Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha
View full book text
________________
शतफ ५.-उदर्शक.६. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
२०९ अतो नारकवक्तव्यतासूत्रम्-'एगत्तं ' ति एकत्वं प्रहरणानाम् , 'पहत्तं ' ति पृथक्त्वं बहुत्वं प्रहरणानामेव. जहा जीवाभिगमे' इत्यादि, आलापकश्चैवम्:--" गोयमा ! एगत्तं पि पह विउवित्तए, पुहुत्तं पि पहू विउवित्तए; एगत्तं विउव्यमाणा एगं महं मोग्गररूवं वा, मुसुंदिरूवं वा" इत्यादि. “ पुत्तं विउव्वमाणा मोग्गररूवाणि वा " इत्यादि.. " ताई संखेज्जाई, नो असंखेजाई, एवं संबद्धाई-सरीराई विउविति, विउब्धित्ता अन्नमन्नस्स कायं अभिहणमाणा, अभिहणमाणा वेयणं उदीरेंति, उजलं, विउलं, पगाद, कक्कसं, कडुयं, फरुसं, निगुरं, चंडं, तिव्वं, दुक्खं, दुग्गं, दुरहियासं " ति. तत्रोज्वलां विपक्षलेशेनाऽपि अकलङ्किताम् , विपुलां शरीरव्यापिकाम् , प्रगाढां प्रकर्षवतीम्, कर्कशां कर्कशद्रव्योपमाम्-अनिष्टाम्-इत्यर्थः. एवं कटुकाम, परुषाम् , निष्ठुरा चेति; चण्डां रौद्राम्, तीवा झगिति शरीरव्यापिकाम् , दुःखाम् असुखरूपाम् , दुर्गा दुःखाऽऽश्रयणीयाम् अत एवं दुरधिसह्याम् इति.
५. हवे सम्यक्प्ररूपणानो अधिकार होवाथी मिथ्याप्ररूपणाना निरासपूर्वक सम्यक्प्ररूपणाने ज दर्शावता [ ' अन्नउत्थिया' इत्यादि ] सूत्र कहे छे, [ ' बहुसमाइण्णे' त्ति ]. अत्यंत आकीर्ण. तेनु-अन्यतीर्थिक--आ वचन विभंगज्ञानपूर्वक होवाथी तेमा असत्यता जाणवी. अन्यतीथिक. [ नेरहएहिं '] ए प्रमाणे कधू माटे नारकनी वक्तव्यतानुं सूत्र कहे छ:---[ 'एगत्तं ' ति ] प्रहरणो-शस्त्रो-र्नु एकप[, ['पुहुत्तं ' ति ] प्रहरणोनुं बहुपj. [ 'जहा जीवाभिगमे' इत्यादि.] जीवाभिगममा आबेलो आलापक आ प्रमाणे छ:-" हे गौतम ! एकपणुं पण विकुर्वया जीवाभिगम. समर्थ छे अने बहुप' पण विकुर्ववा समर्थ छ; एकपणानुं विकुर्वण करता तेओ एक मोटुं मुद्ररूप वा मुसुंढिरूप" इत्यादि. " बहुपणानुं विकुर्वण, चिकुर्वण करता तेओ घणां मुद्ररूपो" इत्यादि. ते वधां संख्येय होय पण असंख्येय न होय, ए प्रमाणे संबद्ध शरीरोने विकुर्वे छे, विकुर्वीने एक बीजाना शरीरने अमिधात करता तेओ वेदनाने उदीरे छे, ते वेदना उज्वल, विपुल, प्रगाढ, कर्कश, कटुक, परुष, निष्ठुर, चंड, तीव्र, वेदना. दुःखरूप, दुर्ग अने दुस्सह होय छे-उच्वल एटले वेदनानो विपक्ष सुख, तेना अंशथी पण अकलंकित अर्थात् लवमात्र पण सुखरहित, आखा शरीरमा व्यापेली वेदना ते विपुल वेदना, प्रगाढ-प्रकर्षवाळी, कर्कश-कर्कश पदार्थ जैवी अर्थात् अनिष्ट, ए प्रमाणे कटुक, परुष, निष्ठुर, चंड-रौद्र-भयंकर, तीव्र-शीवपणे शरीरमा व्यापनारी, दुःख-असुखस्वरूप, दुर्ग-दुःखपूर्वक आश्रय करवा योग्य माटे ज दुस्सह. .
आधाकर्मादि आहार.
-ओहाकम्म अणवजे 'त्ति मणं पहारेत्ता भवति, सेणं - आधाकर्म अनवद्य-निष्पाप-छ। एप्रमाणे जे, मनमा तस्स ठाणस्स अणालोतियपडिकंते कालं. करड़-नस्थि तस्स समजतो होय ते जो आधाकर्म स्थानविषयक आलोचन, अने आराहणा, से णं तस्स ठाणस्स आलोतियपडिकते कालं करेइ प्रतिक्रमण कर्या विना काल करे तो तेने आराधना नथी अने जो -अत्थि तस्स आराहणा-एएणं गमेणं नेयव्वं-कीयगडं, ठवियं, ते स्थानविषयक आलोचन अने प्रतिक्रमण करी काल करे तो रहयगं, कंतारमत्तं, दुभिक्खभत्तं, बद्दलियामत्तं, गिलाणभत्तं, तेने आराधना छे. ए गम प्रमाणे क्रीतकृत-साधु माटे मूल्य सेज्जायरापिंड.
आपीने अग्णेलु भोजन, स्थापित-साधु माटे राखी मेलेलं भोजन, राचित-साधु माटे लाडवा वगेरे रूपे करेलो लाडवानो भूको वगेरे, कांतारभक्त-जंगलमा साधुंना निर्वाह माटे तैयार करेलो आहार, दुर्भिक्षभक्त-दुकाळ वखते साधुना निर्वाह माटे तैयार करेलो आहार, दुर्दिन होय-वरसाद आवतो होय-न्यारे साधु माटे तैयार करेला आहार ते वार्दलिकाभक्त, ग्लान माटे रांधलो आहार,
शय्यातरापिंड, राजपिंड, ए बधी जातना आहार माटे जाणवू. १४.प्र०-आहाकम्मं 'अणवजे 'त्ति बहुजणस्स मज्झे १४. प्र०-'आधाकर्म आहार निष्पाप छे' एप्रमाणे जे भासित्ता, सयमेव परि जित्ता भवति से णं तस्स ठाणस्स जाव- घणा माणसोनी वच्चे बोले अने पोते आधाकर्मने खाय तो तेम अस्थि तस्स आराहणा?
बोलनार तथा खानोर ते विषे यावत् तेने आराधना छे ?
१.प्र. छा:-गौतम ! एकलमपि प्रभुर्विकुर्वितुम्, पृथक्त्वमपि प्रभुर्विकुर्वितुम् ; एकत्वं विकुर्वमाणा एकं महद् मुद्ररूपं वा, मुषुण्डिरूपं वा. २. पृथक्त्वं विकुर्वमाणा मुद्ररूपाणि वा. ३. तानि संख्येयानि, नो असंख्येयानि, एवं संबद्धानि शरीराणि विकुर्वन्ति, विकुऱ्या अन्योऽन्यस्य कायम् अभिनन्तः, अभिनन्तः वेदनाम् उदीरयन्ति, उज्ज्वलाम्, विपुलाम्, प्रगाढाम् , कर्कशाम् , कटुकाम् , परुषाम् , निष्ठुराम , चण्डाम् , तीव्राम् , दुःखाम् , दुर्गाम् , दुरधियासाम्-(दुरधिसयाम् ):-अनु.
१. मूलच्छाया:-आधाकर्म, 'अनवद्यम्' इति मनः प्रधारयिता भवति स तस्मात् स्थानाद् अनालोचितप्रतिक्रान्तः कालं करोति नास्ति तस्य आराधना, स तस्मात् स्थानाद् आलोचितप्रतिक्रान्तः कालं करोति अस्ति तस्य आराधना; एतेन गमेन ज्ञातव्यम्-क्रीतकृतम्, स्थापितम् , रचितम् , ‘कान्तारभक्कम् , दुर्भिक्षभकम् , वादलिकाभतम् , ग्लानभकम् , शय्यातरपिण्डम्. भाधाकर्म 'अनवद्यम्' इति बहुजनस्य मध्ये भाषित्वा स्वयमेव परिस्य भवति स तस्य स्थानस्य यावत्-अस्ति तस्य आराधना :-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358