________________
२०४
श्रीरायचन्द्र-जिनागम संग्रहे
शतक ५.-उद्देशक ६.
सिय कज्जइ, सिय नो कज्जइ, कइयस्स ताओ सव्वाओ दर्शनप्रत्ययिकी क्रिया कदाच लागे अने कदाच न लागे अने पयेणुईभवति.
खरीदकरनारने ते बधी क्रियाओ प्रतनु होय छे.. ७. प्र०-गाहावइस्स णं मंते ! भंडं विकिणमाणस्स, ७. प्र०—हे भगवन् ! भांडने वेचता गृहपतिने त्यांची यावत् जाव-भंडे से उवणीए सिया, कइयस्स णं भंते ! ताओ भंडाओ ते भांड उपनीत कयु-खरीद करनारे पोताने त्यां आण्यु-होय कि आरंभिया किरिया कन्जड़, जाप-मिच्छादसणवत्तिया किरिया त्यारे ते खरीद करनारने ते मांडथी शुं आरंभिकी क्रिया बगेरे कज्जइ; गाहावइस्स वा ताओ भंडाओ किं आरंभिया किरिया पांच क्रियाओ अने गृहपतिने ते भांडथी शुं आरंभिकी वगेरे कजइ, जाव-मिच्छादसणवत्तिया किरिया कज्जइ ?
पांच क्रियाओ लागे? ७. 30-गोयमा ! कइयस्स ताओ भंडाओ हेडिल्लाओ ७. उ.--हे गौतम! ते भांडथी ते खरीद करनारने हेठळनीचत्तारि किरियाओ कज्जति, मिच्छादसणवत्तिया किरिया भयणाए; मोटा प्रमाणवाळी-चारे क्रियाओ लगे अने मिथ्यादृष्टि होय तो गाहावइस्स णं ताओ सव्वाओ पयणुईभवति.
मिथ्यादर्शनप्रत्ययिकी क्रिया लागे अने मिथ्यादृष्टि न होय तो मिथ्यादर्शनप्रत्ययिकी क्रिया न लागे ए प्रमाणे मिथ्यादर्शन-क्रियानी
भजनावडे गृहस्थने ते बघी क्रियाओ ओछा प्रमाणमा होय छे. ८. प्र०-गाहावइस्स णं भंते ! भंडे जाव-धणे य से ८.प्र०--हे भगवन् ! गृहपति-घरधणि-ने भांड यावत् अणुवीए सिया ?
___-धन न मळ्युं होय ( तो केम ? ) ..८.उ0--एयं पि जहा भंडे उवणीए तहा नेयच्वं चउत्थो ८. उ०-ए रीते पण जेम उपनीत--सोंपेल भांड-संबंधे आलावगो, धणे य से उवणीए सिया जहा-पढमो आलावगो, कयं छे तेम समजबुं-चोथो आलापक समजबो. 'जो धन भंडे य से अणुवीए सिया तहा नेयव्यो पदम-चउत्थाणं एक्को उपनीत होय तो' जेम अनुपनीत भांड विषे प्रथम आलापक गमो, बितिय-तइयागं एक्को गमो.
कह्यो छे तेम समजवु-प्रथम अने चतुर्थ आलापकनो समान गम समजवो अने बीजा अने त्रीजा आलापकनो समान गम समजवो.
२. अनन्तरं कमबन्धक्रिया उक्तां, अथ क्रियान्तराणां विषयनिरूपणाय आह:--'गाहावइस्स' इत्यादि. गृहपतिः-- गृही.. 'मिच्छादसणकिरिया सिय कज्जइ' इत्यादि. मिथ्यादर्शनप्रत्यया क्रिया स्यात् कदाचित् क्रियते भवति, स्याद् नो क्रियते-- कदाचिद् नो भवति. यदा मिथ्यादृष्टिः गृहपतिस्तदाऽसौ भवति, यदा तु सम्यग्दृष्टिस्तदा न भवति इत्यर्थः. अथ क्रियासु एव विशेषम् आहः-- 'अह'. इत्यादि. 'अथ' इति पक्षान्तरद्योतनार्थः. ' से भंडे ' त्ति तद्भाण्डम् , ' अभिसमन्नागए ' त्ति गवेषयता लब्धं भवति, 'तओ' त्ति तत:- समन्वागमनात् ' से ' ति तस्य गृहपतेः-पश्चात् समन्वागमनानन्तरमेव 'सव्याओ' त्ति यासां संभवोऽस्ति ता आरम्भिक्यादिक्रियाः, ‘पयणुईभवंति 'त्ति प्रतनुकीभवन्ति हस्वीभवन्ति, अपहृतभाण्डगवेषणकाले महत्यस्ताः आसन्-प्रयत्नविशेषपरत्वाद् गृहपतेः, तलाभकाले तु प्रयत्नविशेषस्योपरतत्वाद् ह्रस्वीभवन्ति इति. 'कइए भंडं साइजेज ' त्ति क्रयिको ग्राहको भाण्डं स्वादयेत् सत्यंकारदानतः स्वीकुर्यात्. 'अणुवणीए सिय ' त्ति क्रयिकायाऽसमर्पितं स्यात् , ' कइयस्स ण ताओ सव्वाओ पयणई भवंति ' ति अप्राप्तभाण्डत्वेन तद्गतक्रियाणाम् अल्पत्वाद् इति, गृहपतेस्तु महत्यः-भाण्डस्य तदीयत्वात. क्रयिकस्य भाण्डे समर्पित महत्यस्ताः, गृहपतेस्तु प्रतनुकाः, इदं भाण्डस्याऽनुपनीतोपनीतभेदात् सूत्रद्वयम् उक्तम् . एवं धनत्याऽपि वाच्यम् . तत्र प्रथमम् एवम्: -- गाहावइस्स णं भंते ! भंडं विक्किणमाणस्स कइए भंडं साइजेज्जा, धणे य से अगुवणीए सिया, कइयस्स णं भंते ! ताओ धणाओ किं आरंभिया किरिया कज्जइ ५, गाहावइस्स णं ताओ धगाओ किं आरंभया किरिया कज्जइ ५ ? गोयमा ! कइयस्स तओ घणाओ हेडिल्लाओ चत्तारि किरियाओ कजति, गिच्छादसणाकरिया भयणाए; गाहावइस्स णं ताओ सव्वाओ पयणईभवंति." धनेऽनुपनीते क्रयिकस्य महत्यस्ताः भवन्ति, धनस्य तदीयत्वात्. गृहपतेस्तु तास्तनुकाः, धनस्य तदानीम् अतदीयत्वात. एवं द्वितीयसूत्रसमानम् इदं तृतीयम् , अत एवाऽऽहः-'एयं पि जहा भंडे उवणीए तहा णेयव्वं ' ति . द्वितीयसूत्रसमतया इत्यर्थः. चतुर्थ वेवम् अध्येयम्:-'गाहावइस्स णं भंते ! भंडं विकिणमाणस्स कइए भंडं साइज्जेज्जा, धणे य से उवणीए सिया;
... १. मूलन छायाः- स्यात् क्रियते, स्याद नो नियते; ऋयिकस्य ताः सीः प्रतनुकीभवन्ति. गृहपतेभगवन् ! भाई विक्रीणानस्य याबद्-भाई तस्य
उपनीत स्वात् , मयिस्यं भगवन । तस्माद् भाण्डात् किम् अ.रम्सिकी नि.या नित्यते यावत्-मिथ्यादर्शनप्रत्यया किया कियते ? गृहपतेबा तस्माद् भाण्डात् किम् आरम्भिकी निगा क्रियते यावत्-मिय्यादर्शनप्रयया किपा क्रियते ? गौतम ! कयि कस्य तस्माद् भाण्डाद् अधस्तनाश्चतस्रः क्रिया: क्रियन्ते, मिन्यादर्शनप्रत्यया किया गजनया, गृहपतेः ताः सीः प्रनंनुकीगनन्ति, गृहपतेभंगवन् ! भाण्डं यावत्-भनं च तस्य अनुनीतं स्याद् ? एतदपि शा भाडम् उपनी तथा ज्ञातव्यम्-चतुर्थः आलापकः, धनं च तस्य उपनी याद था प्रथमः आलापकः, भाई च तस्य अनुपनीतं स्यात् तदा हातव्यः प्रथम-चतुर्थयोः एको गमः, द्वितीय-तृतीययोः एको गमः-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.