________________
शतक ५.-उद्देशक ३.
अन्यतीथिको.-जालग्रंथिकानुं उदाहरण.-एक समये आ भव अने परभवना अयुध्यनुं वेदन.-ए विषे अन्यतीथिकोनो मत.-ए मत मिथ्या -भिन्न भिन्न समये ते .
बन्ने आयुष्योन वेदन एवो-जिनमत-नैरयिकोमा संक्रमनारो आयुष्यसहित संक्रमे के आयुष्यरहित संक्रमे ? अ युष्यसहित संक्रभे.-ए अायुमा, एगे क्या करेलु ? पूर्व भवमा:--याय : वैमानिक-जीवमा बने उद्देशी योनि अने आयुष्य संरचे विचार.-.
१.१०-- अन्न उत्थिया णं भंते ! एकमाइवखंति, भासंति, १. प्र०--हे भगवन् ! अन्तीथिको एम कह छ, भाषे पण्णवंति, एवं परूवैतिः-से जहा नामए जालगंठिया सिया, छे, जणावे छे अने प्ररूपे छे के, जेम कोई एक.जाळ होय, ते. आणुपुगिढियो, अणं रगढिया, परंपरगढिया, अन्नमन्नगढिया, जाळमां क्रमपूर्वक गांठो दीधेली होय, एक पछी एफ एम बगर अन्नम नगरुयत्ताए, अनमनभारियताए, अनमनगरुयसंभारिय- आंतरे ते गुंथेली होय, परंपराए गुंथेली होय, परस्पर गुंथेली होप त्ताए, अन्नमनघडताए जाव-चिट्टइ, एवाव बहूणं जीवाणं एवी ते जाळ जेम विस्तारपणे, परस्पर भारपणे, परस्पर विस्तार बहुसु आजाइसहस्सेसु बढ्इं आउयसहस्साइं आणुपविगढ़ियाई, तथा भारपणे अने परस्पर समुदायपणे रहे छ अर्थात् जाळ तो जाव-चिट्ठति. एगे विय,णं जीवे एगेणं समयेणं दो आउयाइं एक छे पण तेमां जेम अनेक गांठो परस्पर वळगी रहेली छे पडिसंवेदेइ. तं जहा:-इहभवियाउयं च परभवियाउयं च. जं तेम क्रमे करीने अनेक जन्मो साथे संबंध धरावनारां एषां घणां समयं इहभवियाउयं पडिसंवेदेइ तं समयं परभावियाउयं पडिसं- आउखांओ घणा जीवो उपर परस्पर क्रमे करीने गुंथाएलां छेवेदेइ, जाव-से कहमेयं भंते ! एवं?
यावत्-रहे छे अने तेम होवाथी तेमांनो एक जीव पण एक समये बे आयुष्यने अनुभवे छे. ते आ प्रमाणे:-एक ज जीव आ भवन आयुष्य अनुभवे छे तेम ते ज जीव पर भवन पण आयुष्य अनुभवे छे-जे सगये आ भनन पंण आयुष्य अनुभव के तेज सगये परं भवन पण आयुष्य अनुभवे छे. यावत्-हे भगवन् !
एते केवी रीते है १. उ०--गोयमा ! जंगं ते अनउत्थिया तं चेव पर- : उ०हे गौतम । ते अन्यतीथिको जे कोइ कहे छे भवियाउयं च. जे ते एवमाहंसु तं मिच्छा, अहं पुण गोयमा ! (ते बधुं पूर्व प्रमाणे कहे, यावत्-पर भवर्नु आयुध्य, ए प्रमाणे एवमाइक्खामि, जाव-परूवामिः-जहा नामए जालगंठिया जे तेओए कह्यु छे) ते बधुं तेओ असत्य कहे छे. हे गौतम !
१. मूलच्छायाः-अन्ययूथिकाः भगवन् ! एवम् आख्यान्ति, भाषन्ते, प्रज्ञापयन्ति, एवं प्ररूपयन्तिः- सा यथा नाम जालेग्रन्थिका स्यात् , आनुपूर्वाग्रथिता, अनन्तरप्रथिता, परंपरप्रथिता, अन्योन्यप्रथिता, अन्योन्यगुरुकतया, अन्योन्यभारिकतया, अन्योन्यगुरुकसंभारिकतया, अन्योन्यघटतया यावत्-तिष्टति, एवम् एवं बहूनां जीवानां बहुषु आजातिसहस्रेषु बहूनि आयुष्कसहस्त्राणि आनुपूर्वीप्रथितानि, यावत्-सिष्टेन्ति. एकोऽपि च जीव एकेन समयेन द्वे आयुषी प्रतिसंवेदयति. तद्यथाः-इहभवाऽऽयुष्कं च. परभवाऽऽयुष्कं च, यं समयं इहभवाऽऽयुष्कं प्रतिसंवेदयति तं समय परभवाऽऽयुकं प्रतिसंवेदयति, यावत्-त्तत् कथम् एतद्-भगवन् ! एवम् ? गौतम ! यत् ते अन्ययूथिकाः तचैव परभवाऽऽयुष्कं च.ये ते एवम्-आहुः तदु मिथ्या अहं:पुनगौतम ! एवम् आख्यामि यावत्-प्ररूपयामिः-यथा नाम जालग्रन्थिका-अनु.
द भगवन् ।ऽयुष्कं च पनि आयुष्कमहोन्यभारिकता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.