________________
शतक ५.-उद्देशक ७.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र,
-पंच हेऊ पन्नत्ता, तं जहा:-हे उणा जाणइ, जाव-हेउणा . -~-पांच हेतुओ कह्या छे, ते जेम के, हेतुए जाणे छे, छउमत्यमरणं मरइ.
___ यावत् हेतुए छद्मस्थमरण करे छे. -पंच हेऊ पण्णता, तं जहा:-हेउं ण जाणइ जाव-अन्नाणं -पांच हेतुओ कह्या छे, ते जेम के, हेतुने न जाणे, यावत् मरणं मरइ.
हेतुवालु अज्ञानमरण करे. -पंच हे उ. पण्णता, तं जहा:-हे उणा ण जाणइ जाव- -पांच हेतुओ कह्या छे, ते जेम के, हेतुए न जाणे यावत् हेउणा अन्नाणमरणं ति मरति.
हेतुए अज्ञानमरण करे. -पंच अहेउ पण्णता, तं जहा:-अहेउं जाणइ, जाव- -पांच अहेतुओ कह्या छे, ते जेमके, अहेतुने जाणे छे यावत् अहेउं केवलिमरणं मरइ.
अहेतुवालू केवलिमरण करे छे. -पंच अहेउ पण्णचा, तं जहा:-अहे उणा जाणइ, जाव- -पांच अहेतुओ कह्या छे, ते जेमके, अहेतुए जाणे यावत् अहेउणा केवलिमरणं मरइ.
अहेतुए केवलिमरण करे. -पंच अहेउ पन्नत्ता, तं जहा:--अहेउं न जाणइ, जाव- --पांच अहेतु क.ह्या छे, ते जेमके, अहेतुने न जाणे यावत्. अहेउं छउमत्थमरणं मरइ.
अहेतुवालु छद्मस्थमरण करे. -पंच अहेउ पन्नत्ता, तं जहा:-अहेउणा न जाणइ, जाव-- -पांच अहेतु कह्या छे, ते जेमके, अहेतु ए न जाणे, यावत् अहेउणा छउमत्थमरणं मरइ.
अहेतुए छद्मस्थमरण करे, -सेवं भंते !, सेवं भंते ! त्ति.
-हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाग छे ( एम कही श्रमण भगवंत गौतम विचरे छे )
भगवंत-अज्ज सुहम्मसामिपणीए सिरीभगवईसुत्ते पंचमसये सत्तमो उद्देसो सम्मत्तो.
१०. एते च नारकादयः छमस्थत्वेन हेतुव्यवहारिकत्वाद् हेतव उच्यन्ते इति तद्भेदान् निरूपयन् आह:-'पंच हेऊ' इत्यादि. इह हेतुषु वर्तमानः पुरुषो हेतुरेव-तदुपयोगाऽनन्यत्वात् . पञ्चविधत्वं चाऽस्य क्रियाभेदाद् इत्यत आहः-' हेउं जाणइ' त्ति हेतुं साध्याऽविनाभूतं साध्यनिश्चयार्थं जानाति-विशेषतः सम्यग् अवगच्छति-सम्यग्दृष्टित्वाद् , अयं पञ्चविधोऽपि सम्यग्दृष्टिमन्तव्यः, मिथ्यादृष्टेः सूत्रद्वयात् परतो वक्ष्यमाणत्वाद्-इत्येकः. एवं हेतुं पश्यति सामान्यत एवाऽवबोधाद् इति द्वितीयः. एवं बुध्यते सम्यक श्रद्धत्ते-बोधेः सम्य श्रद्धानपर्यायवाद् इति तृतीयः. तथा हेतुम् अभिसमागच्छति साध्यसिद्धौ व्यापारणतः सम्यक् प्राप्नोति इति चतुर्थः, तथा 'हेउं छउमत्थ-' इत्यादि. हेतुरध्यवसानादिरणकारणम्-तद्योगाद् मरणमपि हेतुरतस्तं हेतुगद्- इत्यर्थः, छद्मस्थमरणम् , न केवलिमरणम् ; तस्याऽहेतुकत्वात् , नाऽपि अज्ञानमरणम् , एतस्य सम्यग्ज्ञानियात्-अज्ञानमरणस्य च वक्ष्यमाणत्वात् , म्रियते करोति इति पञ्चमः. प्रकारान्तरेण हेतून् एवाऽऽहः-'पंच' इत्यादि-हेतुना अनुमानोत्थापकेन जानाति, अनुमेयं सम्यम् अवगच्छति सम्यग्दृष्टित्वाद् एकः. एवं पश्यति इति द्वितीयः. एवं बुध्यते-श्रद्धत्ते इति तृतीय.. एवम् अभिसमागच्छति प्राप्नोति-चतुर्थः. तथाऽकेवलित्वात् , हेतुना अध्यवसानादिना छद्मस्थमरणं म्रियते इति पञ्चमः. अथ मिथ्यादृष्टिम् , आश्रित्य हेतून् आहः-पंच' इत्यादि. पञ्च क्रियाभेदात्, हेतवो हेतुव्यवहारित्वात् , तत्र हेतुं लिङ्गं न जानाति, नञः कुत्सार्थत्वाद् असम्यग् अवैति-मिथ्यादृष्टित्वात् , एवं न पश्यति, एवं न बुध्यते, एवं नाऽभिगच्छति. तथा हेतम् अध्यवसानादिहेतयुक्तम् अज्ञान रणं म्रियते करोति-मिथ्यादृष्टित्वेना. ऽसम्यग्ज्ञानत्वाद् इति. हेतून् एव प्रकारान्तरेणाऽऽहः-'पंच' इत्यादि. हेतुना लिङ्गेन न जानाति असम्यगवगच्छति. एवम् अन्येऽपि चत्वारः. अब उक्तविपक्षभूतान् अहेतून् आह 'पंच' इत्यादि. प्रत्यक्षज्ञानित्वादिनाऽहेतुव्यवहारित्वाद् अहेतवः-केवलिनः, ते च पञ्च क्रियाभेदात् , तद्यथा:- अहेउं जाणइ ' त्ति अहेतुभावेन सर्वज्ञत्वेनाऽनुमानाऽनपेक्षत्वाद् धूमादिकं जानाति, खस्याऽननुमानो. स्थापकतया इत्यर्थः- अतोऽसौ अहेतुरेव. एवं पश्यति' इत्यादि. तथा 'अहेतुं केवालमरणं मरइ ' त्ति अहेतुं निर्हेतुकम्अनुपक्रमत्वात् केवलिमरणं म्रियते करोति इत्यहेतुरसौ पञ्चम इति. प्रकारान्तरेणाऽहेतून् एवाऽऽहः-'पंच' इत्यादि तथैव, नवरम्:-अहेतुना हेत्वभावेन केवलित्वाद् जानाति योऽसौ अहेतुरेव इति. एवं पश्यति इत्यादयोऽपि. ' अहे उणा केवलिमरणं मरइ'
१. मूलच्छायाः-पच हेतवः प्रज्ञप्ताः, तद्यथाः-हेतुना जानाति, यावत्-हेतुना छप्रस्थमरणं म्रियते. पञ्च हेतवः प्रज्ञप्ताः, तद्यथाः-हेतुं न जानाति, यावत्-अज्ञानं मरणं म्रियते. पञ्च हेतवः प्रज्ञप्ताः, तद्यथाः-हेतुना न जानाति, यावत्-हेतुना अज्ञानमरणमिति नियते. पञ्च अहेतवः प्रज्ञप्ताः, तद्यथा:-अहेतुं जानाति, यावत्-अहेतुं केवलिमरणं म्रियते. पञ्च अहेतवः प्रज्ञप्ताः, तद्यथा:-अहेतुना जानाति, यावत्-अहेतुना केवलिमरणं म्रियते. पत्र अहेतवः प्रज्ञप्ताः, तद्यथाः-अहेतुं न जानाति, यावत्-अहेतुं छद्मस्थमरण म्रियते. पश्च अहेतवः प्रज्ञप्ताः, तद्यथा:-अहेतुना न जानाति, यावत्-अहेतुना छद्मस्थगरणं म्रियते. तदेवं भगवन् !, तदेवं भगवन् ! इतिः-अनु.
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org