Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha
View full book text
________________
शतक ५.-उद्देशक ४ः भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र,
१७१. . १. अनन्तरोद्देशके अन्ययूथिकछद्मस्थमनुष्यवक्तव्यता उक्ताः चतुर्थे तु मनुष्याणां छद्मस्थानाम् , केवलिनां च प्रायः सा उच्यते, इत्येवंसंबन्धस्याऽस्य इदमादिसूत्रम्-'छउमत्थे णं' इत्यादि. 'आउडिजमाणा इंति " जुड बन्धने ५ इति वचनाद् आजोडयमानेभ्यः-आसंबध्यमानेभ्यो मुख-हस्त-दण्डादिना सह शङ्क-पटह-झलर्यादिभ्यो वाद्यविशेषेभ्यः, आकुट्यमानेभ्यो वा-एभ्य एव ये जाताः शब्दास्ते आजोड्यमाना एव, आकुव्यमाना एव वा उच्यन्ते, अतस्तान् आजोड्यमानान् , आकुव्यमानान् वा शब्दान् शृणोति. इह च प्राकृतत्वेन शब्द-शब्दस्य नपुंसकनिर्देशः. अथवा 'आउडिजमाणाई' ति आकुट्यमानानि- परस्परेणाऽभिहन्यमानानि. 'सद्दाई' ति शब्दानि शब्दद्रव्याणि. शवादयः प्रतीता:. नवरम्-'संखिय' त्ति शब्लिका-हवः शङ्खः, 'खरमहि' त्ति काहला, 'पोया' महती काहला, परिपरिय' त्ति कोलिकपुटकाऽवनद्धमुखो पाद्यविशेषः. 'पणव ' ति भाण्डपटहः, लघुपटहो वा; तदन्यस्तु पटह इति. 'भंभ ' त्ति ढका. 'होरंभ ' ति रूढिगभ्या. 'भेरि' ति महाढक्का. 'झल्लरित्ति वलयाऽऽकारो वाद्यविशेषः, 'दंदहि'त्ति देववाद्यविशेषः, अथ उक्ता-ऽनुक्तसंग्रहद्वारेण आहः-'तताणि वा' इत्यादि. ततानि वीणादिवाद्यानि, तज्जनितशब्दा अपि तताः, एवम् अन्यदपि पदत्रयम् , नवरमयं विशेषस्ततादीनाम:-" ततं वीणादिकं ज्ञेयं विततं पटहादिकम् , धनं तु कांस्यतालादि वंशादि शुधिरं मतम्. " इति. 'पुट्ठाई सुणेई' इत्यादि तु.प्रथमशते आहाराधिकारवद् अवसेयम् इति, 'आरगयाइं' ति आराद् भागस्थितान् इन्द्रियगोचरमागतान् इत्यर्थः, 'पारगयाई' ति इन्द्रियविषयात् परतोऽवस्थितान् इति.
सबदूरमलमणतियं' ति सर्वथा दूरं विप्रकृष्टम् , मूलं च निकटं सर्वदूर-मूलम् । तद्योगात् शब्दोऽपि सर्वदूरमूलः, अतस्तम्अत्यर्थ दूरवर्तिनम् , अत्यन्ताऽऽसन्नं च इत्यर्थः. अन्तिकमासनम् , तन्निषेधादनन्तिकम् , नमोऽस्पार्थवाद् नाऽत्यन्समन्तिकम् -अदूराऽऽसन्नमित्यर्थः; तद्योगात् शब्दोऽप्यनन्तिकः, अतस्तम्, अथवा 'सव्व 'त्ति अनेन ' सवओ समन्ता' इत्युपलक्षितम्. दरमलं, ति अनादिकमिति हृदयम्, 'अणतियं' ति अनन्तिकमित्यर्थः, 'मियं पि' ति. परिमाणवद् -गर्भजमनुष्यजीवद्रव्यादि-इत्यादि. 'अमियं पि' त्ति अनन्तम् , असंख्येयं वा वनस्पति-पृथिवीजीवद्रव्यादि. “ सव्वं जाणइ' इत्यादि द्रव्याद्यपेक्षया उक्तम्. अथ कस्मात् ' सर्व जानाति केवली ' इत्याधुच्यते ? इत्यत आहः-' अणते ' इत्यादि. अनन्तज्ञानमनन्तार्थविषयत्वात् ; तथा : निव्युडे नाणे केवलिस्स' त्ति निर्वृतं निराऽऽवरणं ज्ञानं केवलिनः क्षायिकत्वात्-शुद्धमित्यर्थः. वाचनान्तरे तु ' निबुडे, वितिमिरे, विसुद्धे । त विशेषणत्रयं ज्ञान-दर्शनयोरभिधीयते, तत्र च निर्वृतं निष्ठां गतम् , वितिमिरम्- क्षीणाऽऽवरणम् , अत एव विशुद्धम् इति.
आगळना उद्देशकमां अन्य मतवाळा छद्मस्थ मनुष्योनी हकीकत कही छे हवे आ चोथा उद्देशकमां तो छद्मस्थ अने केवकि मनुष्य संबंधी वक्तव्यता कहेवी ए समुचित छे-ए रीते त्रीजा अने चोथा उद्देशक वच्चे संबंध छे. आ उद्देशक- प्रथम सूत्र आ छ:-[ 'छउमत्थे णं, इत्यादि.1 साउडिजमाणाई । ति] मुख साथे शंखनो संयोग थवाथी, हाथ साथे ढोलनो संयोग थवाथी अने लाकडाना कटका (दंड) संयोगवन्य शब्दो साथे झालरनो संयोग थवाथी तथा एवा कोइ बीजा पदार्थों साथे अनेक जातनां वाजांओनो संयोग थवाथी अथवा वगाडवानां साधनरूप अनेक प्रकारना पदार्थो वडे कूटाता-अथडाता-भटकाता-अनेक प्रकारनां वाजांओथी थता शब्दोने के शब्दद्रव्योने सांभळे छे. शंख वगेरे शब्दोनो अर्थ प्रसिद्ध छे. विशेष ए के, [संखिय 'त्ति ] शंखिका-नानो शंख, ['खरमुहि ' त्ति ] काहली, [ 'पोया ']-मोटी काहली, परिपिरियत्ति ] . सुब्बरना चामडाथी मढेलं मोढावाळु एक जातनुं वाजु, [ 'पणव ' त्ति ] भांडनो ढोल अथवा नानो ढोल, पणवथी जूदो ते : पटह' कहेवाय छ । [भिभ' त्ति ] ढक्का-डाकली, [ 'होरंभ ' त्ति ] ए शब्दनो अर्थ रूढिथी जाणवानो छे. ['भेरि ' त्ति ] मोटी डाक, [ 'झल्लरि ' ति] एक
माटा डाकाशकार SP झालर-दुंदुभि. प्रकार- बलोयाना आकार जेवु वाजु-झालर, [ 'दुंदुहि'त्ति ] देवर्नु एक प्रकारनुं वाजूं. हवे कहेल अने नहीं कहेल बधां वाजांओने सामटां कहे छ के तताणि वा ' इत्यादि.] वीणा वगेरे तत'-तांतवाळा बाजां कहेवाय छे अने एना शब्दो पण 'तत' कहेवाय छे. ए रीते बीज पण ऋण . पदी जाणवां. किंत 'तत' वगेरेमा विशेष आ छे के, वीणा' वगेरे तत' कहेवाय, ढोल वगेरे 'वितत' कहेवाय, कांसी अने ताल वगेरे 'धन' तत विगेरे. कडेवाय अने वंश ( पावो ) वगर सुषिर-पोलुं वार्जु' कहेवाय छे. [पुछाई सुइ'] ए बधा पाठनी व्याख्या, आगळ प्रथम शतकमां प्रथम-श आवेल आहार अधिकारनी पेठे जाणवी. 'आरगयाई 'ति ] ओरे रहेलां-इंद्रियोथी लइ शकाय तेवां, [ 'पारगयाई ति ] परे रहेला-इंद्रियोथी न लह शकाय तेवां, [ ' सव्वदूरमूलमणतियं ' ति ] सर्वदूरमूल एटले सर्व प्रकारे दूर रहेल शब्दने अने तद्दन नजिक रहेल शब्दने, अनंतिक एटले बहु दूर अने बहु पासे नही रहेल अर्थात् वचगाळे रहेलकूदने, अथवा [ 'सर्च' त्ति ] सर्वदूरमूलं एटले अनादिना अने [' अणतियं ' ति].
सर्वद्रसूर. १. आ शब्द 'जुड बन्धने' अथवा 'कुट' धातु उपरथी बनेलो छे. २. आर्षताने लीधे शब्दना विशेषण तरीके पण अहीं नपुंसकलिंग वपराएलं छ:-श्रीअभय . ३. टीकाकारश्रीए तो दुंदुभिने देवर्नु वाजु जणाव्यु छे. ए विषे महर्षि यास्क आ प्रमाणे जणावे छः
"दुन्दुभिः"। . " दुन्दुभिरिति शब्दानुकरणम्. मो. भिन्न इति वा, दुन्दुभ्यतेवी 'इंदुभि ' ए अवाजनुं अनुकरण छ. अथवा ते साडना एक भागने स्यात् शब्दकर्मणः"
मेदीने बनाववामा आवे छे माटे 'मो भिमः'नो अर्थ पण एमां घटी शके छे अथवा ए, 'दुंदुभ' धातु उपरथी बनेलो शब्द छे:
(पृ०६७७-६७८) यास्कना आ प्राचीन उख उपरथी ए वाजु लौकिक होय एम स्पष्ट जणाय छे-पण ए. पणुं ज जुनुं थएवं होवाथी एने दिव्य गणवामा आवे छे. ४. जूओ भग० प्र० खं० पृ०५८-६०:--अनु०
५.भहीं रन 'नो 'अल्प' अर्थ छ, ६. 'सम्प' एटले । सर्वतः'-श्रीअभयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/651e5fe1b0e9505f1a37fc1aeb45b34d1157118da0e89aa24e286a612c236605.jpg)
Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358