________________
२०१
शतक ५.-उद्देशक ६.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. सूत्र कहे छ. ए प्रमाणे कहेल स्वरूपवाळी त्रण क्रियावडे. अहीं आ भावार्थ छः एक प्रकारना आत्माना परिणामवडे ए त्रणे क्रियानुं फळ भावार्थ. ओछामा ओछु आयुप्य छे, अथवा, अही अमुक अपेक्षावाळी अल्पायुष्कता लेवी, कारण के, जिनागममा अभिसंस्कृत मतिवाळा मुनिओ कोइ प्रथम क्यवाळा-नानी उमरना-भोगीने मरेलो-मृत-जोइने बोले छे के, चोक्कस ते मरनारे वीजा भवमा प्राणिघात वगेरे अशुभ काइ कयु छे-हशे. अथवा मुनिओने अणखपती वस्तुनुं दान आप्यु छे-हशे. जेथी आ भोगी मनुष्य पण टुंका आयुष्यवाळो थयो. बीजाओ तो बीजाओ. कहे छे के, “जे जीव, जिन अने साधुना गुगो तरफ पोताना पक्षपातिपणाने लीये तेओनी पूजा माटे पृथिवी वगेरेना आरंभ वडे, पोताना करियाणामां असत्य उत्कर्षण बडे अने । आधाकर्म' विगेरेना करवा वडे 'प्राणातिपात' विगेरे क्रियाओमां रहे छे तेने, वधादि क्रियाओथी विराम पामवाने लीधे मळता अने निरवद्यदान रूप निमित्तथी-निरवद्यदान देवाथी-मळता आयुष्यनी अपेक्षाए आ अल्प आयुष्यपणुं होय छे" ए प्रमाणे · जाणवू. .
अथ नैवम् , निर्विशेषणत्वात् सूत्रस्य, अल्पाऽऽयुष्कत्वस्य च क्षुल्लकभवग्रहणरूपस्याऽपि प्राणातिपातादिहेतुतो युज्यमानत्वात्, अतः कथमभिधीयते सविशेषणप्राणातिपातादिवर्ती जीवः, आपेक्षिकी च अल्पायुष्कता इति? उच्यते, अविशेषणत्वेडी सूत्रस्य 'प्राणातिपातादेविशेषणमवश्यं वाच्यम् , यत इतस्तृतीयसूत्रे प्राणातिपातादित एव अशुभदीर्घाऽऽयुष्कतां वक्ष्यति. नहि सामान्य हेतोः कार्यवैषम्यं युज्यते, सर्वत्रानाश्वासप्रसङ्गात् . तथा:-" समणोवास यस्स णं भंते! तहारूवं समणं वा, माहणं वा अफासएणं. अणेसगिज्जेणं असण-पाण-खाइम-साइमेणं पडिलाभेमाणस्स किं कज्जइ ? गोयमा! बहुतरिया निज्जरा कज्जइ, अप्पतरे से पावे कम्मे कजह" ति-इति वक्ष्यमाणवचनाद् अवसीयते-नैवेयं क्षुलकभवग्रहणरूपाऽल्पाऽऽयुष्कता-न हि खल्पपाप बहुनिर्जरानिबन्धनस्य अनुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता संभाव्यते, जिनपूजाद्यनुष्ठानस्य अपि तथाप्रसङ्गात्. नन्वेवं धर्मार्थं प्राणातिपातमृषावादा-मासुकदानं च कर्तव्यम् आपन्नम् इति, अत्रोच्यते-आपद्यतां नाम भूमिकाऽपेक्षया, को दोषः? यतः, यतिधर्माऽशक्तस्य गृहस्थस्य द्रव्यस्तवद्वारेण प्राणातिपातादिकम् उक्तमेव प्रवचने, दानाऽधिकारे तु श्रूयते द्विविधाः श्रमणोपासकाः-संविग्नभाविताः, लुब्धकदृष्टान्तभाविताश्च भवन्ति. यथोक्तम्:-" संविग्गभावियाणं लोद्धयदिÉतभाबियाणं च, मोत्तूण खेत्त काले भावं च काहिति सद्भत्थं." तत्र लुब्धकदृष्टान्तभाविता आगमार्थाऽनभिज्ञत्वाद् यथाकथञ्चिद् ददति, संविग्नमावितास्तु आगमज्ञयात् साधुसंयमबाधापरिहारित्वात् , तदुपष्टम्भकत्वाच्च औचित्येन. आगमश्चैवम्:-" संथरणम्मि असुद्धं दोण्ह वि गेण्हत-देन्तयाणऽहियं, आउरेदिखतेणं तं चेव. हियं असंथरणे." तथा " नायाँगयाणं कप्पणिजाणं अन्न-पाणाइणं दव्वाणं " इत्यादि. अथवा इहाऽप्रासुकदानम् अल्पाऽऽयुष्कतायां मुख्य कारणम् , इतरे तु सहकारिकारणे इति व्याख्येयम्. प्राणातिपातन-मृषावादनयोर्दानविशेषणत्वात् , तथाहिः-प्राणान् अतिपासाऽऽधाकादिकरणतो मृषा उक्त्वा यथा-'भोः साधो! स्वार्थमिदं सिद्धं भक्तादि कल्पनीयं वः, अतो नाऽनेषणीयम् इति शङ्का कार्या' इति. ततः प्रतिलभ्य तथा कर्म कुर्वन्ति इति प्रक्रम इति. गम्भीरार्थं च इदं सूत्रमतोऽन्यथाऽपि यथागर्म भावनीयम् इति.
जेम आ अन्योनुं कथन छे ए प्रमाणे न होवू जोइए, कारण के, सूत्र निर्विशेषण छे अर्थात् सूत्रमा एवं कोइ विशेषण नथी जेथी 'अमुक प्रकारना प्राणातिपातथी बीजानी अपेक्षाए अल्पायुष्कपणुं होय ' एवो अर्थ नीकळी शके तथा जो अहीं गमे ते अल्पायुष्यपणुं ज लेबु होय नही तो प्राणातिपातादि हेतुथी मळतुं क्षुल्लकभवग्रहणरूप अल्पायुष्यपणुं पण बंध बेसी शके छे. माटे ए प्रमागे केम कही शकाय के, · अमुक प्रकारना 'विशेषणवाळा प्राणातिपातादिमा रहेनारो जीव ' अने ' अपेक्षावालु अल्पायुष्कपणुं ? (समा०) कहीए छीए: जो के सूत्र विशेषण विनानुं छे तो पण तेने प्राणातिपात वगेरेनुं विशेषण चोकस रीते कहेQ जोइए, कारण के, आ सूबथी त्रीजा सूत्रमा 'प्राणातिपातादिथी ज अशुभ दीर्घ आयुष्यपणुं थाय छे' एम कहशे, वळी, सामान्य हेतुथी कार्यमां विषमतानो योग थतो नथी. जो सामान्य हेतुथी पण कार्यमां विषमतानो योग थाय तो बधे अनाश्वास थवानो प्रसंग आवशे. वळी, "हे भगवन् ! श्रमणोपासक, तथारूप श्रमणने' या ब्राह्मणने अप्रासुक अने अकल्पनीय अशनांदिवडे हे भगवान प्रतिलाभे तो तेने (श्रमणोपासकने) शुं थाय? हे गौतम ! ते श्रमणोपासकने घगी निर्जरा थाय अने थोडं पाप कर्म थाय" ए प्रमाणेना है गौतम! आगळ उपर आवनार वचनथी ज.णी शकाय छे के, अहीं कहेलुं आ अल्प आयुष्यपणुं क्षुल्लकभवग्रहणरूप नथी. वळी, जे अनुष्ठान थोडा पापन अने बहु निर्जरानुं कारण होय ते क्षुल्लक भवना ग्रहणमा निमित्त थाय ए संभवी शकतुं नथी, कदाच जो तेवा अनुष्ठानने क्षुल्लक भवना ग्रहणमा निमित्तरूप मानीए तो 'जिनपूजा' विगरे अनुष्ठानोने पण क्षुल्लक भवना ग्रहणमा निमित्तभूत थवानो प्रसंग आवशे-माटे अहीं कहेल अल्पायुष्कपणुं क्षुल्लकभवग्रहणरूप न लेतां आपेक्षिक-अपेक्षावाळु-अल्पायुष्का' लेवू-ए तात्पर्य छे. वळी कहे छे के, ए प्रकारना-पूर्वोक्त तात्पर्यथी तो एवं नीकळे छे के, धर्मने माटे प्राणातिपात करवो, मृषावाद बोलवो अने अप्रासुक दान करवु-देवू. परंतु ते णे क्रियाओ तो सारी नथी. माटे ए तात्पर्य युक्तियुक्त केम होइ शके?, अहीं कहीए छीए के, भूमिकानी-हदनी-योग्यतानी-अपेक्षाए धर्मने माटे प्राणातिपातादि 'विगेरे करवु पडे तो पण भले, तेमां शुं दोष छ ?, कारण के, यतिधर्म पाळवामां अशक्त गृहस्थन द्रव्यस्तव करवानु उपदेशेलं होवाथी ते द्वारा व्य
१. प्र० छा:-धमणोपासकस्य भगवन् ! तथारूपं श्रमणं वा, ब्राह्मणं वा अप्रासुकेन, अनेषगीयेन अशन-पान-खादिम-खादिमेन प्रतिलाभयतः किं क्रियते ? गौतम ! बहुतरिका निर्जरा क्रियते, अल्पतरं तस्य पापं कर्म क्रियते-इति. २. संविग्न-भावितानां लुब्धकदृष्टान्तभावितानां च, मुक्त्वा क्षेत्र-काला भावं च कथयन्ति शुद्धार्थम्. ३. संस्करणे अशुद्धं द्वयोरपि गृहद्-ददतोरहितम् , आतुरदृष्टान्तेन तचैत्र हितम्-असंस्तरणे. ४. न्यायागताना कल्पनीयानाम्-अभ-पानादीनां द्रव्याणाम:-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org