________________
२००
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक ५.-उद्देशक ६,
३. प्र०-कह णं भंते ! जीचा असुभदीहाउयत्ताए कम्म ३. प्र०-हे भगवन् ! जीवो अशुभरीते लांबाकाळ सुधी पकरति ?
__ जीववानुं कारणभूत कर्म केवी रीते बांधे छे ? ३. उ०-गोयमा! पाणे अहवाएत्ता, मुसं वइत्ता, तहारूवं ३. उ०-हे गौतम ! जीवोने मारीने, खोटुं बोलीने अने समणं वा, माहणं वा हीलित्ता, निंदित्ता, खिसित्ता, गरहित्ता, तथारूप श्रमणनी वा ब्राह्मणनी हीलना करीने, निंदा करीने, अवमन्नित्ता अन्नयरेणं अमणुनेणं, अपीतिकारएणं असण-पाण- लोक समक्ष फजेती करीने, तेनी सामे गही करीने अने तेनुं खाइम-साइमेण पडिलाभत्ता; एवं खलु जीवा असुभदीहाउयत्ताप अपमान करीने तथा एवा कोइ एक अप्रीतिना कारणरूप अमनोज्ञ कम्म पकरेंति.
-खराब अशनादिवडे प्रतिलाभीने जीयो नक्की ए प्रमाणे यावत्
करे छे. ४. प्र०-कह णं भंते ! जीवा सुभदीहाउयत्ताए कम्म ४. प्र०---हे भगवन् ! जीवो शुभप्रकारे लांबा काळ सुधी पकरेंति ?
जीववानुं कारणभूत कर्म केवी रीते बांधे छे ? ४. उ०-गोयमा ! नो पाणे अइवाइत्ता, नो मुसं वइत्ता, ४. उ०—हे गौतम ! प्राणोने नहि मारीने, खोटुं नहि तहारूवं समणं था, माहणं वा वंदित्ता, नमंसित्ता, जाव-पज्जुवा- बोलीने अने तथारूप श्रमणने वा ब्राह्मणने वांदीने यावत्-तेने सित्ता; अजगरे मगु ने गं, पाइकारएणं असण पाण-खाइम-साइ- पर्युपासीने तथा एका कोइ एक कारणथी-मनोज्ञ, प्रीतिकारक मेणं पडिलाभेत्ता-एवं खलु जीवा सुभदीहाउयत्ताए पकरेति. अशन, पान, खादिम अने स्वादिम ए चार जातना आहार वडे
प्रतिलाभीने; ए प्रमाणे जीवो यावत्-लांबुं सारं दीर्घायुष्य बांधे छे.
१. अनन्तरोद्देशके जीवानां कर्मवेदना उक्ता, षष्ठे तु कर्मण एव बन्धननिबन्धनविशेषमाह, तस्य चादिसूत्रम् इदम्-' कह पं' इत्यादि. ' अप्पाउयत्ताए 'त्ति अल्पम् आयुर्यस्य असौ अल्पाऽऽयुष्कः, तस्य भावस्तत्ता, तस्यै अल्याऽऽयुष्कतायै-अल्पजीवितव्यनिबन्धनमित्यर्थः, अल्पाऽऽयुष्कतया या कर्म आयुष्कलक्षणं प्रकुन्ति-बध्नन्ति ? 'पागे अइवाएत ' त्ति प्राणान् जीवान् अतिपात्य-विनाश्य. 'मुसं वइत्त ' त्ति मृपावादम् उक्त्रा, ‘तहारूवं' ति तथाविधस्वभावं भक्तिदानोचितपात्रम् इत्यर्थः, 'समणं व ' त्ति श्राम्यति तपस्यति इति श्रमणोऽतस्तम् , 'माहगं व ' ति ' मा हन' इत्येवं योऽन्यं प्रति वक्ति, स्वयं हनननिवृत्तः सन् असौ मा-हनः; ब्रह्म वा ब्रह्मचर्य कुशलाऽनुष्ठानं वाऽस्याऽस्ति इति ब्राह्मणः-अतस्तम् . वाशब्दौ समुच्चये, ' अफासुएणं' ति न प्रगता असवः-असुगन्तो यस्मात् तद् अप्रासुकं-सजीवम् इत्यर्थः. 'अगेसणिजेणं' ति एष्यते इत्येषणीयं कल्प्यं तनिषेधाद् अनेषणीयम्-तेन अशनादिना प्रसिद्धन; 'पडिलाभेत्त' त्ति प्रतिल(ला)भ्य लाभवन्तं कृत्वा. अथ निगमयन्नाहः-' एवं ' इत्यादि, एवम् उत्तलक्षणेन कियात्रयेण इति. अयमत्र भावार्थ:-अध्यवसायविशेषाद् एतत् वयं जघन्यायुष्फलं भवति. अथवा इह आपेक्षिकी अल्पाऽऽयुष्कता ग्राह्या. यतः किल जिनाऽऽगमाऽभिसंस्कृतमतयो मुनयः प्रथमवयतं भोगिनं कंचन मृतं दृष्ट्वा वक्तारो भवन्तिनूनमनेन भवान्तरे किञ्चिद् अशुभं प्राणिघातादि चाऽऽसेवितम् , अकल्प्यं वा मुनिभ्यो दत्तं येनाऽयं भोग्यपि अल्पायुः संवृत्त इति. अन्ये वाहु:-" यो जीवो जिन-साधुगुणपक्षपातितया तत्पूजार्थ पृथिव्याद्यारम्भेण स्वभ.ण्डाऽसत्योत्कर्षणादिना, आधाकर्मादिकरणेन च प्राणातिपातादिषु वर्तते, तस्य वधादिविरति-निरवद्यदाननिमिताऽऽयुष्काऽक्षमा इयम् अल्पाऽऽयुष्कताऽवसेया.
१. आगळना उद्देशकमां जीवोनी कर्मवेदना कही छे. हवे आ छट्ठा उद्देशामां तो कर्मना ज बंधना कारण विशेषो कहे छे, अने तेनु आ
[' कह णं' इत्यादि ] आदि सूत्र छे. [ ' अप्पाउयत्ताए 'त्ति ] जेनुं थोडं आयुष्य छे ते अल्पायुष्क अने तेपणुं ते अल्पायुष्कता तेने माटे अर्थात् प्राणातिपात. अल्पजीवननु कारणरूप, अथवा थोडा समय सुधी आयुष्यपणे रहेनारं आयुष्यरूप कर्म बांधे छे. [ 'पाणे अइवाएत्त'त्ति ] जीवोनो विनाश करीने.
मृषाव.द. [ 'मुसं वइत्त ' ति ] खोटुं बोलीने. [ 'तहारूवं 'ति ] भक्ति करवाने अने दान देवाने उचित-पात्र-रूप-[ समणं वेत्ति ] श्रमण-तप करनारश्रमण-त्राणह्म. ने, [ ' महिणं व ' ति ] पोते हणवाथी निवृत्त थयो छतो जे बीजा प्रत्ये 'न हण ' ए प्रमाणे बोले ते ' मा-हन ' अथवा, जे ब्रह्म-ब्रह्मचर्य
अप.सक ने अथवा कुशल अनुष्ठानने धारण करे ते ब्राह्मण-तेने. [ ' अफासुएणं' ति ] अप्रासुक ( अ-नहि, प्र-प्रगत-गएला, असु-प्राण) जीवसहित भनेषणीय. तथा [ अणेसणिज्जेणं' ति ] एपणीय एटले कल्प्य, जे कल्प्य न होय-आल्य होय ते अनेषणीय एवं जे प्रसिद्ध अशनादि-ते वडे
'पडिलाभेत्त ' ति] लाभवाळो करीने अर्थात् श्रमण के ब्राागने एवं सदोष-सजीव-भोजनादि आपीने. हवे उपसंहार करता [' एवं ' इत्यादि]
१. मूलच्छायाः-कथं भगवन् ! जीवा अशुभदीघाऽऽयुष्कतायै वम प्रकुर्वन्ति ? गौतम ! प्राणान् अतिपाल, मृपा उक्त्वा, तथारूपं श्रमणं वा, ब्राह्मण वा, हीलिखा, निन्दित्वा, खिसिखा, गहिखा, अवमन्य; अन्यतरेण अमनोशेन, अप्रीतिकारकेण अशन-पान-खादिम-खादिमेन प्रतिलाभ्य एवं सलु जीवा अशुभदी|ऽऽयुष्कतायै कर्म प्रकुर्वन्ति. कथं भगवन् ! जीवाः शुभदीधाऽऽयुष्कतायै कर्म प्रकुर्वन्ति ? गौतम ! नो प्राणान् अतिपात्य, नो मृषा उक्तवा, तथारूपं श्रमणं वा, ब्राह्मग वा वन्दिखा, नमरियजा, यावत्-पर्युगस्य अन्य तरेण मनोशेन प्रीतिकारकेण अशन-पान-खादिम-खादिमेन प्रतिलाभ्य एवं खल जीवाः शुभदीपाऽऽयुष्कतायै प्रकुर्वन्ति:-अनु०
१.भा पन्ने स्थळे वपराएल 'या' शब्दनो 'समुचय 'अर्थ छ:-श्रीअभय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.