________________
२२०
१७. उ० गोषमा । जहोणं एवं समयं उफोसेणं आवलियाए असंखेज्जइभागं, एवं जाव- असंखेज्जपएसो गाढे.
अविचन्द्र-जिनागमसंग्रहे
१८. प्र० एमएएसोगाडे णं भंते ! पोग्गले निरेए कालओ केवचिरं होइ ?
१८. उ० – गोयमा ! जहण्णेणं एगं समयं उक्कोसेणं असंखेनं कालं, एवं जाय- असंखेबपएसोगाडे.
Jain Education International
१९. १० एगगुणकाल मे मंते पोग्गले फालओ केमाचिरं होइ ?
-
१९. उ० – गोषमा ! जहणणं एवं समयं उकोसेणं असेका एवं अनंतगुणकाल एवं वण्ण-गंध-रस-फार्स जाय अनंतगुण एवं सुहुमपरिणए पोग्गले, एवं बादरय रिणए पोग्गले.
२०. प्र० - सदपरिणए णं भंते ! पांगले कालओ केवाश्चिरं
डोड
५.देशक ७.
१७. उ० गीतम | जयम्यथी एक समय सुधी अने बधारेमा वधारे आवलिकाना असंख्य भाग सुची कंप रहे, ९ प्रमाणे यावत् आकाशना असंख्येय प्रदेशमां स्थित पुद्रछ माटे पण जाणनं.
२०. उ० – गोयमा ! जहणणं एवं समयं उहोसेणं आवलियाए असंखेजड़भागं; असद्दपरिणए जहा एगगुणक'लए.
१८. प्र० - हे भगवन् ! एक आकाश प्रदेशमां अवगाढ पुल काळी क्यों सुधी निष्कंप रहे..
१८. उ०- हे गौतम! जघन्य एक समय अने 'बचारेगी वधारे असंख्येय काळ सुधी निष्कंप रहे, ए प्रमाणे यावत् असंख्येय प्रदेशावगाढ पुद्गल माटे पण जाणवु.
१९. ० हे भगवन् द्र एकगणुं काळं काळी सुधी रहे ?
१९.४० हे गीतम । जयधी एक समय सुची अन बारेमा वधारे असंख्य काळ सुधी रहे ए प्रमाणे यावत् अनंत गुण काळा पुल माटे जाणवु ए प्रमाणे वर्ण, गंध, रस अने स्प यावत् अनंतगुण रूक्ष पुद्गल माटे जाणवुं, ए प्रमाणे सूक्ष्मपरिणत पुल माटे अने बादरपरिणत पुल माटे जान
२०. प्र० -- हे भगवन् ! शब्दपरिणत पुद्गल, काळथी क्यां सुधी रहे ?
२०. उ०- हे गौतम! ओछामा ओलुं एक समय सुधी अने वधारेमा वधारे आवलिकाना असंख्येय भाग सुधी रहेअशब्दपरिणत पुद्गल, जेम एकगुण काळु पुद्गल कयुं, तेम समजवुं
"
,
•
6
५. पुत्राऽधिकारादेव पुगलानां द्रव्य क्षेत्र-भावान् काठतश्चिन्तयति तत्र परमाणु' इत्यादि द्रव्यचिन्ता, ' उक्कोसेणं असंखेवं कालं ति असंश्येपकालात् परतः पुखानाम् एकरूपेण स्थियभावात् ' एगपएसोगाडे णं इत्यादि क्षेत्रचिन्ताए सिसेजः सकम्पः तम्मि या ठाणे ति अधिकृत एवं अचम्मि पति अधिकृत अन्यत्र उकोसेणं आवलियाए ' ' त्ति असंखेभागं ति पुलानामाऽऽकस्मिकाचायनस्य न निरेजत्वादीनामिव असंख्येयकालत्वम् प्रदेशाऽत्रगाढस्य असंभवाद् असंख्यात प्रदेशावगाढ इत्युक्तम् ' निरेए ' त्ति निरेजो निष्प्रकम्पः.
"
अपएसोचि अनन्त
काळनी दृष्टिय पुल,
"
"
५. पुनो अधिकार होवाथी ज पुद्रलोनां द्रव्य क्षेत्र अने भावाने काळनी दृष्टिवी चिंतये छे, तेमां [ परमाणु ] इत्यादि इव्यनी चिंता है. उसे असंखे का त] असंख्य काळ सुची. कारण के, असंख्य काळ पछी पुइलोगी एकरूपे स्थिति भी रहेती. [एगपएसोनाडे ] इत्यादि क्षेत्रनो विचार छे. [सेए ति ] [रूप सहित [ सन्मि या ठाणे ति] आकृत स्थानमा जे खानमां होप त्यां [ अन्नमिवति] अधिकृत स्थानची बीजे स्थाने. [ उडोसे आयलियाए असंखेाभागं ति] पुइलो आवक होवाथी निष्कंपत्वादिनी पेठे कंपननो - चलननो - असंख्यय काळ होतो नथी. [' असंखेजापएसोगाढे ' त्ति ] कोइ पण पुद्गल अनंत प्रदेशावगाढ निष्कंप न होवाथी' असंख्यात प्रदेशावगाढ' एम कधुं छे. [' निरेए ' त्ति ] निष्प्रकंप कंप विनानुं.
6
,
१. मूलच्छायाःतम ! जघन्येन एकं समयम्, उत्कृष्टेन आवलिकायाः असंख्येयभागम् एवं यावत् - असंख्येय प्रदेशाऽवगाढः एकप्रदे वगाढो भगवन् ! पुद्गलो निरेजः कालतः कियचिरं भवति ? गौतम । जघन्येन एकं समयम्, उत्कृष्टेनाऽसंख्येयं कालम्, एवं यावत् - असंख्येयेप्रद शावगाढः एकगुणकालको भगवन् ! पुद्गलः कालतः कियचिरे भवति ? गौतम ! जघन्येन एक समयम्, उत्कृष्टेनाऽसंख्येयं कालम् ; एवं एवं बाइपरिणतः पुनः परितो अपमानम् अवा
यावत् अनन्तगुणाः एवं वन्ध-रस-स्पर्शमा _भवन पुनः कालः कियचिरं भवति ? गौतम एकगुणकासकः - भवु०
अनन्तगुणः एवं सूक्ष्मपरिणत पुल जपन्येन एक समय आपका
For Private & Personal Use Only
www.jainelibrary.org: