भंडे ' त्ति तद्भाण्डम् , ' अभिसमन्नागए ' त्ति गवेषयता लब्धं भवति, 'तओ' त्ति तत:- समन्वागमनात् ' से ' ति तस्य गृहपतेः-पश्चात् समन्वागमनानन्तरमेव 'सव्याओ' त्ति यासां संभवोऽस्ति ता आरम्भिक्यादिक्रियाः, ‘पयणुईभवंति 'त्ति प्रतनुकीभवन्ति हस्वीभवन्ति, अपहृतभाण्डगवेषणकाले महत्यस्ताः आसन्-प्रयत्नविशेषपरत्वाद् गृहपतेः, तलाभकाले तु प्रयत्नविशेषस्योपरतत्वाद् ह्रस्वीभवन्ति इति. 'कइए भंडं साइजेज ' त्ति क्रयिको ग्राहको भाण्डं स्वादयेत् सत्यंकारदानतः स्वीकुर्यात्. 'अणुवणीए सिय ' त्ति क्रयिकायाऽसमर्पितं स्यात् , ' कइयस्स ण ताओ सव्वाओ पयणई भवंति ' ति अप्राप्तभाण्डत्वेन तद्गतक्रियाणाम् अल्पत्वाद् इति, गृहपतेस्तु महत्यः-भाण्डस्य तदीयत्वात. क्रयिकस्य भाण्डे समर्पित महत्यस्ताः, गृहपतेस्तु प्रतनुकाः, इदं भाण्डस्याऽनुपनीतोपनीतभेदात् सूत्रद्वयम् उक्तम् . एवं धनत्याऽपि वाच्यम् . तत्र प्रथमम् एवम्: -- गाहावइस्स णं भंते ! भंडं विक्किणमाणस्स कइए भंडं साइजेज्जा, धणे य से अगुवणीए सिया, कइयस्स णं भंते ! ताओ धणाओ किं आरंभिया किरिया कज्जइ ५, गाहावइस्स णं ताओ धगाओ किं आरंभया किरिया कज्जइ ५ ? गोयमा ! कइयस्स तओ घणाओ हेडिल्लाओ चत्तारि किरियाओ कजति, गिच्छादसणाकरिया भयणाए; गाहावइस्स णं ताओ सव्वाओ पयणईभवंति." धनेऽनुपनीते क्रयिकस्य महत्यस्ताः भवन्ति, धनस्य तदीयत्वात्. गृहपतेस्तु तास्तनुकाः, धनस्य तदानीम् अतदीयत्वात. एवं द्वितीयसूत्रसमानम् इदं तृतीयम् , अत एवाऽऽहः-'एयं पि जहा भंडे उवणीए तहा णेयव्वं ' ति . द्वितीयसूत्रसमतया इत्यर्थः. चतुर्थ वेवम् अध्येयम्:-'गाहावइस्स णं भंते ! भंडं विकिणमाणस्स कइए भंडं साइज्जेज्जा, धणे य से उवणीए सिया;
... १. मूलन छायाः- स्यात् क्रियते, स्याद नो नियते; ऋयिकस्य ताः सीः प्रतनुकीभवन्ति. गृहपतेभगवन् ! भाई विक्रीणानस्य याबद्-भाई तस्य
उपनीत स्वात् , मयिस्यं भगवन । तस्माद् भाण्डात् किम् अ.रम्सिकी नि.या नित्यते यावत्-मिथ्यादर्शनप्रत्यया किया कियते ? गृहपतेबा तस्माद् भाण्डात् किम् आरम्भिकी निगा क्रियते यावत्-मिय्यादर्शनप्रयया किपा क्रियते ? गौतम ! कयि कस्य तस्माद् भाण्डाद् अधस्तनाश्चतस्रः क्रिया: क्रियन्ते, मिन्यादर्शनप्रत्यया किया गजनया, गृहपतेः ताः सीः प्रनंनुकीगनन्ति, गृहपतेभंगवन् ! भाण्डं यावत्-भनं च तस्य अनुनीतं स्याद् ? एतदपि शा भाडम् उपनी तथा ज्ञातव्यम्-चतुर्थः आलापकः, धनं च तस्य उपनी याद था प्रथमः आलापकः, भाई च तस्य अनुपनीतं स्यात् तदा हातव्यः प्रथम-चतुर्थयोः एको गमः, द्वितीय-तृतीययोः एको गमः-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/21d0e8ace3a0674dc7e983e7df69c12e0b3a30638ea025d8dac5954af6709442.jpg)
Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358