Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha
View full book text
________________
शतक ५.-उद्देशक ७.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र,
-पंच हेऊ पन्नत्ता, तं जहा:-हे उणा जाणइ, जाव-हेउणा . -~-पांच हेतुओ कह्या छे, ते जेम के, हेतुए जाणे छे, छउमत्यमरणं मरइ.
___ यावत् हेतुए छद्मस्थमरण करे छे. -पंच हेऊ पण्णता, तं जहा:-हेउं ण जाणइ जाव-अन्नाणं -पांच हेतुओ कह्या छे, ते जेम के, हेतुने न जाणे, यावत् मरणं मरइ.
हेतुवालु अज्ञानमरण करे. -पंच हे उ. पण्णता, तं जहा:-हे उणा ण जाणइ जाव- -पांच हेतुओ कह्या छे, ते जेम के, हेतुए न जाणे यावत् हेउणा अन्नाणमरणं ति मरति.
हेतुए अज्ञानमरण करे. -पंच अहेउ पण्णता, तं जहा:-अहेउं जाणइ, जाव- -पांच अहेतुओ कह्या छे, ते जेमके, अहेतुने जाणे छे यावत् अहेउं केवलिमरणं मरइ.
अहेतुवालू केवलिमरण करे छे. -पंच अहेउ पण्णचा, तं जहा:-अहे उणा जाणइ, जाव- -पांच अहेतुओ कह्या छे, ते जेमके, अहेतुए जाणे यावत् अहेउणा केवलिमरणं मरइ.
अहेतुए केवलिमरण करे. -पंच अहेउ पन्नत्ता, तं जहा:--अहेउं न जाणइ, जाव- --पांच अहेतु क.ह्या छे, ते जेमके, अहेतुने न जाणे यावत्. अहेउं छउमत्थमरणं मरइ.
अहेतुवालु छद्मस्थमरण करे. -पंच अहेउ पन्नत्ता, तं जहा:-अहेउणा न जाणइ, जाव-- -पांच अहेतु कह्या छे, ते जेमके, अहेतु ए न जाणे, यावत् अहेउणा छउमत्थमरणं मरइ.
अहेतुए छद्मस्थमरण करे, -सेवं भंते !, सेवं भंते ! त्ति.
-हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाग छे ( एम कही श्रमण भगवंत गौतम विचरे छे )
भगवंत-अज्ज सुहम्मसामिपणीए सिरीभगवईसुत्ते पंचमसये सत्तमो उद्देसो सम्मत्तो.
१०. एते च नारकादयः छमस्थत्वेन हेतुव्यवहारिकत्वाद् हेतव उच्यन्ते इति तद्भेदान् निरूपयन् आह:-'पंच हेऊ' इत्यादि. इह हेतुषु वर्तमानः पुरुषो हेतुरेव-तदुपयोगाऽनन्यत्वात् . पञ्चविधत्वं चाऽस्य क्रियाभेदाद् इत्यत आहः-' हेउं जाणइ' त्ति हेतुं साध्याऽविनाभूतं साध्यनिश्चयार्थं जानाति-विशेषतः सम्यग् अवगच्छति-सम्यग्दृष्टित्वाद् , अयं पञ्चविधोऽपि सम्यग्दृष्टिमन्तव्यः, मिथ्यादृष्टेः सूत्रद्वयात् परतो वक्ष्यमाणत्वाद्-इत्येकः. एवं हेतुं पश्यति सामान्यत एवाऽवबोधाद् इति द्वितीयः. एवं बुध्यते सम्यक श्रद्धत्ते-बोधेः सम्य श्रद्धानपर्यायवाद् इति तृतीयः. तथा हेतुम् अभिसमागच्छति साध्यसिद्धौ व्यापारणतः सम्यक् प्राप्नोति इति चतुर्थः, तथा 'हेउं छउमत्थ-' इत्यादि. हेतुरध्यवसानादिरणकारणम्-तद्योगाद् मरणमपि हेतुरतस्तं हेतुगद्- इत्यर्थः, छद्मस्थमरणम् , न केवलिमरणम् ; तस्याऽहेतुकत्वात् , नाऽपि अज्ञानमरणम् , एतस्य सम्यग्ज्ञानियात्-अज्ञानमरणस्य च वक्ष्यमाणत्वात् , म्रियते करोति इति पञ्चमः. प्रकारान्तरेण हेतून् एवाऽऽहः-'पंच' इत्यादि-हेतुना अनुमानोत्थापकेन जानाति, अनुमेयं सम्यम् अवगच्छति सम्यग्दृष्टित्वाद् एकः. एवं पश्यति इति द्वितीयः. एवं बुध्यते-श्रद्धत्ते इति तृतीय.. एवम् अभिसमागच्छति प्राप्नोति-चतुर्थः. तथाऽकेवलित्वात् , हेतुना अध्यवसानादिना छद्मस्थमरणं म्रियते इति पञ्चमः. अथ मिथ्यादृष्टिम् , आश्रित्य हेतून् आहः-पंच' इत्यादि. पञ्च क्रियाभेदात्, हेतवो हेतुव्यवहारित्वात् , तत्र हेतुं लिङ्गं न जानाति, नञः कुत्सार्थत्वाद् असम्यग् अवैति-मिथ्यादृष्टित्वात् , एवं न पश्यति, एवं न बुध्यते, एवं नाऽभिगच्छति. तथा हेतम् अध्यवसानादिहेतयुक्तम् अज्ञान रणं म्रियते करोति-मिथ्यादृष्टित्वेना. ऽसम्यग्ज्ञानत्वाद् इति. हेतून् एव प्रकारान्तरेणाऽऽहः-'पंच' इत्यादि. हेतुना लिङ्गेन न जानाति असम्यगवगच्छति. एवम् अन्येऽपि चत्वारः. अब उक्तविपक्षभूतान् अहेतून् आह 'पंच' इत्यादि. प्रत्यक्षज्ञानित्वादिनाऽहेतुव्यवहारित्वाद् अहेतवः-केवलिनः, ते च पञ्च क्रियाभेदात् , तद्यथा:- अहेउं जाणइ ' त्ति अहेतुभावेन सर्वज्ञत्वेनाऽनुमानाऽनपेक्षत्वाद् धूमादिकं जानाति, खस्याऽननुमानो. स्थापकतया इत्यर्थः- अतोऽसौ अहेतुरेव. एवं पश्यति' इत्यादि. तथा 'अहेतुं केवालमरणं मरइ ' त्ति अहेतुं निर्हेतुकम्अनुपक्रमत्वात् केवलिमरणं म्रियते करोति इत्यहेतुरसौ पञ्चम इति. प्रकारान्तरेणाऽहेतून् एवाऽऽहः-'पंच' इत्यादि तथैव, नवरम्:-अहेतुना हेत्वभावेन केवलित्वाद् जानाति योऽसौ अहेतुरेव इति. एवं पश्यति इत्यादयोऽपि. ' अहे उणा केवलिमरणं मरइ'
१. मूलच्छायाः-पच हेतवः प्रज्ञप्ताः, तद्यथाः-हेतुना जानाति, यावत्-हेतुना छप्रस्थमरणं म्रियते. पञ्च हेतवः प्रज्ञप्ताः, तद्यथाः-हेतुं न जानाति, यावत्-अज्ञानं मरणं म्रियते. पञ्च हेतवः प्रज्ञप्ताः, तद्यथाः-हेतुना न जानाति, यावत्-हेतुना अज्ञानमरणमिति नियते. पञ्च अहेतवः प्रज्ञप्ताः, तद्यथा:-अहेतुं जानाति, यावत्-अहेतुं केवलिमरणं म्रियते. पञ्च अहेतवः प्रज्ञप्ताः, तद्यथा:-अहेतुना जानाति, यावत्-अहेतुना केवलिमरणं म्रियते. पत्र अहेतवः प्रज्ञप्ताः, तद्यथाः-अहेतुं न जानाति, यावत्-अहेतुं छद्मस्थमरण म्रियते. पश्च अहेतवः प्रज्ञप्ताः, तद्यथा:-अहेतुना न जानाति, यावत्-अहेतुना छद्मस्थगरणं म्रियते. तदेवं भगवन् !, तदेवं भगवन् ! इतिः-अनु.
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/eeb368dfdcd6983e7e48fca2e4879b4618291174feda406e02382065c04ee17c.jpg)
Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358