________________
शतक ५. उद्देशक ६.
जीवोनी अस्पायुष्यतानो हेतु.-हिंसा.- मृषावाद.-श्रमण-भाह्मणने अनुचित दान.-जीवोनी दीपयुष्यतानो हेतु.-अहिंसा.-सत्य.-उचित पदार्थनुं दान,-अशुभ.
दीर्घायुष्यतानो हेतु.-शुभदीर्घायुष्यतानो हेतु.-करियाणु अने तेने लगती वेचनार-लेनारने लागती क्रिया.-चार विकल्प.-अभिकायची मदाक्रिया विगेरे.-पुरुष अने धनुष्यने लागती क्रियाओ.- अन्यती धैकोनुं मत.-तेनी असत्यता.-जीवाभिगम.-आधाय मीदि आहार लेनारने ५ती हानि. '-कीतकृत.-स्थापित. कान्तारभक्त-दुभिक्षभक-वालिकाभक्त-ग्लानभक्त-शय्यातरपिंड.-राजपिंड-आराधना अने विराधना.-जाचार्य-उपाध्यायनी गति.-खोटा बोलानां कमो-हे भगवन् ! ते ए प्रमाणे.
१. प्र०-कह णं भंते ! जीवा अप्पाउयत्ताए कम्मं पकरेंति ? १. प्र०-हे भगवन् ! जीवो, थोडा जीववानुं कारणभूत
___कर्म केवी रीते बांधे छे ? । १. उ०-गोयमा ! तिहिं ठाणहि, तं जहा:-पाणे अड़वा- १. उ०—हे गौतम ! त्रण स्थानोबडे जीवो थोडा जीववार्नु एत्ता, मुसं वत्ता, तहारूवं समणं वां, माहणं वा अफासुएणं, कारणभूत कर्म बांधे छे, ते जेमके, प्राणोने मारीने, खोटुं बोलीने अणेसणिज्जेणं असण-गाण-खाइम साइमेगं पडिलाभेत्ता; एवं खल अने तथारूर श्रमण वा ब्राह्मगने अप्रासुफ, अनेपणीय खान, जीवा अप्पाउयत्ताए कम्मं पकरेंति.
पान, खादिम तथा स्व.दिम पदार्थी वडे प्रत छाभीने पूर्वोक्त कर्म बांधे छे. अर्थात एत्रण हेतुथी जीयो थोडा जीवधान कारणभूत
कर्म बांधे छे. २..प्र०-कह णं भंते । जीवा दीहाउयत्ताए कम्मं पकरेंति ? २. प्र०- हे भगवन् ! जीवो लांबाकाळ सुधी जीववानुं
___कारणभूत कर्म केवी रीते बांधे छे ? २..उ०-गोयमा ! तिहिं ठाणेहिं, तं जहा:-नो पाणे. २. उ०--हे गौतम ! त्रण स्थानो बडे जीवो लांबा काळ अइवाइत्ता, नो मुसं वइत्ता, तहारूवं समणं वा, माहणं वा सुधी जीववानुं कारणभूत कर्म बांधे छे, ते जेमके, प्राणोने नहि फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेणं पडिलाभेत्ता; एवं मारीने, खोटुं नहि बोलीने अने तथारूप श्रमण वा ब्राह्मणने खलु जीवा दीहाउयत्ताए कम्मं पकरेंति.
प्रासुक, एपणीय खान, पान, खादिग तथा स्वादिम पदार्थों बडे प्रतिलाभीने; ए प्रमाणे प्रण हेतुथी जीवो लांबा काळ सुधी जीववानुं कारणभूत कर्म बांधे छे.
१. मूलच्छायाः-कथं भगवन् । जीवाः अल्पाऽऽयुष्कताय कर्म प्रकुर्वन्ति ? गौतम । त्रिभिस्स्थानः, तद्यथाः-प्राणान् अतिपात्य, मृषा उच्वा, तयारूपं श्रमणं वा, ब्राह्मणं वा अप्रासुकेन, अनेषणीयेन अशन-पान-खादिम-खादिमेन प्रतिलाभ्यं एवं खलु जीवा अल्पाऽऽयुष्कताय कर्म प्रकुर्वन्ति. कथं भगवन् ! जीवा दीपीऽऽयुष्कतायै कर्म प्रकुर्वन्ति ? गौतम । त्रिभिः स्थानैः, तद्यथाः-नो प्राणान् अतिपात्य, नो मृषा उक्त्वा, तथारूपं श्रमणं वा, जाह्मणं वा प्रासुकै-पीयेन अशन-पान-खादिम-खादिमेन प्रतिलाभ्य, एवं खलु जीवा-दीवाऽऽयुष्कताय कर्म प्रकुर्वन्तिः-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.