________________
२०२ श्रीरायचन्द्र-जिनागमसंग्रहे.
शतक ५.-उद्देशक ६. प्राणातिपातादि करवान प्रवचनमा कर्पु ज छे. दानना अधिकारमा तो संभळाय छे के, श्रमणोपासको बे प्रकारना छ, एक संविग्नभावित अने
बीजा लुब्धकदृष्टांत भावित, जेम कयु छ के, “संविग्नभावितोना अने लुब्धकदृष्टांतभावितोना (आहारने) क्षेत्र, काल अने भावने मूकीने ममणोपासको. (मुनिओ) शुद्धार्थ कहे छे" तेमां आगमना अर्थने न जाणता होवाथी लुब्धकदृष्टांत भावित श्रमणोपासको जम तेम दान दे छे अने आगमने गमने आणता जाणता होवाथी संविग्नमावित श्रमणोपासको, मुनिओनी संयम-बाधाना परिहारक होवाथी अने तेना उपष्टंभक (टेको देनारा) होवाथी वमणोपासको. मुनिओने उचिततापूर्वक दान दे छे, आगममां आ प्रमाणे लन्यु छ के " संस्तरमाण होय-निर्वाहन थई शकतुं होय-त्यारे लेनार अने देनार
ए बन्नेनु अशुद्ध छे तथा अहित छे अने आतुरना उदाहरणथी ते ज अशुद्ध, असंस्तरमाण होय त्यारे हित छे" वळी " न्यायथी आवेला अने कल्पनीय-खपता-अन्नपानादि द्रव्योनुं दान हितरूप छे" अथवा आ सूत्रनी एवी व्याख्या करवी के, अल्पआयुष्यपणानुं मुख्य कारण तो अप्रासुक दान छे अने बीजां-प्राणातिपात, मृषावाद-ए बे-सहकारी कारण-साधारण-कारण छे, कारण के, प्राणातिपात अने मृषावाद ए बन्ने दानक्रियामा विशेषणरूप छे. दानक्रियामां ते-प्राणातिपात अने मृषावाद विशेषणपणे केवी रीते छे ते दर्शावे छः प्राणोने मारीने ' आधाकर्म' वगेरे करवाथी खोटुं बोल्यो, जेमके, 'हे साधु ! आ भात वगेरे, में पोताने माटे सिद्ध-तैयार-कर्या छे माटे तमारे ते खपे तेवा छे तेथी तेमां
अणखपतादिनी शंका न करवी' एम कहीने पछी ते दान देनार श्रावके साधुने प्रतिलाभ्यो, आ प्रमाणे करवाथी-तथाप्रकारना गंभीर बर्दघाडं. अल्पायुष्कना कारण रूप कर्मने करे छे--बांधे छे, ए प्रक्रम-चालु वात-छे. आ सूत्र गंभीर अर्थवाळु छे माटे आगमनी रीते बीजे प्रकारे पण
तेनी भावना करवी.
अथ दीर्घाऽऽयुष्कताकारणानि आहः- कह गं' इत्यादि. भवति हि जीवदयादिमतो दीर्घमायुः, यतोऽत्राऽपि तथैव भवन्ति दीर्घाऽऽयुषं दृष्ट्वा वक्तारः-जीवदयादि पूर्व कृतमनेन तेनाऽयं दीर्घाऽऽयुः संवृत्तः. तथा सिद्धमेव वधादिविरतेः दीर्घमायुः, तस्य देवगतिहेतुत्वात. आह च:--" अणुव्वय-महव्वएहि य बालतवोऽकामनिजराए य, देवाउयं निबंधइ सम्मदिट्टी य जो जीवो." देवगतौ च विवक्षया दीर्घमेवाऽऽयुः. दानं चाऽऽश्रित्य इहैव वक्ष्यति:-" समेणोवासयस्स णं भंते ! तहारूवं समणं वा, माहणं वा फासुएणं असण-पाण-खाइम-साइमेणं पडिलामेमाणस्स किं कज्जइ ? गोयमा! एगंतसो निजरा कजइ" त्ति. यच्च निर्जराकारणं तद् विशिष्टदीर्घाऽऽयुष्कारणतया न विरुद्ध महाव्रतवत्-इति व्याख्यानान्तरमपि पूर्ववद् एवेति. अथाऽऽयुष एव दीर्घस्य सूत्रद्वयेन शुभाऽशुभत्वकारणानि आहः-' कह णं' इत्यादि प्राग्वत्. नवरम्:-श्रमणादिकं हीलनादिकरणतः प्रतिलभ्य इत्यक्षरघटना. तत्र हीलनं - जात्याद्युद्घाटनतः कुत्सा, निन्दनं मनसा, खिंसनं जनसमक्षम् , गर्हणं तत्समक्षम् , अपमाननम् अनभ्युत्थानादिकरणम्, अन्यतरेण-बहूनाम् एकतमेनाऽमनोज्ञेन स्वरूपतोऽशोभनेन कदन्नादिना-अत एवाऽप्रीतिकारकेण. भक्तिमतस्तु अमनोज्ञमपि मनोज्ञमेव, मनोज्ञफलत्वात्. इह च सूत्रेऽशनादि प्रासुका-5-प्रासुकादिना न विशेषितम् , हीलनादिकर्तुः प्रासुकादिविशेषणस्य दानस्य फलविशेष प्रत्यकारणत्वेन मत्सरजनितहीलनादिविशेषणानाम् एव च प्रधानतया तत्कारणत्वेन विवक्षणात्. वाचनान्तरे तु ' अफासुएणं अणेसणिज्जेणं' ति दृश्यते. तत्र च प्रासुकदानमपि हीलनादिविशेषितम् अशुभदीर्घाssयुष्कारणम् , अप्रासुकदानं तु विशेषतः इत्युपदर्शयता ' अफासुएण' इत्याद्युक्तम् इति. प्राणातिपात-मृषावादनयोर्दानविशेषणपक्षव्याख्यानमपि घटते . एव. अवज्ञादानेऽपि प्राणातिपातादेदृश्यमानत्वाद् इति. भवति च प्राणातिपातादेरशुभदीर्घाऽऽयुः, तेषां नारकगतिहेतुत्वात्, यदाहः-" मिच्छदिट्ठी महारंभ-परिग्गहो, तिव्वलोभ-निस्सीलो निरयाउयं निबंधइ पावमई रोहपरिणामो." नरकगतौ च विवक्षया दीर्घमेवाऽऽयुः, विपर्ययसूत्रं प्रागिवः नवरम्:--इहाऽपि प्रासुका--ऽप्रासुकतया दानं न विशेषितम्, पूर्वसूत्रविपर्ययत्वाद् अस्य, पूर्वसूत्रस्य च भविशेषणतया प्रवृत्तत्वात् , न च प्रासुका--ऽप्रासुकदानयोः फलं प्रति न विशेषोऽस्ति, पूर्वसूत्रयोस्तस्य प्रतिपादितत्वात्. तस्माद् इह प्रासुकै--षणीयस्य कल्पप्राप्तौ, इतरस्य चेदं फलमवसेयम्. वाचनान्तरे तु 'फासुएणं' इत्यादि दृश्यते एवेति. इह च प्रथममरूपायु
स्सूत्रम् , द्वितीयं तद्विपक्ष , तृतीयमशुभदीर्घायुस्सूत्रम् , चतुर्थं तु तद्विपक्ष इति. पायुष्यना हवे लांबा आयुष्यनां कारणो कहे छः [' कह गं' इत्यादि.] जीवदया विगेरे धर्मथी जे युक्त होय तेनु लांबु आयुष्य थाय छे, कारण कारणो. के, अही पण दीर्घ आयुष्यवाळाने जोइ बोलनारा होय छे-बोले छे के, आ पुरुष भवांतरमा जीवदयादिरूप धर्म कर्यो छे-हशे-जेथी ते लांबा
आयुष्यवाळो थयो छे. तो ते प्रकारे निश्चित ज थयुं के, प्राणातिपातादि अधर्मथी अटकवारूप क्रिया, जीवने देवगतिर्नु कारण होवाथी-तेथी-लांबु आयुष्य मळे छे, अने कह्यु छ के, “जे सम्यग्दृष्टि जीव होय ते अणुव्रतोबडे अने महाव्रतोबडे तथा बालतप अने अकामनिर्जरावडे देवर्नु आयुष्य बांधे छे. " अने विवक्षावडे देवगतिमा लांबु ज आयुष्य होये छे. दानने आश्रीने अहीं ज' कहेशे के, "हे भगवन् ! तथारूप श्रमण या श्राह्मणने प्रासुक अने खपता अशनादि घटे प्रतिलाभता श्रमणोपासकने शुथाय ? हे गौतम ! एकांतथी निर्जरा थायः" अने महाप्रतनी पेठे जे निर्जरानु कारण छे ते विशिष्ट दीर्घ आयुष्यना कारणपणे विरुद्ध नथी होतुं, ए प्रमाणे बीजु व्याख्यान पण पूर्वनी पेठे ज. समजी लेवु. हवे लांबा
आयुष्यना ज शुभाशुभपणानां कारणोने कहे छे, [कह णं' इत्यादि ] ए बधु पूर्वनी पेठे समजवु, विशेष, श्रमणादिकने 'हीलनादिपूर्वक समान प्रतिलाभी' ए प्रमाणे अक्षरनी घटना करवी, तेमां हीलन एटले जाति वगेरेने उघाडी पाडीने निंदा करवी, निंदन एटले मनवडे निंदा करवी,
१. प्र. छा:-अणुव्रत-महावतैश्च बालतपोऽकामनिर्जरया च देवायुर्निबध्नाति सम्यग्दृष्टिय यो जीवः. २. श्रमणोपासकस्य भगवन् ! तथारू श्रमण वा, ब्राह्मणं वा प्रासुकेनं अशन-पान-खादिम-खादिमेन प्रतिलाभयतः किं क्रियते ! गौतम । एकान्तशो निर्जरा क्रियते-इति. ३. मिथ्यादृष्टिर्महा. एम्भ-परिमस्सीमलोभ-निश्शीलः, निरयायुषकं निवनावि पापमती राइपरिणामा-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.