Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
Catalog link: https://jainqq.org/explore/002645/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचितं यो ग श त कं स्वोपज्ञवृत्त्या सहितम् , प्रमसिद्धान्तसमुच्चयश्च । संपादक: मुनिराज श्रीपुण्यविजयजी पतभाई लालमा डाबाद: लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर, अमदा Page #2 -------------------------------------------------------------------------- ________________ Page #3 -------------------------------------------------------------------------- ________________ PREFACE Samadarši Ācārya Haribhadra' of Pt. Sbri Sukhalalji and Sri Haribhadrasūri' of Prof. H. R. Kapadia furnish us with the details of the life of Ac. Haribhadra who flourished in eighth century. He was the native of Citrakūta (present Cittaur) and was a Brahmin priest. He was well versed in Sanskrit language and literature, and was proud of that. A Jain nun named Yäkini Mahattarā made him realise his lack of knowledge of Prakrit language and literature. Thus she indirectly suggested to bim a course that of being initiatet in the Jain Order of Monks - for his making up this deficiency. On this account he considers himself a spiritual son of that nun. It is interesting to note that he blessed his devotees with the words - Exert yourself for the dissociation of mundane life'. As a result, people called him Bhavavirahasūri. Āc. Haribhadra composed many works --- some short and some voluminous. The death of his two dear pupils struck him with deep grief. He wanted to be free from it. So, he decided to engage himself in an activity demanding high mental concentration. This is one of the reasons why Ac. Haribhadra wrote so many works. Again, it is reported in Kabāvali that a merchant named Lalliga facilitated Ācārya's work by offering him necessary things. Different works give different figures of the number of Ācārya's works. In some the figure given is 1400, in others it is 144), in still others it is 1444. Though we may consider all these statements fraught with exaggeration, yet this much is certain that he all alone composed more than a hundred works on various subjects both in Sanskrit and Prakrit languages. As Āc. Haribhadra had composed a good number of works, later authors ascribed to him the authorehip of a very large number of works, The aim that constantly remained before Ac. Haribhadra in composing all these works was to enhance the purity of conduct and thought. So, on the one hand, he wrote meaningful and tough philosophical works while on the other, he wrote works on ethics, didactic works, scientific works on Yoga and works embodying narrative stories. Moreover, he did unprecedented service of the Jaina canonical works through writing commentaries on them and editing and bringing into light the works thrown in oblivion. But this is not the proper place for acquainting the reader with the vast literature of Ac. Haribhadra. In his time, many traditions and interpretations of Yoga (Science of Spiritual Discipline ) were current. He collected cream from all these Page #4 -------------------------------------------------------------------------- ________________ traditions and interpretations, and utilised it in enriching the Jain Yoga literature. Out of his many works on Yoga, only Yoga-dřştisamuccaya, Yogabindu, Yogavimśikā and şodaśaka etc. were known to us since long. But just a few years ago, Dr. Indukala Jhaveri edited Yogaśataka with the help of the then available single MS of that text; it was published in 1956. It is our good fortune that one MS of the auto-commentary on Yogaśataka has been found in Cutch. Hence, here in this work Yogaśataka is re-edited with this newly found auto-commentary. This autocommentary has cleared off the doubts regarding the reading of the first edition. So, we are surely not wrong if we say that the present edition of Yogaśataka contains its original and true form. This work is edited by Rev. Muni Śri Punyavijayaji and so this edition has got all the benefit of his deep learning. We are highly grateful to him for the time and energy he has devoted to the editing of this work. This edition contains not only the texts of Yogaśataka and its auto-commentary but the English translation of Yogaśataka also. We are sure that this translation will help the reader in understanding the text. Thanks are due to Dr. K. K. Dixit for translating the text of Yogaśataka lucidly and in a very short time. Moreover, Dr. Indukala Jhaveri has written a learned introduction for this edition. I must thank her for this. Another attractive feature of this edition is that one short treatise on Yoga, named Brahmasiddhanta-samuccaya, is also included in it. The story of the discovery of the MS of the text is really inspiring. It is well known that for the last so many years Rev. Muni Sri Punyavijayaji has engaged himself in the work of arrangement and orientation of the Jain Bhandaras -- libraries of old MSS. The owners or custodians of these Bhandaras collect the pieces of leaves, stray leaves etc, and put them in bag, only to throw them at some good place. But Rev. Punyavijayaji deems it necessary to preserve even this so-called 'rubbish. He has collected and preserved the pieces of palm leaves. He has kept them in a bag. On the basis of the similarity of handwriting he took out some pieces from the bag and to his surprise he found that they form one treatise named Brabma-siddhānta-samuccaya. This treatise is here published for the first time. Rev. Punyavijayaji is of the opinion that this treatise too may be the work of Ac. Haribhadra. Hence, the publication of this treatise along with Yogaśataka. A block of two leaves, one of YogaśatakaVrtti and one of Brahma-siddhānta-sammuccaya, is given here so that one may easily have the idea of the respective MSS. L. D. Institute of Indology Dalsukh Malvania Ahmedabad-9 1-1-'65, Director Page #5 -------------------------------------------------------------------------- ________________ श्रीलालभाईदलपतभाईभारतीयसंस्कृतिविद्यामंदिर. अमदावाद. REATREENAg. Mod "Wel Kावनामाकायल पामजाना SHRESTHA Be HaweTATA ART TRAN ER गया for private & Pasonal use only :: : := 1 8.1 MANSHAKesashuMAYAHAN SHARMA Ple मांडवी(कच्छ)स्थित श्रीखरतरगच्छीयप्राचीन जैनज्ञानभण्डारनी सं. ११६५ मां लखायेली ' स्वोपज्ञवृत्तियुक्त योगशतक' नी ताडपत्रीय प्रतिनुं प्रथम तथा अंतिम पत्र । Page #6 -------------------------------------------------------------------------- ________________ श्रीलालभाईदलपतभाईभारतीयसंस्कृतिविद्यामंदिर. अमदावाद. ANMENT RI FCI निवागतायत मना लाविषपात वाईमारत या इस्लावासकामयाबीन नातावाला समय लगानिसमामासान यापनबारे तारिमार खातामा कारममा For Private & Personal use only साहायला मुनिराज श्रीपुण्यविजयजी महाराजना संग्रहनी 'ब्रह्म सिद्धान्तसम्मुच्चय' नी विकमना १२मा शतकमां लखायेली ताडपत्रीय प्रतिर्नु प्रथम तथा नवमुं पत्र । Page #7 -------------------------------------------------------------------------- ________________ ॥ जयन्तु वीतरागाः ॥ प्रस्तावना। ला० द० भारतीयसंस्कृतिविद्यामन्दिरग्रन्थमालायाश्चतुर्थग्रन्थाङ्करूपेण याकिनीमहत्तरासूनुश्रीहरिभद्रसूरिप्रणीतं स्वोपज्ञटोकासहितं 'योगशतकमकरणम्' तथा खण्डितापूर्णरूपेण लब्धत्वाद् अज्ञातग्रन्थ-ग्रन्थकाराभिधानो ग्रन्थविषयविभागावलोकनेन श्रीहरिभद्रसूरिप्रणीतः 'ब्रह्मसिद्धान्तसमुच्चयः' इति अस्माभिः परिकल्पिताभिधानो ग्रन्थश्चेति प्रकरणयुगलं प्रकाश्यते । तत्र योगशतकं मूलमात्रं डॉ० झवेरी इन्दुकलाभगिन्या पाण्डित्यपूर्णगूर्जरगिरानुवादेन विस्तृतप्रस्तावनया च सह सम्पाद्य प्रसिद्धि प्रापितम् । साम्प्रतं तदेव अद्यावश्यज्ञातया स्वोपज्ञटीकया समलङ्कतं प्रसिद्धि नीयते । अस्य किलैकैव ताडपत्रोपरि लिखिताऽतिप्राचीना शुद्धप्राया प्रतिः कच्छदेशान्तर्गतमांडवीनगरस्थखरतरगच्छीयजैनज्ञानभाण्डागारे सुरक्षिताऽऽसीत् । सा च प्रतिस्तद्भाण्डागाररक्षक-मांडवीजैनश्रीसहमान्यमहानुभाव-श्रेष्टिवर्यश्रीमोहनलाल पोपटभाई शाहद्वारा समासादिता । अस्याः प्रते: षट्त्रिंशत् पत्राणि । प्रतिपत्रं ताडपत्रपृथुलत्वानुसारेण कस्मिंश्चित् पत्रे चतस्रः यावत् कस्मिंश्चित् पत्रे समापि पङ्क्तयो वर्तन्ते । प्रतिपङ्क्ति कचित् षट्षष्टिः सप्ततिः यावत् कचिदशीत्यक्षराण्यपि लिखितानि दृश्यन्ते । प्रतिरियं मध्ये छिद्रयुता विभागद्वयेन च लिखिता वर्तते । आयाम-पृथुलवे किलास्याः प्रतेः १३।४ २। इंचप्रमितमस्ति । प्रतिरिय केनापि विदुषा मुनिप्रवरादिना साद्यन्तं वाचिता संशोधिता चेति शुद्धप्राया क्वचित् कचिच्च टिप्पणीयुताऽपि वरीवृत्यते । अस्याः प्रतेः प्रान्तभागे “ संवत् ११६५ फाल्गुन सुदि ८ लिखितेति ” इतिरूपा लेखनसमयावेदिका पुम्पिका वर्तते इति अस्याः प्रतेः लेखनकाल: ११६५ वर्षरूपः स्पष्टमेव ज्ञायते। ... शुद्धप्रायाया अस्या एकस्या एव प्राचीनतालपत्रीयप्रतेराधारेणास्य खोपज्ञटीकाविभूषितस्य योगशतकप्रकरणस्य सम्पादनं संशोधनं च विहितमस्ति । यद्यपि प्रतिरिय सामान्यभावेन शुद्धरूपा वर्तते तथाप्यनेकानेकेषु स्थलेष्वशुद्धयो वर्तन्त एव इत्यतः तत्र तत्र स्थलेषु तत्तद्विषयकग्रन्थाद्याधारेणास्य ग्रन्थस्य सुचारुसंशोधनकृते प्रयतितमस्ति । ग्रन्थस्यास्य पाण्डित्यपरिपूर्णा प्रतिकृतिः( प्रेस कॉपी) भोजककुलमण्डनस्य गृहस्थभावेऽपि प्राप्तात्मरमणताधर्मस्य धर्मात्मनो गिरधरलालस्य पौत्रेण तथा आत्मरणतानिष्ठस्य धर्मभावनावासितान्तःकरणस्य मोहनलालस्य नन्दनेन अमृतलालपण्डितेनातिसावधानतया विहितेत्यस्य ग्रन्थस्य सम्पादने संशोधने चातिसौकर्य सञ्जातम् । Page #8 -------------------------------------------------------------------------- ________________ द्वितीयः किल खण्डितापूर्णलब्धत्वाद् अस्मत्कल्पिताभिधानो ब्रह्मसिद्धान्तसमुच्चयनामा ग्रन्थोऽस्मिन् ग्रन्थाङ्के प्रकाश्यते । अयं किल ग्रन्थोऽणहिल्लपुरपत्तनीयशतशःखण्डीभूततालपत्रीयग्रन्थराशिमध्यात् शीर्णविशीर्णतालपत्रखण्डरूपेण मयैव समुपलब्धो मम पार्श्व एवं वर्तते । इयं हि प्रतिः प्रतिपत्रं सञ्जातद्वित्रखण्डा द्वात्रिंशत्पत्रात्मिकाऽपूर्णा. ४२३ श्लोकपर्यन्तमासादिताऽस्ति । प्रतिपत्रं चतस्रः पञ्च वा पङ्क्तयो वर्त्तन्ते । प्रतिपङ्क्ति पञ्चचत्वारिंशद् यावदष्टचत्वारिंशदक्षराणि लिखितानि निरीक्ष्यन्ते । प्रतिरिय प्रायः शुद्धैव वर्तते तथापि क्वचित् कचिदशुद्धयोऽपि दृश्यन्ते । अस्याः प्रतेरन्तिमं पत्रं नोपलब्धमिति निश्चिततया न ज्ञायते-कस्मिन् समये लिखितोऽयं ग्रन्थः ? इति, तथापि लिपितालपत्रीयजातिलेखन-पद्धत्याद्यवलोकनेन इयं प्रतिः द्वादश्यां शताब्यां लिखितेत्यनुमीयते । प्रतिरियमायाम-पृथुलत्वे ११॥ x १||| इंचप्रमाणा वर्तते । अस्याः प्रतेः द्वादशं पत्रं सर्वथैव नोपलब्धम् । तथा ७ तः १०, २२, २४, २६, २९ तः ३२ पत्रागामुत्तरविभागो नष्ट इति नोपलब्धः। अस्याः शीर्णविशीर्णखण्डखण्डीभूतापूर्णप्रतेराधारेणास्य ब्रह्मसिद्धान्तसमुच्चयग्रन्थस्य सम्पादनं संशोधनं च विहितमस्ति । अस्यापि ग्रन्थस्य वैदुष्यपूर्णा प्रतिकृतिः (प्रेसकॉपी) पण्डितश्रीअमृतलालेनैवातिसावधानतया महता श्रमेण निर्मिताऽस्ति, येनास्यापि सम्पादने संशोधने च समधिकं सौकर्यमजनि। किञ्च -अस्य ग्रन्थयुगलस्य संशोधन केवलं मयैव विहितमिति नास्ति । किन्तुपण्डितश्रीसुखलालजित्-ला० द० भा० सं० विद्यामन्दिरमुख्यनियामकदलसुख मालवणिया-पण्डितअमृतलाल-मुनिप्रवरश्रीजम्बूविजयजी-प्रज्ञांशमुनिवरश्रीकान्तिविजयप्रभूतिभिः स्थानस्थानेषु संशोधन संसूचनं च विहितमस्ति । अपि च-पण्डितश्रीअमृतलालेन तु प्रतिकृतिविधानादारभ्य प्रुफपत्राद्यवलोकन-परिशिष्टविधानादिसमग्रकार्येषु दत्तचित्ततया साहाय्यं विहितमस्तीति समवधारयन्तु विद्वांसः । ___ ग्रन्थयुगलमप्येतद् योगविषयकं वर्तत इति तन्मार्गसिसाधयिषवो जिज्ञासवो वा मुनिवरा विद्वांसश्चावश्यमेवाऽऽसादयिष्यन्ति स्वेप्सितमेतद्ग्रन्थयुगलावगाहनेन । ग्रन्थकारः स्वोपज्ञटीकासमलङ्कृतस्यास्य योगशतकाख्यप्रकरणस्य प्रणेता याकिनीमहत्तरासूनुराचार्यश्रीहरिभद्रसूरिरैवेति तत्पुष्पिकाद्यवलोकनेन स्पष्टमेव ज्ञायते । प्रस्तुतग्रन्थकर्तुराचार्यस्य सत्तासमय-निवासस्थान-जीवन-पाण्डित्य-ग्रन्थनिर्माणादिविषये डा. याकोबी Page #9 -------------------------------------------------------------------------- ________________ पण्डितसुखलालजी-श्रीजिनविजयजी-प्रज्ञांशश्रीकल्याणविजयजी-डा० झवेरीइन्दुकलाभगिनीप्रभृतिभिरनेकैर्विद्वत्प्रवरैः सुबहु विचारितमुल्लिखितमपि चास्तीति नात्रार्थे कश्चित्प्रयासो विधीयते । केवलं श्रीहरिभद्रसूरिपादविरचितनवीनग्रन्थनामोल्लेखादिविषये किञ्चित् प्रयत्यते । तत्र तावत् प्रकाश्यमानैषा योगशतकप्रकरणस्य स्वोपजटीका कच्छदेशीयमांडवनगरस्थितखरतरगच्छीयजैनज्ञानकोशात् साम्प्रतमेव प्राप्ताऽस्ति । न खल्वियं ग्रन्थरचनाद्य यावद् ज्ञातचराऽऽसीदिति । तथाऽस्यां स्वोपज्ञटीकायां " निलोठितं चैतदुपदेशमालादिष्विति नेह प्रयत्नः” (पृ० २४ ) इत्युल्लेखदर्शनात् साम्प्रतं कुत्राप्यदृश्यमानः श्रीमद्भिर्विरचित उपदेशमालाख्यो ग्रन्थ आसीदिति निश्चीयते । एवमेव श्रीमद्भिर्मलयगिर्याचार्यपादैः श्रीजिनभद्रगगिक्षमाश्रमणचरगविनिर्मितसङ्ग्रहणीप्रकरणवृत्तौ श्रीहरिभद्रसूरिपुरन्दरविहितायास्तवृत्तेः स्थानस्थानेषु उल्लेखः कृतोऽस्तीत्यतस्तसंसूत्रिता सङ्ग्रहणीप्रकरणवृत्तिरप्यासीदिति । उपलभ्यते हीयं जेसलमेरुभाण्डागार-मत्सङ्ग्रहीतज्ञानकोशादिष्विति । अपरं च श्रीमद्भिर्याकिनीमहत्तरासूनुभिः स्वकीयाऽऽवश्यकशिष्यहिताख्यलघुवृत्तिप्रारम्भे “ यद्यपि मया तथाऽन्यैः कृताऽस्य विवृतिस्तथापि सङ्क्षपात् । तदुचितसत्त्वानुग्रहहेतोः क्रियते प्रयासोऽयम् ॥” इत्युल्लेखदर्शनाद् विदुषात्र तद् ज्ञातचरमेव यत्-श्रीमद्भिः पूर्व आवश्यकसूत्रोपरि बृहद्वृत्तिविरचिता, तदनन्तरं शिष्यहिताख्या लघुवृत्तिरिति । तथा मलधारिश्रीहेमचन्द्रसूरिपादसंसूत्रितशिष्यहितावृत्तिटिप्पनकान्तर्वर्तिनः “ यद्यपि मया वृत्तिः कृता" इत्येवंवादिनि च वृत्तिकारे चतुरशीतिसहस्रप्रमाणाऽनेनवाऽऽवश्यकवृत्तिरपरा कृताऽऽसीदिति प्रवादः” इत्युल्लेखदर्शनाञ्च सा बहद्वृत्तिश्चतुरशीतिसहस्रश्लोकप्रमाणाऽऽसीदित्यपि विदितचरमेव प्रज्ञावतां प्राज्ञानामिति । तथापि तत्र बृहद्वृत्तौ तैः सूरिशनैः के के पदार्थाः कथं व्यावर्णिताश्चर्चिता वाऽऽसन् ?' इत्यावेदकोऽतिगाम्भीर्यपूर्ण एक उल्लेखस्तैः स्वविरचितनन्दिसूत्रलघुवृत्तौ " साङ्केतिकशब्दार्थसम्बन्धवादिमतमप्यावश्यके नयाधिकारे विचारयिष्यामः " ( पृ० ६८ ) इतिरूपो निष्टङ्कितोऽस्ति । एतदेकोल्लेखमात्रदर्शनादेतज्ज्ञायते यत्-श्रीमद्भिस्तत्र बृहद्वृत्तौ दार्शनिकजगदाश्चर्यकारका एतादृशः सङ्ख्यातीताः पदार्था वादिमताश्च व्यावर्णिताश्चर्चिता निरस्ताश्चापि भविष्यन्तीति । दुर्दैवमेतदास्माकीनं यत् सा चिरकालादेव दुःषमाकालेन कवलितेति । ब्रह्मसिद्धान्तसमुच्चयकारः मत्परिकल्पितनाम्नः प्रस्तुतस्य ब्रह्मसिद्धान्तसमुच्चयाख्यस्यास्य प्रकरणस्यान्तिमं पत्रं तावन्नोपलब्धमिति तत्प्रणेतृ-तन्नामादिविषयकं किमपि प्रमाणं साक्षान्नास्तीति प्रागेवाऽऽवेदितम् । तत्र खण्डितापूर्णलब्धस्यास्य प्रकरणस्य 'ब्रह्मसिद्धान्तसमुच्चयः' इति नाम Page #10 -------------------------------------------------------------------------- ________________ ग्रन्थाद्यश्लोकोक्त विषयानुसारेण मत्परिकल्पितमेव । निर्माता पुनरस्य प्रकरणस्यैतद्ग्रन्थगतविषयादिविचारणेन याकिनीमहत्तरासू नुराचार्य श्रीहरिभद्रपाद आभाति । तथाहि —— तत्र तावद यथाऽन्येषु श्रीहरिभद्राचार्यविनिर्मितेषु योगदृष्टिसमुच्चयप्रभृतिग्रन्येषु श्रीमहावीरजिन नमस्कारः प्रतिपाद्यविषयोल्लेखश्च दृश्यते तथाऽत्रापि ग्रन्थ इति । तथा योगदृष्टिसमुच्चययोगंधिन्दु-अष्टकप्रकरण-विंशतिविंशिकादिप्रकरणेषु यादृशी विषयविभाग विचारणपरिपाटी यादृशश्च पारिभाषिकशब्दप्रयोग वरीवृत्यते तथैवात्रापि ग्रन्थे तादृश्येव विषयविचारणपरिपाटी तादृश एव च पारिभाषिक शब्दादिप्रयोगो दृष्टिपथमवतरति । तथा ललितविस्तरावृत्त्यादिवदत्रापि प्रकरणे ' आगमेनानुमानेन ०' इति श्लोकोऽपि वर्तते । एवमेव योगबिन्दुप्रकरणे ' दानं भृत्याविरोधेन ' इत्यत्र यथा 'भृत्याविरोध' वाक्यप्रयोगों वर्तते तथाऽत्रापि प्रकरणे ' भृत्यानामुपरोधेन ' ( श्लो० १९० ) ' भृत्यानामुपरोधश्व' (श्लो० २००) इत्यत्र दृश्यते। तथैव षोडशकप्रकरणे 'अद्वेषो जिज्ञासा' इत्यादिपद्ये यथाऽष्टाङ्गानां निरूपणं तथाऽत्रापि ' अद्वेषश्चैत्र जिज्ञासा ' ( लो० ३५ ) इति पचे निरीक्ष्यते । ललितविस्तरावृत्ति योगदृष्टिसमुच्चयादिषु यथा इच्छायोगादीनां स्वरूपं वर्तते तथैवाऽत्रापि प्रकरणे १८९-९१ पद्येषु निरूप्यते । तथा योगदृष्टिसमुच्चये यथाऽवेद्यसंवेद्यपदवयपि मित्राद्याद्यचतुर्दृष्टिगतविशिष्टगुणान्वितो व्यावर्णितोऽस्ति तथाऽत्रापि ' मिध्यादृष्टिरपि ह्युक्तः स च तादृक्क्क्रयान्वितः ' इति ५४ पद्ये व्यावर्णितोऽस्ति । एतानि पुनर्विशिष्टस्थानानि यान्यस्य प्रकरणस्य श्री हरिभद्राचार्यकृतत्वमावेदयन्ति १. अत्राधिकारिणोऽप्युक्ता अपुनर्बन्धकादयः । त्रय एव० - लो० ३७ । अहिगारी पुण एत्थं विण्णेओ अपुणबंधगाइ ति । - योगश० गा० ९. न जानाति तामन्यो नष्टनाशनः - लो० १३६ । २. गुरुगो अजोगि जोगो० जोगिगुणहील गाणणासणा०-- योगश० गा० ३७. ३. देवताबहुमानेन - श्लो० १६३ । गुरु- देवयाहि जाय - योगश० गा० ६२. ४. शिवज्ञानं य आसाद्य - इत्यादि २६३ - ६५ शिवागमश्लोकाः एतीए एस जुत्तो सम्मं असुहस्स खवग मोणेओ । - योगश० गा० ८५. ५. कायपातादिभावेऽपि शुभालम्बनयोगतः । - लो० १७१ तह कायपाइणो ण पुण चित्तमहिकिच्च बोहिसत्त त्ति । योगश० गा० ८८. ६. आश्चर्यभावतस्त्वाशु कश्चित् तेनैव जन्मना । —लो० ४१३ । तब्भवेण जाय जोगसमत्ती - योगश० १० गा० ९२. जइ Page #11 -------------------------------------------------------------------------- ________________ ७. श्लो० ३९२ तः ९४ मृत्युज्ञानचिह्नानि ।। णाणं चागम-देवय-पइहा-सुमिणधरादऽदिट्ठीओ ।—योगश० गा० ९७. सक्षेपेणैतेषामुपर्युल्लिखितानां प्रमाणानामनुसन्धानेनेदं ब्रह्मसिद्धान्तसमुच्चयप्रकरणं श्रीहरिभद्राचार्यसंसूत्रितमेवाऽऽभाति । अपि चात्र मुख्यवृत्त्या योगशतकप्रकरणेनैव सह तुलना विहिताऽस्ति, किञ्च यदि श्रीहरिभद्रसूरिपादप्रणीतयोगबिन्दु-योगदृष्टिसमुच्चयअष्टकप्रकरण-घोडशकप्रकरण-विंशिकाप्रकरणादिभिः सहास्य प्रकरणस्य तुलना विधीयेत तदाऽस्य प्रकरणस्य श्रीहरिभद्रकृतत्वनिश्चायकानि प्रभूतानि प्रमाणानि समुपलभ्येरन्नित्यत्र न कश्चित् सन्देहलेश इति । प्रयतिष्यते किलैतदर्थ समयान्तरे पृथग्लेखरूपेण । अत्रैतत् किल ज्ञापनीयमस्ति यद्- इदं ब्रह्मसिद्धान्तसमुच्चयाख्यं प्रकरणं द्वात्रिंशत्पत्र ४२३ पर्य यावच्च खण्डितापूर्णरूपेण सम्प्राप्तमस्ति तथाप्यस्य प्रकरणस्य प्रान्तभागवर्ति एकं पत्रं पत्रद्विकमेव वा विनष्टं सम्भाव्यते, नाधिकमिति । अपि चैतत्प्रकरणावलोकनेनैतदपि सम्भाव्यते यत्- श्रीमद्भिर्हरिभद्रसूरिचरणैः सर्वदर्शनसमन्वयसाधकान्यन्यान्य येताद्देशि भिन्नभिन्नानि प्रकरणानि संसूत्रितान्यवश्यमेव भविष्यन्तीति । अन्ते तावदिदं निवेद्यते-येन कच्छमांडवीस्थखरतरगच्छीयजैनभाण्डागारप्रतिपालकेन शाह मोहनलाल पोपटलालमहानुभावेन स्वोपज्ञटीकायुता योगशतकप्रकरणप्रतिरतिचिरकालं यावदस्मभ्यमौदार्यभावेन समर्पिता, यैश्च विद्वत्प्रवरैरेतद्ग्रन्थयुगलस्य संशोधने भिन्नभिन्नरूपेण महामूल्यं साहाय्यं वितीर्णं तेभ्यः सर्वेभ्योऽपि साभारं धन्यवाददानं न विस्मरति मम हृदयम् । निवेदकःबृहद्गुरुप्रवर्तककान्तिविजयशिष्याणुगुरुप्रवरश्रीचतुरविजयचरणोपासकः मुनिः पुण्यविजयः। Page #12 -------------------------------------------------------------------------- ________________ ग्रन्थानुक्रमः। १. Preface २. प्रस्तावना। ३. Introduction ४. विषयानुक्रमः। ३१-३२ ५. योगशतकम् । १-४४ ६. ब्रह्मसिद्धान्तसमुच्चयः । ४७-७६ 4. Yogas'ataka - Translation ७७-९१ ८. परिशिष्टानि ९३-१०५ (१) योगशतकमूलगाथानामकारादिक्रमः । (२) योगशतकस्वोपज्ञवृत्त्यन्तर्गतानामवतरणानामकारादिक्रमः। (३) योगशतक-तत्स्वोपज्ञवृत्त्यन्तर्गतानां ग्रन्थ-ग्रन्थकृदादिविशेषनाम्नामनुक्रमः। (४) ब्रह्मसिद्धान्तसमुच्चयश्लोकानामकारादिक्रमः । (५) ब्रह्मसिद्धान्तसमुच्चयान्तर्गतानां त्रुटितादिभाग श्लोकानामकारादिक्रमः। (६) ब्रह्मसिद्धान्तसमुच्चयान्तर्गतानां विशिष्टशब्दानामकारादिक्रमः । १०३ (७) ब्रह्मसिद्धान्तसमुच्चयान्तर्गतानां विशेषनाम्नामकारादिक्रमः। १०५ (८) ब्रह्मसिद्धान्तसमुच्चयान्तर्गतमतान्तरावेदकानि स्थानानि । १०६ ९. शुद्धिपत्रकम् । Page #13 -------------------------------------------------------------------------- ________________ INTRODUCTION I. Preliminary Haribhadra, a brahmin by birth and a Jain convert was not only a man of high intellectual powers but also a great visionary who brought about a unique revolution in the approach towards metaphysical and ethical thought. Here, however, we shall confine ourselves to the latter aspect and deal with his Yoga-works as the present work Yoga-Sataka relates to Jain Yoga. What is more, his works on Yoga are considered to be the best and the most outstanding amongst all his compositions. They do not delimit themselves merely to the exposition of the Jain Yoga but also comprehend a comparative study of the entire yoga in general. However, for a proper evaluation of Haribhadra's contribution to Yoga, it is necessary to have some acquaintance with the different schools of Yoga (spiritual discipline) prevalent before Haribhadra's time. A brief outline of the same will, therefore, be not out of place here. II. History of some Yogic terms and description of different Yogic traditions. All the Indian philosophical systems attempt to analyse and understand the mysteries of the Universe in order to find the way out of the limitations of the worldly existence. They all unanimously aim at the perfect unfolding of the potentialities of the self with a view to achieving its innate purity. This purity is supposed to be defiled and distorted by passions in the state of worldly existence. These passions and their causes can be detected through introspection which eventually prepares the mind to overcome them. This attitude of the mind, directed on the right path, is termed Spirituality' (adhyatmikată). The ways and means or processes of realising this spirituality are many and varied; sometimes they appear to be different also. This is so because certain means or processes (leading to self-realisation) emphasise one aspect while others try to emphasise some other aspect. Even then, as these means and processes happen to have the same common goal of self-realisation, they all come under the general term 'Yoga'. To-day also we have many such schools of Yoga. Page #14 -------------------------------------------------------------------------- ________________ There have been in vogue from very early times two terms wellknown to Indian Culture which comprehend all the stages of spiritual development. These terms are 'Tapas' and Yoga'. Of these two Tapas is even earlier and more comprehensive. Ancient Indian Culture comprises two cultural traditions - śramana and Brāhmaṇa. The Prāksta form of Bramaņa is Samaņa. It means Vịtti-Samana . subsidence of passions; or it is derived from the root Sram meaning to exert, to observe austerity or penance. Moreover, terms like Tapasvi and Tāpasa are very well-known as synonyms and types of Sramaņa. All this points to the fact that the Sramaņa religion has its basis in Tapas; and this Tapas has always been the nucleus in the development and spread of the different schools of Sramana religion. Brabmanism, on the other hand, is rooted in Brahman' or 'Yajña '; in other word, the concept of Yajña has reigned supreme in the development and spread of Brabmanism. Nevertheless, the Vedic mantras and the Brāhmaṇa texts which are closely associated with Yajña do mention the word Tapas referring to its efficacy and glory. Besides, even the texts like Satapatha Brābmana employ the root Sram in the context of Tapas. In the Araṇyakas and the Upanişads, however, the importance of the external aspect of Yajña ( as sacrificial ritual ) is fast fading out giving place to jñāna and Tapas - its inner aspect.. Thus the Tapo-mārga has developed and spread not only independently of Yajña-mārga but also along with the Yajña-mārga as a part of it. 1. tvaṁ tapaḥ paritapyājayaḥ svaḥ/ Rgveda X, 167. 1; X 109. 4; X. 154. 2-4; Atharvaveda IV. 35. 1-2. 2. etad vai paramam tapo / yad vyäbitas tapyate paramam haiva lokam jayati... / Satapatha XIV. 8. 11. Taittiriya Br. II. 2. 9. 1. 3. Prajāpatir ba vă idam agra eka evāsa / sa aikșata katham nu prajāyeya iti so'śrāmyat sa tapo'tapyata ... / Satapatha II. 2. 4. 1; IX. 5. 1. 2. 4. tapasă Brahma vijijñāsasva/ tapo Brahma iti sa tapo'tapyata / Taittiriya Up. III. 2. Cf. Taittiriya Up. I. 9; Mundaka I. 2. 11, I. 1. 8-9; Svetāśvatara Up. I. 15. na cakşușā grbyate näpi vacă nányair devais tapasā karmaņā vă/ jñänaprasādena višuddhasattvas tatas tu tam paśyata nişkalam dhyāyamānaḥ // Mundaka Up. III. 1. 8. Ci. Chandogya Up. III. 17. 4; Bșhadāraṇyaka Up. I. 2. 6; III. 8. 10. Page #15 -------------------------------------------------------------------------- ________________ The Tapas in its initial and external form finds expression in the different methods of the mortification of body. But gradually, however, as the efficacy of such pbysical mortification in the spiritual regeneration came to be questioned there began a sort of revolt against it. As a result greater stress came to be laid, on the one band, on the internal austerity (antastapas), while on the other hand an attempt was also made to harmonise the external or physical aspect of austerity with the internal or mental one. Nevertheless, along with these two traditions, there happened to be a very large circle of Tāpasas apd Parivrājakas wbo were absorbed in the practice of pbysical austerity alone. The first tradition is represented by Tathāgata Buddha', the second one, by Dirgba Tapasvi Mabāvīra and the third, by a vast number of the rest of the Täpasas. In the development and propagation of the different forms of Tapas, we find from the very beginning the same belief which worked in the development and spread of the Yajia, namely, that the Tapas or the Yajña concerned can successfully fulfil both the worldly and heavenly desires: 1. Buddha also practised intense physical austerity but could not achieve his objective through it; hence criticised such practices Cf. Majjhimanikāya-Mahasibanādasutta I, 2, 2; Mabāsaccakasutta I, 4, 6, and Ariya-pariyesapasutta I, 3, 6. Similarly, in the Vedic tradition the concept of Yajna undergoes development from its external aspect to the internal one. The former is replaced by the latter in the form of dhyāna in the Āranyakas. Again, in the Brhadāranyaka, for instance, the horse is meditated upon as a symbol of the universe in place of the Asyamedba sacrifice. The significance of jñāna and antas-tapas (mental tapas) is very obvious in the Upanişads. The Mahābhārata too distinguishes between physical and mental tapas and extols the latter (226, 4-5). Gitá has no place whatsoever for mere mortification; its emphasis on phala-tyāga, that is, antastyaga is very well known. For the development in the connotation of the word tapas, Cf. Encyclopædia of Religion and Ethics ', Part II, p. 87 onwards. 2. Mabăvira considered the internal austerity like dhyāna and kapāya jaya (conquest of passions ) as important and primary, though he himself practised physical or external austerity like anaśana ( fasting), sita-ātapa-sabana ( enduring extreme heat and cold ) etc. cf. Ācāränga 1; Uttaradhyayana 30, 30; Bhagavati 25, 7. 802. 3. Bhagavati 3. 1. and 11. 9. describes respectively the Tamali Tāpasa and Sivarāja Tāpasa. Various types of Täpasas are referred to here. A detailed account of the same is to be found in Aupapatika-sútra. Page #16 -------------------------------------------------------------------------- ________________ 10 The term 'Yoga' is used even in the mantras of the Ṛgveda1 but there it does not connote the spiritual aspect or Samadhi. In the Upanisads too, especially in the earliest portions, the word does not seem to have any spiritual sense. It is only in the somewhat later Upanisads like the Katha and the Svetasvatara that the term 'Yoga' attains spiritual meaning and significance. On the whole, it can be seen that the use of the term Tapas in the spiritual sense is more free and varied than that of the term Yoga in the Vedas and the Upanisads. Again even employed in the spiritual sense, it is primarily associated with the Samkhya metaphysics and with some Yoga-School based on the Samkhya. In the Mahābharata including the Gita, the term Yoga which finds frequent mention is closely connected with the Samkhya School. The Gita is rightly called the Yoga-sastra because the word Yoga in its spiritual bearing is employed at a number of places3. In the earlier Jain Agamas too the term Yoga is found to have the spiritual sense but its use is not so frequent as that of the word Tapas. In the Bauddha Pitakas, the word Yoga is not so widely and frequently employed as the word samadhi. From this it appears that the free use of the term Yoga in the spiritual sense and its frequent and effective employment in a poetic manner in the Gita as Jñana-Yoga, Bhakti-Yoga etc. contributed a great deal to establish its supreme significance in all the schools of spiritual discipline. Therefore, the Tapas of which Yoga and Samadhi earlier happened to be only the means, now itself become one of the means to Yoga in the SamkhyaYoga School. Just as the words Tapas and Yoga are associated with the path of spiritual discipline, the words like Samvara, Dhyana and Samadhi have also a special bearing on the discipline. Of these, Dhyana and Samadhi are more or less common to all the traditions of spiritual discipline while it is not the case with Samvara. The use of Samvara is exclusive to the 1. Rgveda I, 34, 9; II, 8, 1; IX, 58, 3; X, 166, 5; I, 18, 7; I, 5, 3. 2. tām yogam iti manyante sthiram indriyadhāraṇām / apramattas tada bhavati yogo hi prabhavapyayau // Katha Up. II. 3.11. tat-kāraṇam Samkhya-yogadhigamyam jñātvā devam mucyate sarvapāśaiḥ/ Svetasvatara Up. VI. 13. adhyatmayogädhigamena devam matva dhiro barṣaśokau jahāti / Kaṭha Up. I. 2. 12. 3. II, 4, 28; III. 3-4; V. 6-7; VI. 17 and 23, 29; VI. 4-6; VIII, 10-12. Jain Education Intonat Sutrakṛtānga I. 16. 3; Uttaradhyayana VIII. 14; XI. 14, Page #17 -------------------------------------------------------------------------- ________________ Jain philosophical texts and it has been in free vogue from pre-Mahāvira times?. We have noted above that the efforts of the Sāṁkhya sādhakas and also the efforts of Gitā helped to widen the status and significance of Yoga; ever since that time, all the śāstras dealing with spiritual discipline based on the Sāṁkhya metaphysics came to be known as the Yoga-śāstras. Even those which were supposed to have existed before the Pătañjala Yoga-śāstra’ were also called the Yoga-śāstras. Although the term Samvara, so well known and common to the Jain tradition and the word Yoga, so commenly prevalent in the Yoga-śāstras have similar meaning and connotations, the words Yoga and Yoga-śāstra, at 1. The metaphysics and ethics accepted by Mahāvira were handed down from Pārsvanātha. Cf, Cära Tirthamkara, p. 136. 2. Bankarácārya in his refutation of Yoga-darśana (Brahmasūtra-bhāșya) writes: "Yogaśāstre'pi 'atha tattyadarśanābhyupāyo yoga'iti samyagdarśanābhyupāyatvena yogo'ngikriyate/" Now the sūtra 'atha tattvadarśanābhyupāyo yogah' is not to be found in the Yoga-sūtra that is available to us. Patañjala Yoga-śāstra commences with-atha yogānuśásanam.' Hence it is quite probable that the Yoga-śāstra referred to by Sankarācārya may be one different from the Patañjala Šāstra. Väcaspati does not enlighten us directly on the above quotation found in the Brahma-sūtra; but he expresses a similar thought by saying 'ata eve Yogaśāstram vyutpädayitā'ha sma bhagavan Vārşaganyah... /' Thus be mentions Vārşaganya as the originator of Yoga-Sāstra. Similarly, according to the twelfth chapter of the Ahirbudhnya-samhitā the Yoga-śāstra of Hiranyagarbha which existed before Pätañjala Yoga-śāstra was divided into two parts or sambitās. For details see. Hinda Tattvajñāna no Itihasa' Part I, p. 112-114. 3. The term Samvara, in Jainism, is defined as 'İsravanirodhah' the control or restraint of Asrava. Now the term Asrava is defined as kāyavārmanaḥkarma yogah / sa ásravaḥ/' that is, the activity (yoga) of the body, speech and mind is Asraya. Thus the term Samvara comes to mean the restraint (nirodha) of the activity of the body, speech and mind. Similarly, the term Yoga is defined in the Yogasütras as cittavịttinirodhaḥ' the restraint of mental activity or modification. Thus both the terms Samvara and Yoga signify restraint, but while in the former the restraint is of Asraya -- the threefold activity, in the latter it is only of mental activity (cittayrtti). From this it can easily be seen that there is no essential difference between the two; for, the activity of the body and that Page #18 -------------------------------------------------------------------------- ________________ any rate, are more in vogue in all the schools of spiritual discipline; while the word Samvara is not so much known to the Vedic tradition. When Tapas dominated the field of spiritual discipline, Dhyana and Samadhi were mere means to Tapas; bat with the increasing importance and wide prevalence of Yoga, the same Dhyana and Samadhi served as means to Yoga. Thus all the literature pertaining to spiritual discipline seems to point to one thing, namely that some Sådhakas laid greater stress on some one means and considering it to be the final end they treated all the rest as means to that end; while certain others emphasised some other means as an end in itself and considered the rest as aids to it. For example, in earlier times Tapas happened to be the final end and hence Svadhyāya, Dhyana, Samadhi etc. were subordinated to it'; on the other hand those who attached greater importance to Yoga regarded Tapas, Dhyāna, Samādhi etc. as means to it. From all this it is easy to see that all the schools of spiritual discipline had much in common and the difference, if any, was one of emphasis and not of essence. We have so far briefly noticed that the different paths of spiritual discipline were in vogue in India under different designations such as of speech necessarily presuppose mental activity. Yoga that is Asraya, in Jainism is two-fold — sakaşāya- yoga, and akaṣāya-yoga. Tie Yoga-šāstra mentions two types of cittavsttis namely, Klişta ( impure) and Aklista (pure). Now the two terms - Kaşāya and Kjeśa have precisely the same connotation. Comparison of the terminological difference may be stated thus : Yoga-śäsira Avidyā Asmita, räga, dyesa, abhinivesa Jaina Darsana Mithya-darśana Krodha, måna, maya, lobha According to Jainism, the sakaṣāya-yoga has first to be ended and then the akaṣāya-yoga. So, too, in the Yoga-śästra, Klișta cittavșttis have to be restrained first and then only the Aklişta ones. It may be noted that this resemblance is not limited only to these two systems but is to be found in one way or the other in almost all the spiritual schools of philosophy. For a detailed comparative study of Sarvara and Yoga – see my article in Baroda Uni. Journal, march 1961 p. 294. 1. In the Jain tradition, Svadhyāya, Dhyana etc. are aids to Tapas. % tapah-svädhyāya-išvaraprañidhānāni kriyayogaḥ / Yoga-sútra II. 1. Page #19 -------------------------------------------------------------------------- ________________ Tapas, Yoga, Sarvara or Dhyana-Samadhi:-We now propose to go a. little deeper and study the fundamental unity that underlies the divergent traditions of spiritual discipline in regard to the following four philosophical postulates - (1) Independent existence of a Sentient Principle, Jiva or Ātman, (2) The innate purity of the Sentient Principle and the veil of ignorance and passions obscuring that purity, (3) Though the veil of ignorance and passions is beginningless, it can be removed by human endeavour, (4) Removal of ignorance and passions and the regaining of the innate purity by the Sentient Principle. If a sādhaka has no faith in these four principles or has any doubts about them, he can never tread the path of spiritual discipline; if at all he tries, he can not steadily progress and achieve his objective. A true sädhaka is bound to be firm and should have unflinching faith in the above-mentioned four doctrines: such a sādhaka is sure to realise his aspirations by means of rigorous discipline. These four basic principles are found recorded and indisputably recognised in the literature of every school of spiri. tual discipline. Even though there exist a number of schools of spiritual discipline, they can all be comprehended in the following four schools — (1) The Sāmkhya-Yoga, (2) The Nyāya-Vaiseșika (3) The Bauddha and (4) The Jaina. We, therefore, give below a table presenting the afore-mentioned four fundamental doctrines as found in four schools referred to above : Särikhya-Yoga | Nyāya-Vaiseșika | Bauddha Independent Independent Independent existence of a existence of a existence of a pure sentient sentient sentient principle, called principle, called principle, called Puruşa Atman Nama or Citta Five-fold veil Veil Veil of avidya, asmita, . mithya-jñāna avidyā and råga, dveșa and and passions- trşnă, called abhinivesa ragadveşa samudaya Jaina Independent existence of a sentient principle, called Jiva or Atman Veil of of أو mithya-darśana and kasaya (passions) or darśanamoha: and caritramoha Arya-aștāngikamārga Right knowledge Samyag-jñāna (samyag-jñāna) and or viveka-khyāti Yoga-marga and eight aids to it, called Yogānga Samyag-darśana, sainyag.jñāna and samyag. căritra, called sarvara Page #20 -------------------------------------------------------------------------- ________________ Mukti-niśreyasa | Nirvana Mokşa 4 Kaivalya and regaining the original state of the soul In the important earlier Upanişads these very four doctrines find expression in different ways in the discussions centring around Brahman, Ātman, Avyakta, and Sat. It is true that the four basic principles have given rise to a number of other sub-doctrines and divergence of views amongst the Sādhakas and thinkers who critically evaluated them. Thus, for instance, some recognise only one Sentient Principle, while others recognise a multiplicity of such principles. Some believe it to be an invariable constant ( kūțasthanitya ). Some regard it to be a variable constant (pariņāminitya ) while for some others it may be of the nature of a series (santati). Similarly, according to some, atma-jñana may be the immediate cause of Mokșa and yama-niyama (căritra) may serve as aids to jñāna.1 According to others, caritra may be the immediate cause and samyak-jñāna, its accessory.? Howsoever varied and numerous such differences may be, their importance in the path of spiritual discipline is almost nil; because they are incapable of affecting the true sãdhanā. Nevertheless, it is important to remember that if the sādhaka lacks conviction or faith in respect of the above four principles, the sadhana never comes into existance and if at all it does, it proves infructuous. That is the reason why all the schools of spiritual discipline concentrate on the discussion of those four fundamental postulates. To whatever philosophical school the sādhakas may belong – to the monistic one or the dualistic one like the Sāṁkhya or the NyāyaVaišeşika, they all unanimously acknowledge the spiritual discipline which is lucidly and almost completely embɔdied in the Påtañjala Yoga-śästra. The latter may have been of a later date, yet it has found universal recognition as it happens to embody the gist of all the earlier yoga literature. So, for describing the different stages of spiritual discipline and its aids according to Vedic schools (Sámkhya-Yoga and Nyāya-Vaišeşika), we shall confine ourselves exclusively to the Pātañjala-Yogaśāstra. Tathāgata Buddha himself deviated from the prevalent yoga tradition and developed his independent and new path of spiritual discipline on the basis of his own experience. His sādhanā is described in his biography and Päli Pitakas. However Buddhaghoșa in his Visuddhi-magga has described this sadhana by summarising everything that is there in the Pițakas and the 1. vivekakhyātir aviplavā bānopāyaḥ/ Yogasūtra II. 27. 2. Samyagdarśana-jñāna-cāritrāņi mokṣa-mārgaḥ / Tattvårtha-sūtra I. 1. Page #21 -------------------------------------------------------------------------- ________________ biographical accounts. Hence we shall refer to the Buddhist discipline according to the Visuddbi-magga. Although Mabāvira followed the path of his predecessor Pārsvanātha, he improved upon it to a certain extent on the authority of his own experience. His code of discipline is preserved in the stray fragments found in the Agamas like Ācārānga, Sūtrakstānga etc. The gist of all these has been systematised by Umāsvāti in his Tattvärthasūtra' under the name of Samvara and its means. Hence this text shall serve as a reference book for acquainting ourselves with this sādbanā. The eight angas (stages) of Yoga described in the Patañjala Yogasütra are as follows: Restraints or Vows (Yama), self-control or obseryance ( niyama ', posture (asana), regulation of breath ( prāņāyāma ), withdrawal of the senses ( pratyāhāra ), fixing of the mind ( dhäraņā ), concentration (dhyāna ) and trance or ecstasy (samadhi). Of these five yamas or great vows' constitute the bedrock of spiritual discipline. The niyama' is instrumentai in strengthening the yamas. These two in turn help to minimize the intensity of the passions ( kleśa ), and to develop friendship (maitri) and compassion ( karunā ) which enrich the life of the sädhaka. Āsana and pràņāyama ( Yogsūtra. II. 48 ) enable the sädhaka to withstand the dualities like heat and cold etc., while by means of pratyāhāra, dhāraṇā, dhyāna and samādhi ( Yogsūtra II. 55), he is able to achieve a complete control over the senses and manifest a subtle and truth-revealing thought-power, technically called ştambharā Prajñā. Patañjali also gives a general guidance to the sādhaka for reali. sing these yogāngas according to his capacity, wherein study (abhyasa) and detachment (vairágya ) are to be practised first and then muttering of mantras (japa), contemplation (bhāvanā) and concentration (dhyāna). ( Yogsūtra 1. 28, 32, 33, 39). The Visuddhimagga gives a very lucid and elaborate description of the path of spiritual discipline, technically called the Ārya-așțängikamärga8-the eightíold path comprised by the three broad divisions viz. 1. Non-violence ( ahimsā), truthfulness (satya), non-stealing (asteya), continence (brahmacarya) and pon-possession (aparigraha). (Yog sūtra II. 30 ). 2. Five niyamas are: (i) cleanliness (sauca), (ii) contentment (santoșa), (iii) penance (tapas), (iv) study of religious books (svādhyāya) and (v) meditation of God (Isvara-pranidhāna). (Yogsūtra II, 32). 3. The eight-fold path includes : (i) right view (sammā-dithi) (ii) right resolution (sammā-saṁkappo), (iii) proper words (sammā-vācā), (iv) proper action (sammā-kammanto), (v) proper means of livelihood (sammā-ājivo), (vi) proper exertion (sammā-vāyāmo), (vii) mindfulness Page #22 -------------------------------------------------------------------------- ________________ 16 good conduct (Šila), meditation (samādhi) and wisdom (prajñā). Of these sila may be compared to the Pātañjala Yama-niyama, Samādhi. to Prånāyāma, Pratyähära, Dhāraṇā, Dhyana and Samădhi, and Prajña to. Viveka-khyåti. Umāsvåti in his Tattvärtha-sūtra describes the aids to Samvara which are as under : Self-control (gupti), self-regulation (samiti), moral virtues (dharma!, contemplation (anupreksā), conquest of afflictions (parişahajaya), conduct (căritra) and austerity (tapas). Of these it is easy to see that Càritra conforms to Pātañjala Yama and Buddhist sila. Internal austerity (abhyantara tapas) like Dhyana etc. resemble Pratyahāra as recognised by Patañjali and Samadhi as accepted by Buddha. Similarly, external austerity (bāhya-tapas) like fasting (anaśana) etc. corresponds to the third Niyama given by Patañjali viz. Tapas. Internal austerity like study (svädhyāya) may be compared to the Patañjala svādhyāya which constitutes the fourth of the five niyamas. The above suggestive comparison is intended to show how a sort of fundamental unity underlies all the different traditions of spiritual discipline despite the differences of terminology and classifications, Spiritual aspirants may take recourse to any path of discipline, still there will always be a uniformity in their experience of the different stages of spiritual development, provided they possess a true spiritual attitude. This is amply testified by the earlier philosophical literature of the three traditions viz, the Vadic, the Jaina and the Bauddha. Thus, for example, the Sámkhya-Yoga describes the five stages of spiritual development, viz. the four Samprajñāta Samadhis and the fifth and final Asamprajñāta in the right way (sammā-sati) and (viii) proper meditation (sammāsamādhi). -Samyutta-nikāya 5, 10 and Vibhanga 317–28. Tattvårtha-sútra, IX, 2-3 The Jainas admit austerity (tapas), both physical and mental or external and internal which effects stoppage (samyara). External austerity has six sub-classes - (1) Fasting (anaśana), (2) decreased diet (avamodarya), (3) Fixing the type of diet by the exclusion of all other types (vștti-parisamkhyāna), (4) giving up delicious diet (rasa-parityāga), (5) Selecting a lonely habitat (vivikta-sayanāsana), (6) mortification of the body (kāya-kleśa). Internal austerity has the following sub-classes :- (1) Expiation (prāyaścitta), (2) humility (vinaya), (3) service of worthy people (vaiyāvstya), (4) study (svādhyāya), (5) giving up attachment to the body etc. (vyutsarga), (6) concentration (dhyāna). Ci. Tattvärthasūtra, IX, 19-20 Page #23 -------------------------------------------------------------------------- ________________ Samadhi.' Overnd above these are described the four kinds of concentration (samāpatti) viz, Savitarka, Savicära, Nirvitarka, Nirvicära." Similarly, the Buddhist texts describe the four stages of spiritual development such as Sotāpatti, Sakadägāmi, Anågāmi and Arbat; the four types of Dhyana are Sayitarka-vicãra-priti-sukha-ekägratā, Priti-sukhaekägratā. Sukba-ekågratã and Ekāgratä. The Jain tradition describes fourteen stages of spiritual development, beginning with the Mithyā-dsști stage and four Dhyānas viz. Pstbaktva-vitarka-savicāra, Ekatva-vitarkaavicāra, Sūkşma-kriya-pratipāti, Samucchinna-kriyā-nivarti.' The Yoga. Väsiştha enumerates fourteen stages of which seven are of ignorance and the other seven are of knowledge. All this uniformity of description suggests to uniformity of spiritual experience. The self-same experience has sometimes been discribed briefly and at times elaborately, sometimes in old terminology and at other times in a new garb by the new sādhakas either in accordance with their aptitudes and capacities, or in accordance with the calibre of the audience before them. This is the reason why the Pali Pitakas treat of the four dhyānas whereas a fifth one was added later on. Similarly in the beginning there happened to be four stages of Sotāpatti and the four types of fruits thereof. These eight got replaced by the ten stages viz. Pramudită etc. In the Jain tradition the fourteen steps of spiritual ladder (Guņastbāna) were comprehended by the three broad divisions viz. the external self (Babirātmā), internal self (Antarātmā) and the transcendental self (Paramātmā). In this way a vast bulk of Yoga literature had developed long before the times of Haribhadra and he was catholic enough to take notice of all this literature and utilise the same, as we shall presently see, in his own writings on Yoga. 1. vitarka-vicārānandasmitārūpānugamāt samprajñātah / Yoga-sútra I. 17. 2. Yoga-sūtra, I. 42, 43, 44. 3. Tattvartha-sútra, IX. 39. For a detailed and comparative study of the different stages of spiritual development and of the various types of dhyana-Cf appendix no 5 of the "Yoga-Sataka' pp. 128 to 141 (Gujarati edition published by the Gujarat Vidya Sabhā). 5. Visuddhi-magga p. 113. 6. The ten stages are : (1) Pramuditā, (2) Vimală, (3) Prabhākari, (4) Arcişmati, (5) Sudurjayā, (6) Abhimukhi, (7) Duramgamā, (8) Acalā, (9) Sådhumati, (10) Dharma-megha. For an elaborate explanation Cf. appendix 5 of the Yoga-śataka (Gujarati edition). 1. Cf. Samadhi-Sataka of Pujyapāda, from St. 4 onwards. Page #24 -------------------------------------------------------------------------- ________________ III. Haribhadra's works on Yoga. The Jain philosophical literature before Haribhadra describes, as we have seen, the different stages of spiritual development under various designations - as fourteen Guņasthānas, as four Dhyānas or as three stages of self viz the Bahirātma (the exterior self), Antarātma (the interior self) and Paramātma (the transcendental self ). Haribhadra, for the first time, describes them as Yoga and employs altogether new style and a new terminology. What is more, he compares the Jain Yoga (and its terminology) with the Patañjala and the Buddhist Yoga, bringing out thereby very ably and clearly the unity that underlies all these divergent traditions of Yoga. Thus not only the Jain Yoga literature, the whole of Yoga literature bas been immensely enriched by his novel approach. This will be clear from a study of the following Yoga-works of Haribhadra. Haribbadra's chief works on Yoga are four – Yogabindu, Yoga-drșțisamuccaya, Yoga-śataka and Yoga-vimšati. Certain chapters in the "Şodaśaka' do pertain to Yoga but they do not give us any new information which is not given in the above four works. The first two works are written in Sansksta and the last two in Prāksta. Yogabindu has 527 verses, Yoga-dşști-sammuccaya has 227 verses, Yoga-Sataka has 100 gäthäs and Yoga-vimśati has 20 gāthas. Yoga-bindu That the souls from beginningless time have been wandering in the world under the sway of passions is an experienced fact. The question, therefore, is wbether it is possible for them to achieve freedom from these passions and if so, by what means ? The author replies that though the entanglement in the world is beginningless, it is not endless because it can be certainly ended by human endeavour. The achievement of the final goal is very difficult indeed; for, the means to it such as Adhyātma etc are extremely tough and abstruse and hence not easily available to each and every self. Only those who are in the Caramăvarta, that is, who have worked out the requisite purification of the self, are capable of practising Adhyatma etc. Such sadhakas are termed Sukla-päksika, Bhinna-granthi?, Càritri etc. (st. 72, 94). Conversely, men 1. The worldly existence of a soul falls into two periods, viz, dark (krsna ) and white (sukla). The soul in the period preceding the cutting of the knot (granthi-bheda ) is known as belonging to the dark period (kpşnapākṣika) and it is known as belonging to the white period (śukla-pākṣika ) when it has cut asunder the knot. The duration of the white period is much shorter in comparision with Page #25 -------------------------------------------------------------------------- ________________ 19 of opposite character who are in the Acaramávarta, delight in the pleasures of the mundane existence as they are still overpowered by intense infatuation. These people are deemed incompetent for the Yogamärga and bance are truly called Bhavābhinandi by Haribhadra (st. 73, 85, 86, 97). Haribhadra, then, describes the preliminary preparation necessary to qualify oneself for Yoga. It is technically called Pūrva-sevā by Haribhadra. The following are its constituent elements (i) Worship of preceptors, deities and the like (devagurupājana) (ii) good conduct (sadācāra) (iii) penance (tapas) (iv) non-antipathy towards Mukti (mukti-adveşa ). These four things are described at length in about forty verses (109 to 149). These are the pre-requisites, so to say, for yogādhikära. The aforesaid Yogādhikāri Sādhakas have four gradations in accordance with the degree of purification of the self -- (i) Apunarbandhakal (ii) Samyag-drșți or Bhinna-granthi, (iii) Deša-virati, (iv) from Sarvavirati to perfect ones. A major portion of the present work is devoted to the discussion of the characteristics of these sădhakas as well as their religious performances. Apunarbandhaka possesses characteristics quite opposite to those of Bhavābhinandi. Though not yet firm in the religious faith, he is in the direction of becoming so. He is ever ready to develop virtues like selfconfidence (adainya ), politeness (dākṣinya ), detachment (bhavavairāgya ) etc. and so he is able to gradually reach the stage of granthi-bheda (177, 178, 202). The next adhikäri is Samyag-dęsti or Bhinna-granthi. He is ardently desirous of listening to Scriptures and has liking for Caritra-dharma (right conduct -- 253). Though immersed in the whirlpool of mundane existence, his mind is really inclined towards Mukti owing to the annihilation or suppression of Darśana-moba (ignorance ). It is only his body that exists in Samsára. That is why his Yoga is designated as Bhāya. that of the dark period. The length of the white period is only less than even one pudgalaparávarta while the length of the dark period covers an infinite number of such pudgala-parāvartas. A pudgala-parāvarta is the time required by a soul to absorb as karman at least once all the atoms of the universe and release them after they have come to fruition. (This passage is extracted from Dr. Tatia's Studies in Jain philosopby' p. 298 ). 1. For a detailed occount of Caramāyarta and Apunarbandhaka - see Appendix 1 and 2, of the Gujarati edition of the Yoga-śataka published by Gujarāta Vidyā Sabhā. Page #26 -------------------------------------------------------------------------- ________________ 20 yoga (203, 205) and his activity is said to result from antarviveka inner wisdom (248-49). On account of these special features, his Purva-sevä naturally assumes a higher excellence. The Samyag-dṛṣṭi sadhaka, gradually annihilating his passions, attains in due course, the state of a Caritri (351-352). He is now firm in religious faith and never transgresses the path of righteousness (353). In the description of the Caritri, Haribhadra gives an exposition of the five stages of Yoga, namely - Adhyatma or contemplation of truth accompanied by moral conduct, Bhavana or repeated practice in the contemplation accompanied by the steadfastness of the mind, Dhyana or concentration of the mind, Samată or equanimity and Vṛtti-samkṣa ya or the annihilation of all the traces of karman; because a Căritri alone is capable of this Yoga in the real sense as he has worked out the requisite purification. It is said to be in an embriyonic form in Apunarbandhaka and samyag-drşti owing to the predominating strength of Caritra-moha (energy deluding karman) in them. Let us notice the nature of the five types of Yoga in brief: Adhyatma is meditation upon the truth accompanied by the observance of five vows and cultivation of universal friendship (maitri), appreciation of merit (pramoda ), compassion for the suffering (karuņā) and indifference to the wicked (mādhyasthya), By these the soul is able to annihilate karman, reveal its spiritual energy and develop the power of self-concentration etc. The aspirant then becomes fit for the second stage called Bhavana. This stage is the consummation of the first. The soul now desists from bad thoughts and habits and develops good thoughts and good habits. In the third stage of Dhyana, the mind concentrates deeply on some one worthy object. It enables the Sadhaka to acquire the steadiness of mind and annihilate ignorance and passions. In the fourth stage of equanimity, the soul evaluates correctly the desirable as well as the undesirable things and consequentiy develops detachment for them. By this Yoga, the soul overcomes sükṣma-karman (residual) and attains supernormal powers though he may not attach any importance to them. In the fifth stage the soul completely eradicates the residual karman once for ever and attains omniscience. Then in due time, it attains final emancipation (358--367). According to Haribhadra, the first four and the last one are respectively comparable to the Samprajñāta and Asamprajñāta Samadhi as described by Patanjali1. (St. 419-21). 1. It should be noted here that in his Yogavatara-batrisi (St. 20), Yasovijayaji, following Haribhadra, compares the first four stages viz. Adhyatma etc. to the Patañjala Samprajñāta and the last Vṛttisamkşaya, to the Asamprajñāta yoga. But when be writes a gloss Page #27 -------------------------------------------------------------------------- ________________ Yogados!i-samuccaya The description of the stages of spiritual development found in this work differs from tbe one found in the Yoga-bindu in regard to terminology, classification and style. It incorporates certain topics of Yoga-bindu in different words and it also adds certain other new topics. The outstanding feature of this work is that it records three novel classifications of yogic stages. The first consists of the three-fold Yoga viz., - Iccbāyoga, Šāstra yoga and Samarthyayoga. The second classification records the eight types of Yoga-drstis whose nature is adumbrated below. The third classification gives us the four categories of yogis. Now let us study these three classifications. "A qualified yogic practitioner passes through a number of stages before he reaches the consummnation of the practice. Sometimes even inspite of his knowledge and will he falters in his practice on account of spiritual inertia (pramāda). This faltering practice is called icchãyoga. The practice of one who has revealed spiritual entrgy and does not falter in his yogic practices, strictly follows the scriptural injunctions, and has developed penetrating insight is called sästrayoga. The practice of one who has fully mastered the scriptural injunctions and has developed the power to transcand them is called sāmarthya-yoga. (St. 3-5). This latter yoga, again, is of two kinds viz. (1) that which is accomplished by the dissociation of all the acquired virtues (dharmasamnyāsa) and (2) that which effects the stoppage of all activity (yogasamnyāsa). The first kind occurs at the time when the soul undergoes the process of apūrvakaraña for the second time in the ninth stage of spiritual development while the second occurs in the last stage of spiritual development immediately after which the soul attains final emancipation (St. 4-10). These viz. icchāyoga, śāstrayoga, and sãmartbayoga are the three broad divisions of all the possible stages of yoga.” The eight drsțis which are outlined below are only the elaboration of these three. (St. 12). Drsţi means attitude towards truth. This attitude is wrong and perverse so long as the soul has not cut the knot and attained purification. The perverse attitude is known as dpsțimoba or mithyatva or avidya. The attitude of thesoul which has not cut the knot is known as ogbadrsti (literally commonplace attitude). The opposite of this is Yogadrșți, that on the Patañjala Yoga-sütra (I. 18), he includes even the Samprajñāta in the Vịtti-samkşaya. This means that he gives a wider connotation to Vịtti-saṁkşaya and extends its range from the fourth Gunasthāna to the fourteenth one. Page #28 -------------------------------------------------------------------------- ________________ 11 is, right attitude. The oghadssţi is held to be responsible for the originátion of the mutually conflicting systems of thought (st. 14). The eight drsțis are as under: -(1) mitrā, (2) tārā, (3) balā, (4) diprā, (5) sthirā, (6) kāntā, (7) prabbā, and (1) parā. They are all yogadīșțis and not oghadīştis. Of course, of these eight the first four belong to those who have not cut the knot. But even then they are not oghadrstis in view of the fact that they are destined to lead to the yogadȚstis. It is only those souls who are destined to cut the knot and attain final emancipation that are capable of these drșțis. The eight drșțis bave respectively been compared to the sparks of straw-fire (tšņāgni ), cow-dung fire, wood fire, the light of a lamp, the lustre of a gem, the light of a star, the light of the sun, and the light of the moon (st. 15). The first four drsțis are not attended with the knowledge of truth (avedyasamvedyapada) and are unsteady and fallible. It is only the last four dssțis that are attended with the knowledge of the truth (vedya-saṁvedyapada) and are steady and infallible (St. 19). The avedyasamvedyapıdı is to be transcended by means of the companionship of the virtuous and the study of the scriptures. These eight dsstis respectively correspond to the eight famous stages of yoga viz. vows (yama), self-control (niyama), posture (asana), regulation of breath (prāņāyāma), withdrawal of the senses (pratyābāra), fixing of the mind (dbāraṇā), concentration (dhyāna), and ecstasy (samadhi), as found in the system of Patañjali. They are respectively free from inertia (kheda), anxiety (udvega), unsteadiness (kṣepa), distraction (utthāna), lapse of memory (bbrānti), attraction for something else (anyamud), mental disturbance (ruk), and attachment (āsanga). They are respectively accompanied with freedom from prejudice (adveşa), inquisitiveness (jijñāsā), love for listening (suśrūṣā). attentive hearing (śravaņa), comprehension (bodba), critical evaluation (mimāṁsā), clear conviction (parisuddba pratipatti), and earnest practice (pravstti) (St. 16). These are the general features of the drstis." Haribhadra distinguishes the four types of yogins viz. gotrayogin, kulayogin, pravsttacakrayogin and siddhayogin. Of these it is only the vogins of the second and the third type that need instruction in yoga. Those belonging to the first category are inherently incapable of emanci. pation, whereas the yogins of the fourth type have already achieved their objective and, therefore, they do not need any instruction or yogic discipline. (St. 208–212). 1. This extract has been reproduced from Dr. Nathmal Tatia's "Studies in Jaina Philosophy (1951 edition)” pages 300-302. For specific characteristics of these dộsțis a reference may be made to this valuable work at pages 302 to 304. Page #29 -------------------------------------------------------------------------- ________________ The preliminary preparation described in Yoga-bindu finds here a somewhat detailed mention under Yoga-bija. This preparation comprises a number of things, such as a mental attitude of high regard towards the Tirthankaras, preceptors, yogins etc., devotion and love for scriptures i. e. writing, worshipping, offering as a gift, listening to, publishing, reading, duly grasping, studying, pondering over etc., and lastly reverence to deity, Brahmins and mendicants, (St. 22, 23, 27, 28, 151). Yoga.śataka The subject matter of Yogaśataka closely resembles that of the Yogabindu and most of the topics found in it are summarised in the Yogaśataka. This work opens with an exposition of the nature of Niścaya-yoga and Vyavahāra-yoga. The coming together in one soul the three attributes, viz. the right knowledge, the right belief and the right conduct is Niscaya-yoga, because it brings about connection or usion (yoga ) with Mokșa, while those things which lead to and are thus the causes of these three viz. the right knowledge etc. constitute Vyavahāra-yoga. It includes such things as attendance on and worship of the preceptor, a desire to listen to the scriptural topics and the obeying of the scriptural injunctions and prohibitions as per one's capacities. Next, the question as to who are the persons qualified for yoga is discussed in the manner of Yogabindu in the Sāmkhya and the Jaina terminology, The preliminary preparation finds mention bere in a different manner and not under the name of Purvaseva or Yogabija. It is called "Laukika dharma", which comprises non-oppression of others, charity to the poor and helpless, worshipful treatment of the preceptor, the deities and the guests. (Stauzas 25–26 ). : The classification of the sādbakas into Apunarbandhaka and Samyag. dịşți etc. as also their characteristics are described precisely in the same manner as in the Yogabindu (St. 9, 13-16). The spiritual discipline of each sädhaka is not described in detail, but it is broadly pointed out that the spiritual discipline of each sãdhaka suitable to his own stage is nothing but Yoga because it is generally devoid of bad or evil thoughts (durdhyāna) and further because it satisfies the definitions of Yoga, as recognised in all the systems. (St. 21-22 ).) Then Haribhadra describes certain rules, principles and means, both external and internal, by means of which the sådbaka can bring about 1. See the Gujarati edition of the Yoga-Sataka ( published by Gujarat Vidya Sabbā) for an explanation of these definitions, pp. 38-39. Page #30 -------------------------------------------------------------------------- ________________ 24 his spiritual development from the existing stage to the next higher stages (38-50). One should decide the propriety or otherwise of one's own activity on the basis of introspection, on the basis of what other people say about him and on the basis of the purity of body, mind and speech (Suddha-yoga). Further, he should keep company with those who are superior to him in spiritual development, should reflect on the nature of the worldly existence and the passions that bind the soul. He should resort to external means such as penances, self-surrender to the preceptor etc. for the removal of inauspicious karmas like fear etc. These are the means to be employed by the developed sadhakas. A novice, however, should first benefit from such means as the study of the scriptures (Śruta-pāṭha), going on a pilgrimage etc. (St. 51-52). After knowing the meaning of the scriptures he should take recourse to introspective self-inspection, to find out if there are, in his own self, the inner flaws like attachment (rāga), aversion (dveṣa), delusion or false belief (moha) etc. Further, Haribhadra gives an elaborate description of the method of reflection on the objects of raga and dveṣa etc. and their results for securing a better concentration of the mind. (St. 59 to 80). Lastly, Haribhadra gives us a glimpse into the mode of eating and drinking, proper for a sadhaka. This part of the work mainly describes the characteristics of the proper mode of begging alms from the householders (sarvasampatkari-bhikṣā). (St. 81-82). All the aforesaid means gradually bring about the annihilation of inauspicious or sinful (aśubha) karmas and eventually empancipation (mokṣa) through the acquisition of auspicious (subha) karmas (St. 83-85). Yoga-Vimśika This work gives a very brief sketch of Yoga. It does not refer to the initial stages, but discusses only the advanced stages of spiritual development. All spiritual and religious activities are considered by Haribhadra as Yoga. But special importance should be attached, he says, to these five kinds of activities: "(1) practice of proper posture (sthana), (2) correct utterance of sound (urna), (3) proper understanding of the meaning (artha), (4) concentration on the image of a Tirthankara in his full glory (ālambana), and (5) concentration on his abstract attributes (anālambana).. Of these five, the first two constitute external spiritual activity (karmayoga) and the last three internal spiritual activity (jñānayoga) (gāthā 1-2). These activities can be properly practised only by those individuals who have attained to the fifth or a still higher stage of spiritual development (gunasthana). One reaches the consummation of these activities in the following order. At the outset one develops an interest in these activities, Page #31 -------------------------------------------------------------------------- ________________ and comes to have a will (icchá) for practising them. Then be takes an active part in them, and begins actual practice (pravstti). Gradually be becomes steadfast in them and achieves stability (sthairya). Finally he gains mastery ( siddhi) over the activities (St, 4). Each of the five activities is mastered in this order. First of all one is to master the posture (sthåna), then correct utterance (ärņa), then the meaning (artha). After that one should practise concentration upon an image (alambana), and finally one should attempt at mastery over the concentration upon the abstract attributes of an emancipated soul. This is a full course of Yogic practice. One may practise these spiritual activities either out of love (priti), or reverance (bbakti), or as an obligatory duty prescribed by scriptures (agama or vacana ), or without any consideration (asanga) (St. 18). When a spiritual activity is done out of love or reverance it leads to worldly and other-worldly prosperity (abhyudaya ). And when it is done as a duty without any consideration whotsoever, it leads to final emancipation (St. J8). Of the five-fold activities mentioned above, the last two, viz. concentration of the mind upon the image of a Tirthankara or upon the obstract attributes of him are the inost important", The word anālambana does not mean devoid of any alambana (object) but only devoid of a concrete alambana'. The soul in the anālambana stage is compared with an archer, the ladder of annihilation with the bow, the realisation of the self with the target and the concentration with the arrow. The anālambana Yoga lasts until the arrow is shot. The distinction, therefore, between the alambana and the analambana Yoga is that in the former one concentrates upon a rūpi object while in the latter on an arūpi (formless ) object. Yasovijayaji, following Haribhadra, says that this anālambana Yoga is known as Samprajñāta Samadhi in the Patañjala Yoga (cf, his commentary on Yoga-vimśikā, St. 19-20). The consummation of this anālambana concentration is omniscience which, according to Yasovijayaji, is the state of a Samprajñāta Samādhi of Patañjali's system. IV Evaโนatio After having acquainted ourselves with the contents of Haribhadra's Yoga-works, it will not be out of place to sum up the topics that are discussed for the first time in Jaina literature by Haribhadra. The employment of the term Purva-sevā and the inclusion in it of the worship of preceptors, deities etc. - both these things are totally 1. Reproduced from Dr. Tatia's - Studies in Jaina Philosophy' pp. 293-94 Page #32 -------------------------------------------------------------------------- ________________ new-to the Jaina tradition. Next the classification of the Yogādhikāris into. Apunarbandhaka, Samyag-dịşți etc. is quite traditional but all the three classifications viz. of eight drsțis, three Yogas and four types of Yogins, found in the Yoga-drsti-samuccaya as also the whole of the terminology pertaining to it are Haribhadra's own. Similarly, the different types of practices ( anuşthana), such as Vişa, Gara etc. (Yogabindu ), as also the classification of the religious discipline (sadanuştbāna ) into priti, bhakti etc. (Yogavimśikā, şodaśaka ) are mentioned for the first time by Haribhadra. Last but not the least, are the two classifications of the different stages of Yoga into adbyātma, bhāvanā etc. (Yogabindu) and into sthāna, ürņa etc. (Yogavimśikā ) which point to a new development in the Jaina Yogic literature. The above account makes it clear tbat in describing the course of discipline Haribhadra has attempted to make as little use of traditional terminology as possible and has, instead, employed for the first time an altogether new terminology common to all Yoga. This is, doubtless, a valuable contribution of Haribbadra, but much more valuable and noteworthy is his original attempt to compare and harmonize the Jaina Yoga and the Jaina terminology with the Yoga and the terminology of other Indian philosophical systems. The following instances will amply testify to the truth of our statement. In the Yogabindu (St. 101–103) referring to the view of an exponent of the Samkhya system, named Gopendra, Haribhadra says that the Samkhya terms nivșttādhikäraprakȚti and anivȚttādhikārapraksti in essence correspond to the Jaina terms caramapudgalaparåvarta and acaramapudgalaparāvarta. In the same way Haribhadra compares the Jaina concept of Samyagdrsti with the Buddhist concept of a Bodhisattva (Yogabindu St. 267-69, 271, 273, 285-86) and shows how the two concepts are essentially similar. Haribhadra says that the fall of a sádbaka who has reached the stage of granthibheda (by cutting the knot), if at all it occurs, is only for the time being. His religious conduct may externally resemble that of a deluded soul (mithyādssti), yet he does not incur a bondage of great intensity because his thought. activity is purer as compared to that of a mithyādssți. A bodhisattva, too, does not commit an evil act from the depths of his heart; but it he does it at all, he does it only physically. There is no more "spiritual degeneration (cittapāti). Both these now take interest exclusively in the well being of others, acquire wisdom, tread upon the right path, become noble and appreciate merits. (St. 272). Even the etymological meaning of the two terms samyagdssţi and bodhisattva is the same. Samyg Page #33 -------------------------------------------------------------------------- ________________ darśana or the right attitude is nothing but bodhi and bodhisattva is one in whom this bodhi predominates (St. 273). On the first dawn of enlightenment, the determination of both these souls is also the same viz. "I will exert myself to redeem the world from its sufferings by means of the enlightenment". (St. 285-286 ). In the discussion about the concept of God and that of the fundamental ground of worldy existence (bhavakārana ), Haribhadra quotes the view of the Yogācārya Kālātita in support of his statement. Kålātita, overcoming the verbal differences, tried to see the fundamental unity of all thought. Haribhadra quotes his very words - That which is possessed of aišvarya (power) is, in our opinion, Isvara; we may call it by any name - Mukta, Buddha or Arhat. The distinctions such as ādi and anādi etc. as applied to Him in the different systems are all futile because a superficial thinker does not really know the truth but makes only conjectures about it. Secondly, the inference reveals only the general characteristics of things; hence such inference cannot correctly guide us in respect of the specific character of things. Thirdly, whatever be the philosophical belief, it does not make any difference in the final result, namely, the annihilation of passions, provided one is able to develop the right attitude (samyag-darśana). The same line of argument applies to bhava-kārana, the fundamental ground of worldly existence. It is only expressed in different terms such as avidyā, kleša, karma, vásanā, pāśa etc. in different systems. The various distinctions such as those of mūrtatva-amūrtatva that are spoken of with reference to karmä etc. are, for the very reasons stated above, absolutely meaningiess. In conclusion, Haribhadra avers that it is sheer dogmatism to maintain and magnify the verbal differences. For the real thinkers it is the purport or the spirit rather than the letter or the word that is of utmost importance (Yoga-bindu. St. 302 to 309). Every earnest student of philosophy has bis own way of looking at the truth and the result is the origination of the different systems of philosophy. Haribhadra asks us to see the unity in difference Haribhadra's concept of Pūrva-Seva and the wider connotation given to the word Guru are noteworthy and so they deserve a special mention. Haribbadra says that the mind of one who wants to progress spiritually should be catholic enough to include amongst the gurus not only the Dharma-guru but all the elders such as mother, father, kalācārya, jääti-jana, Brāhmin etc. (St. 110 ). Similarly, even if a spiritual aspirant may have greater devotion for one particular deity, he should respect all the deities alike (Yoga-bindu, St. 117–118). Haribhadra's dispassionate Page #34 -------------------------------------------------------------------------- ________________ attitude is reflected wh:n he asks to practise the various types of penance such as kfcchra, cândrāyaṇa mentioned in the smrti-works ( Yoga-bindu, 131-35 ). In the discussion of the five stages of Yoga also, the detailed exposition of Adhyātma is so all-comprehensive as to include within its purview all sorts of training and discipline prevalent in the different schools of Yoga. The rigour of this discipline may vary in accordance with the capacity and the attitude of the aspirant. For instance, for an aspirant in the initial stage, Haribhadra advocates japa (the muttering of a mantra) recognised in Patañjali while for an advanced sädhaka he suggests a bigher and difficult discipline such as aucityālocana (examination of the propriety or otherwise of the given situation), åtma-sampreksaņa (introspection) and other bhāvanās like maitri, karunå etc. which are also to be found in Patañjali (St. 381 to 404). There are two other important topics discussed by Haribhadra in the Yoga-drsti-samuccaya. One is that of Omniscience (sarvajñatva) and the otber is of the ultimate end, namely, emancipation (mokşa). A very great controversy was raging in the philosophic field in respect of these two points. Keeping that controversy in view, Haribhadra has contributed a lot by showing the true purport underlying these hair-splitting discussions. The gist of his whole discussion is this. Omniscience, in its general character, is accepted by almost all the philosophers. It is only in regard to its specific character that the divergence of views prevails. However, the specific character being supersensual (atindriya ) can never be known by one who has not realised the ultimate truth (chadmastha ). Moreover, there may, possibly, be many reasons for the divergence found in the teachings of the different omniscient persons. They may have revealed the truth in accornance with the needs of the spiritual aspirants; or the self-same revelation may appear as different to different persons; or the different times and climes may have been responsible for tie divergent teachings. If it is a fact that those who have revealed the truth had realised it there is no reason why there should be any controversy amongst them. The various revelations are, therefore, to be understood in tbeir relevant contexts. They can in no way be considered as false assertions. Hence, it is not wise on our part to refute their views witbout thoroughly knowing their intentions. And had it been possible to conclusively decide such supra-sensual matter by means of mere logic, it would have been so decided by the talented people before long. One should, therefore, avoid mere logical argument in such matters (St. 103 to 109, 134 to 147). Page #35 -------------------------------------------------------------------------- ________________ 29 The state of final realisation, though designated differently as Nirvāņa, Sadāśiva, Para-brahma, Siddhätma, Tathata in different systems, is, in reality, one of uniform nature throughout-eterpal, infallible (nirābādba) and absolutely devoid of defiling forces (nirāmaya) (St. 129 to 132 ). The truth is always one. It cannot be many. There is only the difference of terminology. In the Yoga-śataka too, Haribhadra has beautifully, harmonised all the different definitions of Yoga. Before we end this evaluation, we should take note of one thing, namely that Haribhadra himself seems to have gradually developed spirituality culminating in the Yoga. . This development is seen reflected in the following instances. The first one is of omniscience noted above. When Haribhadra composed works like Dharma-samgrabaņi and Sarvajñasiddhi, his main aim was to establish on the strength of reasoning, the omniscience (sarvajāatva ) as recognised in the Jaina tradition. This was quite common in the Tarka period; for, all the philosophical systems then tried to establish their position on the strength of reasoniog and refuted at the same time the opponent's position. Haribhadra not only emphatically advocated his case but he further added that such omniscience is strictly limited to Rsabba, Mahavira etc. and it is not to be found in Kapila, Sugata etc. Such belief was prevalent since the Agamas and it was later on vehemently maintained by the Jaina logicians like Samantabhadra, Akalanka etc. Haribhadra too followed them in his earlier works. Nevertheless, when Haribbadra happens to deal with Yogic discipline, he boldly presents a view which is consistent with Yoga. In the discussion of the very topic of omniscionce, be later on goes far beyond the Jaina tradition and declares that whoever realises the ultimate truth Nirvaņa is sarvajña, whether he be Kapila, Sugata or anyone else. In a similar manner Haribhadra, in his dialectical works like the Anekantajaya-patākā enters into a deep controversy following the tradition of other Jaina polemical works. However, when he takes to writing on Yoga, he in the manner of a true sãdhaka, at once points out in strong terms the futility and the unsubstantiality of such polemics. He says. “Dialectics is never conclusive and hence can lead nowhere like the bull-in-an-oil-mill which moves round and round".. 1. See the Gujarati edition of the Yoga-Sataka, pp. 38-39. 2. vādāmś ca prativādámś ca vadanto niścitāṁs tatha / tattväntaż naiva gacchanti tilapilakavad gatau 11 Yoga-bindu, 67. Page #36 -------------------------------------------------------------------------- ________________ The above examples make it clear that Haribhadra in his writings on Yoga does not succumb to any narrow-mindedness or prejudices, and his utterances are of a true Sādhaka. His dispassionate attitude and independent reflection reach climax in such works. That is why his Yoga works occupy a foremost place in the whole of his literature. We have already seen that a lot of Yoga literature was in yogue in different circles before Haribhadra and much has been written on Yoga even by his successors. It cannot be gainsaid that all this bulk of Yoga literature is undoubtedly invaluable; but to our knowledge none has so far made such a brilliant, comparative and all-comprehensive study of Yoga as is cone by Haribbadra. Thus Haribhadra's contribution to Yoga stands unparalleled even to this day. H. K. Arts College, Abmedabad-9. 1.-1-'65 INDUKALA JHAVERI Page #37 -------------------------------------------------------------------------- ________________ योगशतके मङ्गलाचरणम् । निश्चय-व्यवहाराभ्यां योगलक्षणम् । सञ्ज्ञानादिलक्षणम् । व्यवहारतः योगस्वरूपम् । निश्चययोगात् फलसिद्धिः । योगिस्वरूपनिर्देशः । विषयानुक्रमः । योगाधिकारिणां लिङ्गानि । सभ्यग्दृष्टेर्लिङ्गम् । चारित्रिणां लिङ्गानि । चारित्रिणां प्रकाराः । सामायिकस्याशुद्धि-शुद्धिस्वरूपम् । योगाधिकारिणमनुलक्ष्य प्रायोगतं विधिस्वरूपम् । अपुनर्बन्धकादिभ्यो योग्यतानुरूपमुपदेशदानम् । लोकोत्तरधर्मदानं सम्यग्दृष्टेः । श्रावकधर्मोपदेशः कथम् । देशचारित्रिणां धर्मोपदेशदानम् । गृहिणामपि योगविधिप्रक्रमः । यतीनां सामाचारीस्वरूपम् । उपदेशविवेकविधानम् । योगाधिकार्यादिनिरूपणम् । ८ आत्म-कर्मणोः सम्बन्धनिरूपणम् । ११ निश्चययोगाधिकारिणं केवल्येव जानाति, अन्यश्च लिङ्गैर्जानाति । १२ १३ १४ १५ १६ २२ २३ २६ २७ २८ ३०. ३२ ३५ पाο १ at ३ ७ w ३६ ba ४. 67 ७ ८ ८ ९ १२ १२. १३ १४ १४ १५ १६ १७. १८. Page #38 -------------------------------------------------------------------------- ________________ ३२ गा. पृ० योगिनां विपरीतोपदेशेन विडम्बना हीलना च । ३७ १८ उचितोपदेशपरिणत्युत्तरकालभावि कार्यं तद्गतं च विधिस्वरूपम्। ३९ योगशुद्धिस्वरूपम् । ४० २० मतान्तरनिरूपणम् । प्रतिपत्तिगतविधिनिरूपणम् । प्रतिपत्तिगतविशेषविधिनिरूपणम् । प्रतिपन्नाधिकगुणस्थानकस्य विधिस्वरूपम् । अरतिदूरीकरणोपायाः योगाधिकारे विशेषविधिस्वरूपम् । दोषस्वरूपम् । कर्मस्वरूपम् । प्रस्तुतदोषस्वरूपं तद्गतचिन्तनविधित्वरूपम् । चिन्तनविध्यन्तरप्रकारः सामान्यप्रकारमाहारविधिनिरूपणम् । योगजन्यलब्धिफलस्वरूपम् । विकासगामिसाधकद्वयस्य तारतम्यम् । मरणकालावेज्ञानोपायः । शुभलेश्याभिरम्याराधकस्य न तत्फलं यथा योगतः । प्रकरणोपसंहारः। ब्रह्मसिद्धान्तसमुच्चयः। गेगशतकस्याङ्गलभाषानुवादः । परिशिष्टानिः Page #39 -------------------------------------------------------------------------- ________________ ॥ जयन्तु वीतरागाः॥ याकिनीमहत्तरासू नुश्रीहरिभद्रसरिविरचितं यो ग श त क म् । स्वोपज्ञटीकया समलङ्कृतम् । 5 [१- द्वि०] ॥ ॐ नमः सर्वज्ञाय ॥ योगशतकस्य व्याख्या प्रस्तूयते । इह चाऽऽदावेवाऽऽचार्यः शिष्टसमयप्रतिपालनाय विघ्नविनायकोपशान्तये प्रयोजनादिप्रतिपादनार्थं चेदं गाथासूत्रमुपन्यस्तवान्– णमिऊण जोगिणाहं मुजोगसंदंसगं महावीरं । वोच्छामि जोगलेसं जोगज्झयणाणुसारेणं ॥१॥ तत्र शिष्टानामयं समयः, यदुत शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्तमाना: 100 सन्त इष्टदेवतानमस्कारपूर्वकं प्रवर्तन्ते । अयमप्याचार्यों न हि न शिष्ट इत्यतस्तत्समयप्रतिपालनाय । तथा श्रेयांसि बहुविघ्नानि भवन्तीति । उक्तं च "श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ॥” इति । इदं च योगशतकं सम्यग्ज्ञानहेतुत्वात् श्रेयोभूतं वर्तते, अतो मा भूद विघ्न 15 इति विघ्नविनायकोपशान्तये "णमिऊण जोगिणाहं सुजोगसंदंसगं महावीरे' इत्यनेनेष्टदेवतास्तवमाह । प्रेक्षापूर्वकारिणश्च प्रयोजनादिशून्ये न प्रवर्तन्त इति प्रयोजनादिप्रतिपादनार्थ च "वोच्छामि जोगलेसं जोगझयणाणुसारेण” इत्येतदाह । एष तावद् गाथाप्रस्तावः समुदायार्थश्च । अधुनाऽवयवार्थ उच्यते Page #40 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचितं [ गा० १'नत्वा' प्रणम्य । कम् ? इत्याह -- योगिनार्थ' योगः-सज्ज्ञानादिसम्बन्धरूपो वक्ष्यमाणलक्षणो निश्चयादिभेदभिन्नः, स विद्यते येषां ते योगिनःमुनयः, तेषां नाथो योगिना २- प्र० थः, तथा च भगवान् वीतरागादीनां पश्चानुपूर्व्या अपुनर्बन्धकावसानानां तथातथोपकारकरण-पालनाद् नाथः तम् । 5 अयमेव विशेष्यते— 'सुयोगसन्दर्शक' शोभनो योगः-औचित्यादिविशेषरूपतया एका‘न्ततः सानुबन्धफलहेतुः चित्रभेदो गुरुविनयादिरूप इति तस्य सन्दर्शकः-सम्यग्आसेवनोपदेशद्वारेण दर्शकः सन्दर्शकः, तथा च भगवांश्चरमदेहतया कर्मवशितायामपि तथाविधविनेयानुग्रहाय जानानोऽपि विचित्रानभिग्रहानासेवितवान् इति तम् । कमेवम्भूतम् ? इत्याह-- ‘महावीरे' "शूर वीर विक्रान्तौ” इति, कषायादिशत्रुजयाद् 10 महाविक्रान्तो महावीरः । "ईर गति-प्रेरणयोः” इत्यस्य वा विपूर्वस्य विशेषेणेरयति कर्म याति वेह शिवमिति वीरः, महांश्चासौ वीरश्च महावीरः-वर्तमानतीर्थेश्वरस्तम् । एवं नत्वा किम् ? अत आह- 'वक्ष्ये' अभिधास्ये । किम् ? इत्याह'योगलेश' योगैकदेशम्, तत्त्वतो व्यापकत्वेऽप्यस्य ग्रन्थाल्पतया एवंव्यपदेशः कर्पू रादिलेशवदविरुद्ध एव । कुतो वक्ष्ये ? किं स्वमनीषिकया ? न, इत्याह- 'योगा15 ध्ययनानुसारेण' योगाध्ययनं-प्रवचनप्रसिद्धम्, तदनुसारेण-तन्नीत्या । ___ एवं चेह ग्रन्थकारस्य योगलेशाभिधानमनन्तरप्रयोजनम् । योगलेश एवाभिधीयमानोऽभिधेयम्। [२-द्वि० ] साध्य-साधनलक्षणश्च सम्बन्धः । श्रोतॄणां तु योगलेशज्ञानमनन्तरप्रयोजनम् । परम्पराप्रयोजनं तु द्वयोरपि मुक्तिरेव, तत्त्वज्ञानपूर्विकत्वाद् मुक्तेः । न चास्य योगं मुक्त्वा अपर उपायः । यथोक्तम्-- "वादांश्च प्रतिवादांश्च वदन्तो निश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद् गतौ ॥ अध्यात्ममत्र परम उपायः परिकीर्तितः । गतौ सन्मार्गगमनं यथैव ह्यप्रमादिनः ॥ मुक्त्वाऽतो वादसङ्घट्टमध्यात्ममनुचिन्यताम् ।। नाविधूते तमस्कन्धे ज्ञेये ज्ञानं प्रवर्तते ॥ योगबिन्दुः ६७-६९ औचित्याद् वृत्तयुक्तस्य वचनात् तत्त्वचिन्तनम् । मैंत्र्यादिसारमत्यन्तमध्यात्मं तद्विदो विदुः ॥ Page #41 -------------------------------------------------------------------------- ________________ स्वोपशटीकालंकृतं योगशतकम् । अतः पापक्षयः सत्त्वं शीलं ज्ञानं च शाश्वतम् । तथानुभवसंसिद्धममृतं पद एव तु ॥" [ योगबिन्दुः ३५८-५९] इत्यादि । अध्यात्मं च योग इति यथोदितप्रयोजनसिद्भिः । पर्याप्तं प्रसङ्गेन । इति गाथार्थः ॥१॥ इह योगो द्विधा-निश्चयतो व्यवहारतश्चेति । अस्य लक्षणमाह निच्छयओ इह जोगों सण्णामाईण तिण्ह संबंधो । मोक्खेण जोयणाओ णिदिवो जोगिनाहेहिं ॥२॥ 'निश्चयतः' निश्चयेन-अक्षेपफलं नियमफलं वाऽङ्गीकृत्य तद्भावेन । 'इह' लोके प्रवचने वा । 'योगः' धर्मविशेषः । 'सज्ज्ञानादीनां' सज्ञानस्य सद्दर्शनस्य सच्चारित्रस्य च । सद्ग्रहणं मिथ्याज्ञा[३ - प्र०]नादिव्यवच्छेदार्थम् । एतेषां 10 त्रयाणां 'सम्बन्धः' मीलकः, एकात्मन्यवस्थानमित्यर्थः । त्रयाणामिति च न्यूनाधिकसंख्यानिरासार्थम्, त्रयाणामेव सम्बन्धो निश्चयतो योगः । कुतः ? इत्यन्वर्थमाह- 'मोक्षेण योजनात्' कृत्स्नकर्मक्षयो मोक्षः, अपुनर्बन्धकत्वेनाऽऽत्मन आत्मन्येवावस्थानम् , तेन योजनाद्' घटनात् कारणात् । नेदं स्वमत्युत्प्रेक्षितं योगलक्षणमित्याह--- 'निर्दिष्टो योगिनाथैः' निर्दिष्टः – प्रतिपादितः, योगिनः-मुनयस्त- 15 न्नाथैः-वीतरागैरर्हद्भिरिति । अनेन मुक्तबाहुन्यमाह । तदद्वैते योगनरर्थक्यप्रसङ्गात्, सदन्तरस्य सदन्तरत्वानुपपत्तेः तत्रैव लयासम्भवात् । इति गाथार्थः ॥२॥ सज्ञानादिलक्षणमाहसण्णाणं वत्युगो बोहो, सदसणं तु तत्थ रुई । सच्चरणमणुटाणं विहि-पडिसेहाणुगं तत्थ ॥३॥ 20 'सज्ञाने' सम्यग्ज्ञानं 'वस्तुगतः' वस्त्वाव(स्त्वा)लम्बनः 'बोधः' परिच्छेदः, निरालम्बनस्य बोधस्यासम्भवात्, सम्भवेऽपि सज्ज्ञानत्यायोगात् , मरुमरीचिकादिबोधे तथादर्शनात् , अन्यथा अस्य सदितरत्वाभाव इति । तथा 'सदर्शनं तु' सम्यग्दर्शनं पुनः 'तत्र' वस्तुनि 'रुचिः' श्रद्धा, “तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्" [ तत्त्वार्थ ० अ० १ सू० २] इति वचनात् , अन्यथा चेय ज्ञानात् , आवरणभेदेन क्वचित् 25 तद्भा ३- द्वि० jवेऽप्यभावादिति । तथा 'सच्चरणं' सम्यक्चारित्रम् 'अनुष्ठान' क्रियारूपं विधि-प्रतिषेधानुग' विधि-प्रतिषेधावनुगच्छति, आगमानुसारीत्यर्थः । तत्र Page #42 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचितं [गा० ४इति वस्तुन्येव, अस्य महाव्रतरूपत्वात् , तेषां च बाह्यविषयत्वात्, “पढमम्मि सव्वजीवा" [आव०नि०गा०७९१ ] इति वचनात्, अन्यथा अस्याभाव इति भावनीयम् । क्रमश्चायमेषाम् , निश्चयत इत्थमेव भावात् । तथाहि- नाज्ञाते श्रद्धा, अश्रादस्य वाऽनुष्टानमिति । उक्तं च “यदि जानात्युत्पन्नरुचिस्ततो दोषान्निवर्तते ।" अन्यत्र तु सम्यग्दर्शनोपन्यास आदौ व्यवहारमतेन कर्मवैचित्र्यात् तथाभावतोऽविरुद्ध एव । इति गाथार्थः ॥३॥ एवं निश्चयसारत्वाद् योगस्याऽऽदौ तन्मतेन लक्षणमभिधायाधुना व्यवहारमतेनाभिधातुमाह ववहारओ उ एसो चिन्ने एयकारणाणं पि ।। जो संबंधो सो वि य कारण कज्जावयाराओ ॥४॥ 'व्यवहारतस्तु' सामान्येन फलं प्रति योग्यतामधिकृत्य 'एषः' प्रस्तुतो योगः 'विज्ञेयः ज्ञातव्यः । किम्भूतः ? इत्याह - 'एतत्कारणानामपि' सम्ज्ञानादिकारणानामपि गुरुविनयादीनाम् । अपिशब्दात् सज्ञानादीनामपि सर्वनयभावाङ्गीकरणेन यः सम्बन्धः 15 सोऽपि च योगो विज्ञेयः । चशब्दादनन्तगेदितश्च । कथम् : इत्याह-[४-प्र०] 'कारणे कार्योपचाराद्' योगकारणे--अनन्तर-परम्परभेदभिन्ने कार्योपचाराद्-योगोपचारात् । दृष्टश्चायं प्रयोगो यथा-आयुधृतम्, तण्डुलान् वर्षति पर्जन्यः । इति गाथार्थः ॥४॥ प्रस्तुतयोगमेव स्वरूपत आह20 गुरुविणओ मुम्सुसाइया य विहिणा उ धम्मसत्थेसु । तह चेवाणुद्वाणं विहि-पडिसेहेसु जहसत्तिं ॥५॥ 'गुरुविनयः' पादधावनादिः, 'शुश्रूषादयश्च' शुश्रूषा-श्रवण-ग्रहण-विज्ञान-धारणोहाऽपोह-तत्त्वाभिनिवेशाश्च, विधिना तु' विधिनैव स्थानशुद्धयादिना, अविधेः प्रत्यवाय हेतुत्वात्, अकृतोऽविधिकृतयोगाद् वरम्, असच्चिकित्सोदाहरणादिति भावनीयम् । 23 क्वैवं शुश्रूषादयः इत्याह-'धर्मशास्त्रेषु' आचारोत्तमश्रुतादिष्वित्यर्थः । तथैव 'अनुष्ठान' क्रियारूपं विधि-प्रतिषेधयोः धर्मशास्त्रोदितयोः । कथम् ? इत्याह-'यथाशक्ति' करणा-ऽकरणयोः शक्त्यनुल्लङ्घनेन । इति गाथार्थः ॥५॥ Page #43 -------------------------------------------------------------------------- ________________ <] स्वोपज्ञटीकालंकृतं योगशतकम् । कथं पुनरस्य निश्चययोगाङ्गता : इत्याह एत्तो च्चिय कालेणं णियमा सिद्धी पगिट्ठरुवाणं । सणाणाईण तहा जाय अणुबंधभावेण ||६|| 'अत एव ' गुरुविनयादेः कालेन गच्छता 'नियमात् सिद्धिः' अवन्ध्यकारणत्वे नावश्यन्तया निष्पत्तिः । केषाम् ? इत्याह--- ' प्रकृष्टरूपाणां क्षायिकाणां सज्ज्ञा- 5 नांदीनाम् । तथा जायते । ' तथा ' इति औचित्यप्रतिपत्तिपुरस्सरया सदाज्ञाराधनया तद्वृद्धिभावात् । तथा चाह— 'अनुबन्धभावेन' तदुत्त[४ – द्वि० ]रोत्तराक्षेपेण, मार्गानुसार्याज्ञाविशुद्धानुष्ठानस्य सदनुबन्धत्वात् । इति गाथार्थः || ६ || एवं च कृत्वा गुरुविनयादिमतोऽपि योगिव्यपदेशो न्याय्य एवेत्यत आहमग्गेणं गच्छंतो सम्मं सत्तीए इहपुरपहिओ । जह तह गुरुविणयासु पयट्टओ एत्थ जोगि ति ||७|| 'मार्गेण' प्रापकपथा तात्त्विकेन गच्छन् 'सम्यक्' शकुनादिमाननादिना प्रकारेण 'शक्त्या' गमनसामर्थ्यरूपया 'इष्टपुरपथिकः' यथाभिलषितपुराध्वगो यथा प्राप्य - विसंवादेनोच्यते तथा 'गुरुविनयादिषु' प्रागुपन्यस्तेषु प्रवृत्तः सन् विधिना ' अत्र ' प्रक्रमे योगीत्युच्यते इष्टयोगप्राप्त्य विसंवादेन । इह च व्यवहितगाथायामत्र च विधि- 135 ग्रहण-सम्यग्ग्रहणाभ्यां गृहीतमपि भेदेन शक्त्यभिधानं तत्प्राधान्यख्यापनार्थम् । दृष्टश्रायं न्यायः, यदुत "सामान्यग्रहणे सत्यपि प्राधान्यख्यापनार्थं भेदेनाभिधानम्, यथाब्राह्मणा आयाता वशिष्ठोऽप्यायातः" इति । प्राधान्यं तु सर्वत्र शक्तेरनुबन्धसाधकत्वेन । यथोक्तम् --‘“शक्तिः सफलैव सम्यक्प्रयोगात् " [ ] । इति गाथार्थः ॥७॥ 20 एवं योगपीठमभिधायाधिकार्यादिनिरूपणार्थमाह अहिगारिणो उवारण होइ सिद्धी समत्थवत्थुम्मि । फल गरिसभावाओ विसेसओ जोगमम्मि ||८|| 'अधिकारिणः' योग्यस्य ‘उपायेन' तत्साधनप्रकारेण भवति 'सिद्धि:' कार्यनिष्पत्तिः ‘समस्तवस्तुनि' सेवादौ फ[५- प्र० ]लप्रकर्षभावात् । मुक्तिसाधनत्वेन 'विशेषतः' विशेषेण ' योगमार्गे' प्रस्तुते अधिकारिण उपायेन सिद्धिः । इति गाथार्थः || ८ || 10 Page #44 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचितं [गा०९यत एवमतोऽत्राधिकारिणमाह अहिगारी पुण एत्थं विष्णेओ अपुणबंधगाइ त्ति । तह तह णियत्तपगईअहिगारो गभेओ त्ति ॥९॥ अधिकारी पुनः ‘अत्र' योगमार्गे ‘विज्ञेयः' ज्ञातव्यः ‘अपुनर्बन्धकादिः' य इह । परिणामादिभेदादपुनर्बन्धकत्वेन तांस्तान् कर्मपुद्गलान् बध्नाति स तक्रियाविष्टोऽप्यपुन बन्धक उत्कृष्टस्थितेः । आदिशब्दात् सम्यादृष्टिश्चारित्री चाभिगृह्यते, इह प्रकरणे एतदन्येषां सकृद्वन्धकादीनामभणनात् । अत एवाऽऽह-तथा तथा' तेन तेन प्रकारेण तज्जीवग्रहणसम्बन्धयोग्यतापगमलक्षणेन निवृत्त:-अपगतः प्रकृतेः-कर्मवर्गणारूपायाः अधिकारः-विशिष्टविचित्रफलसाधकत्वलक्षणो यस्य स निवृत्तप्रकृत्यधिकारः अनेकभेदः । 10 इति गाथार्थः ॥९॥ अयमेवाधिकारी, नान्य इ[५-द्वि ०]त्याह अणियत्ते पुण तीए एगंतेणेव हंदि अहिगारे । तप्परतंतो भवरागओ ददं अणहिगारि त्ति ॥१०॥ अनिवृत्ते पुनः तस्याः' प्रकृतेः 'एकान्तेनैव' सर्वथैव 'हन्दि' इत्युपप्रदर्शने 15 'अधिकारे उक्तलक्षणे 'तत्परतन्त्रः' प्रकृतिपरतन्त्रः "भवरागओ" त्ति संसाररागाद् 'दृढम्' अत्यर्थं सर्वतद्भेदप्राप्तेः अनधिकारीति । उक्तं चान्यैरपि योगशास्त्रकारैः " अनिवृत्ताधिकारायां प्रकृतौ सर्वथैव हि । न पुंसस्तत्त्वमार्गेऽस्मिन् जिज्ञासाऽपि प्रवर्तते ॥ क्षेत्ररोगाभिभूतस्य यथाऽत्यन्तं विपर्ययः । तद्वदेवास्य विज्ञेयस्तदावर्तनियोगतः ॥ जिज्ञासायामपि ह्यत्र कश्चिन्मार्गो निवर्तते । नाक्षीणपाप एकान्तादाप्नोति कुशलां धियम् ॥ ततस्तदात्वे कल्याणमायत्यां तु विशेषतः । मन्त्राद्यपि सदाचारात् सर्वावस्थाहितं मतम् ॥ १. एतत् पञ्चश्लोकात्मकमुद्धरणं गोपेन्द्राचार्टीय इति श्रीहरिभद्रसूरयः स्वयमेव योगबिन्दौ प्राहुः । तथाहि-तथा चान्यैरपि ह्येतद् योगमार्गकृतश्रमैः । सङ्गीतमुक्तिभेदेन यद् गौपेन्द्रमिदं वचः ॥१८॥ --अनिवृत्ताधिकारायां ॥ २. 'कश्चित् सर्गो' इति योगबिन्दौ पाठः ॥ ३. 'सदा चारु' इति योगबिन्दौ ॥ Page #45 -------------------------------------------------------------------------- ________________ १२] स्वोपशटीकालंकृतं योगशतकम् । योरावर्तभेदेन तथा सांसिद्धिकत्वतः । युज्यते सर्वमेवैतन्नान्यथेति मनीषिणः ॥” [ योगबिन्दुः १०१-५ ] न च प्रकृति-कर्मप्रकृत्योः कश्चिद् भेदोऽन्यत्राभिधानभेदात् । इति गाथार्थः ॥ १० ॥ [ ६ - प्र० ] एतद्भावना यैवाह— तप्पोगलाण तग्गहणसहावावगमओ य एवं ति । इदयं, इहरा तहबंधाई न जुज्जंति ॥११॥ दुर्विज्ञेयं चैतदित्याह- एयं पुण णिच्छयओ असणाणी बियाणए गवरं । इयरोविय लिंगेहि उवउत्तो तेण भणिएहिं ॥ १२ ॥ ७ ‘तत्पुद्गगलानां’ कर्मप्रकृतिपरमाणूनां 'तद्ग्रहणस्वभावापगमतः'' जीवग्रहणस्वभावापगमात् 'च’शब्दाद् जीवस्य च तद् ग्राहकस्वभावापगमात् कारणाद् एतन्नूनं निवृत्तप्रकृत्य धिकारित्वम् एतत्पुरस्सरं च प्रस्तुताधिकारित्वम् ' इय" एवं द्रष्टव्यम् । 10 विपक्षे बाघामाह— ‘इतरथा' यथेवं नाभ्युपगम्यते, ततः किम् ? इत्याह- तथाबन्धादयो न युज्यन्ते, ' तथा ' इति चित्रानन्तग्रहणप्रकारेण बन्धः | आदिशब्दाद् भूयो ग्रहणा - ऽग्रहणरूपो मोक्षः । तथा एतन्निबन्धनाश्च विकारा दोष- गुणलक्षणा इति, एते न युज्यन्ते, अतत्स्वभावस्य तथाभवनाऽयोगात्, अतिप्रसङ्गादिति । तदयमत्र भावार्थ:- ते परमाणवोऽनादित एव तथाऽनन्तशः तदात्मग्रहणस्वभावाः, 15 सोऽप्यात्मा एवमेव तद्ग्राहकस्वभाव इत्युभयोस्तत्स्वभावतया घटते तथाबन्धादयः, अन्यथा मुक्तानामपि बन्धादिप्रसङ्गः, अत (ङ्गः, तत्स्वभावत्व एवोभयोरपि तद्भावोपपत्तेरिति भावनीयम् । न चैवमपि स्वभाववाद एवैकान्तेन, तथाविधकालादेरप्यत्रोपयोगात्, तस्यैव तदाक्षेपकत्वात्, इतरेतरापेक्षित्वे प्राधान्यासिद्धेः [ ६- द्वि०] सामग्र्या एव फलनिष्पादकत्वात् । निलठितमेतदन्यत्र धर्मसारादौ । इति गाथार्थः ॥ ११ ॥ 20 १. “ उभयोस्तत्स्वभावत्वात् तदावर्त्तनियोगतः ॥” इति रूपं पूर्वाद्धं योगबिन्दौ वर्त्तते ॥ " 5 'एतत् पुनः' अनन्तरोदितविधिसमायातमधिकारित्वं 'निश्चयतः' निश्चयेन अति शयज्ञानी विजानाति, नवरं केवली, नान्यः । यद्येवम्, अनर्थक एवास्योपन्यास इत्याह - 2 ‘इतरोऽपि च’ अनतिशयी छग्नस्थः 'लिङ्गैः' चिह्नर्वक्ष्यमाणैः उपयुक्तः सन्, नान्यथा, ‘तेन' अतिशयिना ‘भणितैः' प्रतिपादितैः जानाति । इति गाथार्थः ॥ १२ ॥ Page #46 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचितं [गा० १३ कानि पुनस्तानि लिङ्गानि ? इत्याह पावं न तिब्वभावा कुणइ, ण बहुमण्णई भवं घोरं । उचियटिइं च सेवइ सव्वत्थ वि अपुणवंधो त्ति ॥१३॥ ‘पापम्' असदनुष्ठानं 'न तीव्रभावात्' न तीवभावेन करोति, करोति च 5 . तथाविधकर्मदोषेण । तथा न बहुमन्यते चित्तप्रीत्या 'भवं घोरं' भवन्त्यस्मिन् कर्म परिणामवशवर्तिनः प्राणिन इति भवः-संसारस्तं रौद्रम् । तथा 'उचितस्थितिं च' उचितव्यवस्थां च 'सेवते' भजते 'सर्वत्रापि' धर्मादौ मार्गानुसारित्वाभिमुख्येन मयूरशिशुदृष्टान्ताद् ‘अपुनर्बन्धक इति' एवम्-एवम्भूतोऽपुनर्बन्धकोऽभिधीयते इति गाथार्थः ॥१३॥ सम्यग्दृष्टिलिङ्गाभिधित्सयाऽऽह-- सुरसूस धम्मराओ गुरु-देवाणं जहासमाहीए । वेयावच्चे णियमो [७-प्र०) सम्मदिहिस्स लिंगाई ॥१४॥ 'शुश्रूषा' श्रोतुमिच्छा धर्मशास्त्रेषु, गेयरागिकिन्नरगेयशुश्रूषाधिका । तथा 'धर्मरागः' धर्माभिष्वङ्गः, सामग्रीवैकल्या[त् त]दकरणेऽपि चेतसोऽनुबन्धः, दरिद्रब्राह्मणविशेषहविःपूर्णरागसमधिकः । तथा 'गुरु-देवानां' चैत्य-साधूनां 'यथासमाधिना' 15 शक्त्याद्यनुरूपम् , नासद्ग्रहेण । किम् ? इत्याह-'वैयावृत्ये' व्यावृतभावे नियमः, गुणज्ञश्राद्धचिन्तामणिवैयावृत्यनियमाभ्यधिकः करोत्येवैतदित्यर्थः । सम्यग्दृष्टेः 'लिङ्गानि' चिह्नानि, ग्रन्थिभेदेन तत्त्वे तीवभावात् । इति गाथार्थः ॥१४॥ चारित्रिलिङ्गान्याह मम्गणुसारी सद्धो पण्णवणिज्जो कियापरो चेव । 20. गुणरागी सकारंभसंगो तह य चारित्ती ॥१५॥ मार्गानुसारी, चारित्रमोहनीयकर्मक्षयोपशमयोगात् ; अस्य च तत्त्वावाप्तिं प्रत्यवन्ध्यकारणत्वात् , कान्तारगतविवक्षितपुरप्राप्तिसद्योगतासमेतान्धवत् । तथा श्राद्धः, तत्त्वं प्रति तत्प्रत्यनीकक्लेशहासातिशयात् , सन्निध्यवाप्तिप्रवृत्ततद्भोक्तृतद्गतविधिश्राद्धवत् , अनेनोत्तरयोगः पापयोगप्रतिबन्धकापगमहेतुरित्येतदाह । तथा प्रज्ञापनीयः, अत एव 235 कारणद्वयात् सन्निध्यवाप्तिप्रवृत्ततद्भोक्तृतद्गतविधिश्राद्धाप्तप्रज्ञापकवत् , सच्छूद्धाफलोए दर्शनार्थमेतत् । तथा क्रियापरश्चैव, उक्तलक्षणादेव हेतोः, अनेन मार्गानुसारित्वस्य Page #47 -------------------------------------------------------------------------- ________________ १८] स्वोपशटीकालंकृतं योगशतकम् । निजं कार्यमाह । उक्तं चान्यैरपि-- "ऊर्ध्वा-ऽघःसमाधि[७-द्वि ०]फलः सास्रावाः समाधिः, न चास्य योगतो भेदः ।" ] इति । एवं योगस्यानुषङ्गतो निजफलविधिमभिधाय लिङ्गान्तरमाह-गुणरागी, विशुद्धाशयत्वात् । तथा शक्त्या(? क्या)रम्भसङ्गतः, वन्ध्यारम्भभावनिवृत्तेः । तथा च चारित्री' । तथा चारित्री च एवंविधो भवति । इति गाथार्थः ॥१५॥ अयं च चारित्री देश-सर्वचारित्रभेदादनेकविध इत्यत आह एसो सामाइयसुद्धिभेयओ णेगहा मुणेयव्यो । आणापरिणइभेया अंते जा चीयरागो त्ति ॥१६॥ 'एषः' चारित्री 'सामायिकशुद्धिभेदतः' इत्वरेतराङ्गीकरणेन ‘अनेकधा' अनेक- 10 प्रकारो मन्तव्यः । सामायिकादिप्रतिमानुक्रमेण गृही, तथा सामायिक-च्छेदोपस्थाप्यादिक्रमेणानगारः । कथम् ? इत्याह-आज्ञापरिणतिभेदात्, न मौनीन्द्रवचनपरिणतेरन्यत् शुद्धिकारणमिति कृत्वा । अन्ते यावत् सर्वभेदानां वीतरागः । तत्रापि क्षायिकवीतरागः । इति गाथार्थः ॥१६॥ सामायिकस्यैकरूपत्वात् कथं शुद्धिः ? इत्याशङ्कापोहायाऽऽह- 15 पडिसिद्धेसु अदेसे विहिएमु य ईसिरागभावे वि । सामाइयं असुद्धं सुद्धं समयाए दोसुं पि ॥१७॥ 'प्रतिषिद्धेषु' प्राणातिपातादिषु हेयेषु 'अद्वेषे' अमत्सरे, 'विहितेषु च' तपोज्ञानादिषु ईषद्-मनाग् रागभावेऽपि-औत्सुक्यकरणेन । किम् ? इत्याह-'सामायिक' समभावलक्षणं तात्त्विकम् 'अशुद्ध' क्षयोपशमवैचित्र्यान्मलिनम् । 'शुद्ध' निर्मलं यथा- 20 वस्थितं 'समतया' मध्यस्थत[ ८-प्र० ]या 'द्वयोरपि विहित-प्रतिषिद्धयोः समतृणमणि-मुक्ता-लेष्टु-काश्चनसमशत्रु-मित्रभावरूपत्वादस्य । इति गाथार्थः ॥१७॥ यथैतदेवं भवति तथाऽभिधातुमाह एयं विसेसणाणा आवरणावगमभेयओ चेव । इय ददृव्वं पढमं भूसणठाणाइपत्तिसमं ॥१८॥ 'एतत् शुद्धं सामायिक 'विशेषज्ञानात्' तात्त्विकाद् हेयोपादेयविषयाद् अहिदष्टाङ्गच्छेदायुदाहरणतोऽभिष्वङ्गविषत्याग-संवेदनादिगर्भाद् विहितमिति, एकान्तानभिष्वङ्गानु Page #48 -------------------------------------------------------------------------- ________________ श्रोहरिभद्रसूरिविरचितं गा० १९ष्ठानं क्रियमाणं श्रेयः, "तत्त्वाभिष्वङ्गस्यापि तत्त्वतोऽतत्त्वत्वाद् वस्त्रादिशुद्धिविधावञ्जनकल्पत्वाद् धर्मरागादपि मुनिरमुनिः' इत्यन्यैरप्यभिधानात् । अनेन रूपेण तत्कायानाराधनात् , भगवति गौतमप्रतिबन्धो ज्ञातमप्यत्रेति, एवमादेविशिष्टश्रुतसमुत्थात् । एतच्च प्रायः सर्वेषां चतुर्दशपूर्वधरादीनामित्यत आह-आवरणापगमभेदतश्चैव, 5 चारित्रमोहनीयावरणापगमविशेषाच्चेति भावः । किम् ? इत्याह-'इति द्रष्टव्यम्' एतत् सामायिकं शुद्धमेवं द्रष्टव्यम् , परमाथत उभयभाववृद्ध्या तात्त्विकमिति । यद्येवं माषतुषादीनामादौ कथमेतत् ? इत्याह-'प्रथम' सामायिकं छेदोपस्थाप्यादिकण्डकाधोवर्ति। [८-द्वि० ] किम् ? इत्याह- भूषणस्थानादिप्राप्तिसम' रत्नालङ्कार करण्डकप्राप्तितुल्यम् , आदिशब्दाद हिरण्य-वसनादिप्राप्तिपरिग्रहः । अत्र हि न किञ्चित् 10 तत्तदन्तयत्नावाप्तमोघेन, अथ च कालान्तरेणोपायतः तद्विशेषावाप्तिः । एवमोधतोऽपि सामायिकावाप्तौ विशिष्टक्षयोपशमभावतस्तथाऽवन्ध्यबीजभावत्वेन कालोपायान्तरापेक्षायामपि तत्त्वतस्तद्भेदावाप्तिसिद्धिः, अन्यथा सामायिकसामग्र्याऽयोगात्, सर्वथा सर्वभावसमतायां आदित एव वीतरागत्वप्राप्तेः कर्मणस्तत्र परमार्थतोऽकिञ्चि करत्वात् , किञ्चित्करत्वे तु नोक्तन्यायातिरेकेण समग्रताऽस्येति परिभावनीयम् । तथा 15 ऽन्यैरप्युक्तम्–“सम्भृतसुगुप्तरत्नकरण्डकप्राप्तितुल्या हि भिक्षवः ! प्रथमसर्मस्थानावाप्तिः" ] । इति गाथार्थः ॥१८॥ यद्येवं समभावलक्षणं सामायिकं कथं तद्वतः क्वचित् क्रिया ? इत्यत्राहकिरिया उ दंडजोगेण चक्कभमणं व होइ एयस्स । आणाजोगा पुन्वाणुवेहो चेव णवरं ति ॥१९॥ 20 क्रिया पुनः क्वचिद् भिक्षाटनादौ प्रवृत्तिरूपा दण्डयोगेन चक्रभ्रमणवद् भवति 'एतस्य' सामायिकवतः आज्ञायोगात् , यथेह चक्रमचेतन[ ९-प्र० ]त्वाद् राग-द्वेषरहितं भ्रमणा-ऽभ्रमणयोस्तुल्यवृत्ति दण्डयोगाद् भ्रमति एवमयं सामायिकवांस्तथाक्लिष्टकर्मविगमाद् विशुदभावयोगेन भिक्षाटना-ऽनटनयोः समवृत्तिरेवाऽऽज्ञायोगादटतीति हृदयम् । प्रवृत्तावाज्ञयोगेन तथाक्रियायामपि तद्योगे तु द्रव्यत्वप्रसङ्गात् , 35 एकदोपयोगद्वयाभावात् , वीतरागस्य वा तद्योगात् क्षायिकज्ञानोपपत्तेः, आज्ञायोगस्य च क्षायोपशमिकत्वाद् न युक्तिमदटनादीति विभ्रमापोहायोपचयमाह-'पूर्वानुवेधतश्चैव' दण्डयोगाभावेऽपि तत्सामर्थ्यविशेषतश्चक्रभ्रमणवदेवाऽऽज्ञायोगाभावेऽपि तत्पूर्वानुवेधत एवाटनादि नवरमिति, एवं न कश्चिद् दोषः । इति गाथार्थः ॥१९॥ Page #49 -------------------------------------------------------------------------- ________________ स्वोपाटीकालंकृतं योगशतकम् । यत एतदेवं अत एव मुनिरवविध उक्त इत्याह वासी-चंदणकप्पो सममुह-दुक्खो मुणी समक्खाओ । भव-मोक्खापडिबद्धो अओ य पाएण सत्थेसु ॥२०॥ 'वासी-चन्दनकल्पः' मध्यस्थः । “एकान्तसत्त्वहितः” इत्यन्ये, बाह्यापेक्षमेतत् । तथा समसुख-दुःखः, माध्यस्थ्येनोपयोगात् , सर्वत्र राग-द्वेषजयात् , आन्तरापेक्ष- 5 मेतत् । मुनिः समाख्यातः एवम्भूतः । तथा भव-मोक्षाप्रतिबद्धः, इच्छाऽभावात् , "केवलित्वात्" इत्यन्ये । अत ए[९-द्वि०]व कारणाद् यथोक्तसामायिकयोगेन 'प्रायः' बाहुल्येन 'शास्त्रेषु' षष्टितन्त्रादिषु । तथा चोक्तम् "औदासीन्यं तु सर्वत्र त्याज्योपादानहानितः । वासी-चन्दनकल्पानां वैराग्यं नाम कथ्यते ॥" तथा "वासी-चन्दनकरूपत्वं या कल्याणैकशीलता । चन्दनच्छेददृष्टान्तात् सद्धर्मातिशयान्मुने ! ॥" "दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतलोभ-भय-क्रोधः स्थिरधीर्मुनिरुच्यते ॥" 15 ____ [भगवद्गीता-५६] "मोक्षे भवे च सर्वत्र निस्पृहोऽयं सदाशयः । प्रकृत्यभ्यासयोगेन तथाशुद्धेर्नियोगतः ॥" मोहादिच्छा स्पृहा चेयममोहश्च मुनिर्यतः । तन्नास्येयं क्वचिन्याय्या तत्प्राप्तिस्तु क्रियाफलम् ॥" 20 इति गाथार्थः ॥२०॥ एवमेतानभिधाय सर्वेष्वेवैतेषु प्रकृतयोजनामाह एएसि णियणियभूमियाए उचियं जमेत्थऽणुट्ठाणं । आणामयसंयुत्तं तं सव्वं चेव योगो त्ति ॥२१॥ 'एतेषाम्' अपुनर्बन्धकादीनां वीतरागान्तानां 'निजनिजभूमिकायाः' तथाविध- 35 दशायाः उचितं यदत्रानुष्ठानं तीवभावेन पापाकरणादिवीतरागकल्पान्तम् । किंविशिष्टम् ? Page #50 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचितं [गा०२२इत्याह—आज्ञामृतसंयुक्तम्, तथाविधकर्मपरिणतेरेव भावतस्तत्सिद्धेः । “तथाविधकर्मपरिण तिरेवाज्ञामृतसंयोगोऽन्तरङ्गमङ्गम् , बाह्याज्ञायो[ १०-प्र० ]गस्यापि तन्निबन्धनत्वात् " इति विद्वत्मवादः । ततः किम् ? इत्यत आह-तदनुष्ठानं सर्वमेव परमार्थमधिकृत्य योगः । इति गाथार्थः ॥२१॥ एतत्प्रकटनायैवाहतल्लक्खणयोगाओ उ चित्तवित्तीणिरोहओ चेव । तह कुसलपवित्तीए मोक्खेण उ जोयणाओ त्ति ॥२२॥ 'तल्लक्षणयोगादेव' उचितानुष्ठानत्वेन योगलक्षणयोगादेव, “सर्वत्रोचितानुष्ठान योगः” इति तल्लक्षणोपपत्तेः । तथा चित्तवृत्तिनिरोधतश्चैव सर्वत्र यथासम्भवम् , योग10 लक्षणं चैतन्मुख्यम् , “योगश्चित्तवृत्तिनिरोधः"[ पातञ्जल०१-१] इति वचनात् । उभयत्रान्वर्थयोजनयोपसंहारः । 'तथा कुशलप्रवृत्त्या' तेन प्रकारेण कुशलप्रवृत्त्या हेतुभूतया मोक्षेण सह योजनात् कारणात् । अत एव प्रवृत्तिनिमित्ताद् योगः । इति गाथार्थः ॥२२॥ यद्यप्येतदेवं क्वचित् तथाप्येतानेवाधिकृत्य प्रायोगतं विधिमभिधातुमाह एएसि पि य पायं बझाणायोगओ उ उचियम्मि । अणुठाणम्मि पबित्ती जायइ तहसुपरिसुद्ध त्ति ॥२३॥ 'एतेषामपि च' अपुनर्बन्धकादीनां तथाविधकर्मपरिणतिसमन्वितानामपि प्रायः' बाहुल्येन 'बाह्याज्ञायोगत. एव' जिनवचनो १०-द्वि० ]पदेशलक्षणाद् 'उचिते' तीवभावेन पापाकरणादौ अनुष्ठाने प्रवृत्तिजोयते चित्रा( ! ता )नाभोगनिवृत्त्या तथा20 सुपरिशुद्धा दाढर्थेन भगवद्हुमानतः । इति गाथार्थः ॥२३॥ यत एवमतः किम् ? इत्याह गुरुणा लिंगेहिं तो एएसि भूमिगं मुणेऊण । उवएसो दायवो जहोचियं ओसहाऽऽहरणा ॥२४॥ 'गुरुणा' अन्वर्थव्यवस्थितशब्दार्थेन, गृणाति शास्त्रार्थमिति गुरुरित्यन्वर्थः । 25 'लिङ्गैः' प्रागुपदिष्टैः तीवभावेन पापाकरणादिभिः । 'ततः' तस्मात् कारणात् यस्मा दनन्तरोदितगाथोक्तं तथेति । 'एतेषाम्' अपुनर्बन्धकादीनां 'भूमिका' तत्तद्धर्मस्थान Page #51 -------------------------------------------------------------------------- ________________ स्वोपशटीकालंकृतं योगशतकम् । योग्यतारूपां मत्वा । किम् ? इत्याह ---उपदेशो दातव्यः, प्रक्रमाद् धर्मविषयः । कथम् ? इत्याह-'यथोचितम्' इति क्रियाविशेषणम् औचित्यापेक्षया । 'औषधोदाहरणात्' इति औषधोदाहरणेन यथेदं सदपि व्याध्याद्यपेक्षया मात्रादिना च दीयते, ततोऽन्यथा दोषभावात् । इति गाथार्थः ॥२४॥ साम्प्रतं यथा दातव्यस्तथा लेशत आह पढमस्स लोगधम्मे परपीडावज्जणाइ ओहेणं । गुरु-देवा-ऽतिहिपूयाइ दीणदाणाइ अहिगिच्च ॥२५॥ 'प्रथ[ ११-प्र० ]मस्य' अपुनर्बन्धकस्य 'लोकधर्मे' लोकधर्मविषयः परपीडावर्जनाद्यधिकृत्येति योगः । परपीडा न कर्तव्या, सत्यं वक्तव्यमित्यादि 'ओघेन' सामान्येन, न विक्षेपणि(?णी)कथाविशेषेण । तथा गुरु-देवा-ऽतिथिपूजाद्यधिकृत्य । तद्यथा--- 10 गुरुपूजा कर्तव्या, देवपूजा कर्तव्या, अतिथिपूजा कर्तव्या, आदिशब्दात् सत्कार-सम्मानपरिग्रहः । तथा दीनदानादि चाधिकृत्योपदेशो दातव्यः-दीनेभ्यो देयम्, तपस्विभ्यो देयम् , आदिशब्दाद् रात्रिभोजनादि परिहर्तव्यम् । इति गाथार्थः ॥२५॥ किमित्येतदेवम् ? इत्याह एवं चिय अवयारो जायइ मग्गम्मि हंदि एयस्स । रण्णे पहपभट्ठोऽवट्टाए बट्टमोयरइ ॥२६॥ 'एवमेव' उक्तेनैव प्रकारेण अवतारो जायते ‘मार्गे' सम्यग्दर्शनादिलक्षणे। ‘हन्दि' इत्युपप्रदर्शने । 'एतस्य' अपुनर्बन्धकस्य, विक्षेपाभावाद् गुणमात्ररागभावाद् विशिष्टबुद्धयभावाच्चेति । अत्रैव निदर्शनमाह- अरण्ये' कान्तारे पथप्रभ्रष्टः' मागच्युतः अवर्तन्या व्यवहारतः वर्तनीमवतरति व्यवहारत एव, निश्चयतस्तु साऽपि वर्तन्येव, तया तथा तदवतरणात् । ३.) अत एवोक्तम्-'"आभिप्रायिकी योगिनां धर्मदेशना. उपेयसाधनत्वेन उपायस्य तत्त्वात्" । ११-द्वि० ] तथा – “अचर्यैव चर्या बोधिसत्त्वानाम् , लक्षवेधिनोऽवन्ध्यचेष्टा ह्येते"। एवं च "सर्वदेवान् नमस्यन्ति नैकं देवं समाश्रिताः । जितेन्द्रिया जितक्रोधा दुर्गाण्यपि तरन्ति ते ॥" [योगबिन्दुः श्लो० ११८] इति । १ सर्वान् देवान् इति योगबिन्दौ ॥ २ ०ण्यतितर योगबिन्दौ ॥ Page #52 -------------------------------------------------------------------------- ________________ १४ श्रीहरिभद्रसूरिविरचितं [गा० २७ एवमाद्यपि वीतरागे नमस्करणं प्रत्यप्रवृत्तस्य प्रवर्तकत्वात् चारिचरकसञ्जी बन्यचरकचारणन्यायेनादुष्टमेव । इति गाथार्थः ॥ २६ ॥ वीयस्स उ लोगुत्तरधम्मम्मि अणुब्वयाह अहिगिच्च । परिसुद्धाणायोगा तस्स तहाभावमासज्ज ||२७|| 'द्वितीयस्य पुनः' उपन्यासक्रमप्रामाण्यात् सम्यग्दृष्टेः 'लोकोत्तरधर्मे' लोकोत्तरधर्मविषयः ‘अणुव्रताद्यधिकृत्य’ अणुव्रत - गुणव्रत - शिक्षापदान्याश्रित्य, उपदेशो दातव्य इति वर्तते । कथम् ? इत्याह – 'परिशुद्धाज्ञायोगात् ' त्रिकोटिपरिशुद्धाज्ञानुसारेणेति भावः ‘तस्य' श्रोतुः ‘तथाभावमासाद्य' अभिप्रायं ज्ञात्वा यद् यत् परिणमति । इति गाथार्थः ||२७|| 10 अथ किमर्थं सुप्रसिद्धमादी साधुधर्मोपदेशमुलाचास्य श्रावकधर्मोपदेशः ! इत्याह तस्साऽऽसण्णत्तणओ तम्मि दढं पक्खवायजोगाओ । सिग्यं परिणामाओ सम्मं परिपालणाओ य ||२८|| ‘तस्य’ श्रावकधर्मस्य ‘आसन्नत्वाद्' गुणस्थानकक्रमेण भावप्रतिपत्तिं प्रति प्रत्या15 सन्न:, [ १२ प्र० ] यथोक्तम् — “सम्मत्तम्मि उ लद्धे पलियपुहत्तेण ०" [विशेषा ० गा० १२२२ ] इत्यादि, अत एव कारणात् ' तस्मिन्' श्रावकधर्मे 'दृढम् ' अत्यर्थं ‘पक्षपातयोगात्’ आसन्ने हि भावतस्तत्स्वभावसम्भवेन पक्षपातभावात् । अत एव कारणात् 'शी' तूर्णं परिणामात्' क्रियया परिणमनात्, तत्पक्षपाते तद्भावापत्तिरिति कृत्वा । तथा ‘सम्यग्’ यथासूत्रं ‘परिपालनातश्च' परिणतिगुणेनेति । सुप्रसिद्धत्वं चाऽऽदौ 20) साबुधर्मोपदेशस्याणुत्रतादिप्रदानकालविषयम्, अन्यथोक्तविपर्यये दोषः । इति गाथार्थः ॥२८॥ तइयस्स पुण विचित्तो तहत्तरसुजोगसाहगो णेओ । सामाइयाइविसओ णयणिउणं भावसारो ति ॥ २९ ॥ 'तृतीयस्य पुनः ' उपन्यासक्रमप्रामाण्यादेव चारित्रिणः प्रक्रमाद् देशचारित्रिणः श्रावकस्य 'विचित्रः' नानाप्रकारः तदपान्तरालभूमिकीपेक्षया ' तथा ' तेन प्रकारेण 25 उत्तरसुयोगसाधको ज्ञेय उपदेशः । उत्तराः सुयोगाः तद्भूमिकानुक्रमागता एव प्रतिमानुरूपेण | साध्यमाह --. 'सामायिकादिविषयः' अर्थनीत्या सामायिक-च्छेदो कापेक्षाया प्रतौ Page #53 -------------------------------------------------------------------------- ________________ ३१] स्वोपक्षटीकालंकृतं योगशतकम् । १५ पस्थ्याप्यादिगोचरः “प्रासादविषयः तन्मूल-पादशोधनादि"न्यायेन । कथं दातव्योऽयमुपदेशः ? इत्याह – “गयणिपुणे” इति क्रियाविशेषणम्, सद्भावानयनहेतुराक्षेपणादिरूपः प्रकार इह नयः, तन्निपुणम्, 'भावसारः' स्वतो वासितेनान्तःकरणेन संवेगसारः, प्रायशो भावाद् भावप्रसूतेः । इति गाथार्थः ॥२९॥ एतदुपदर्शनायाऽऽह-[ १२-द्वि०] सद्धम्माणुवरोहा वित्ती दाणं च तेण मुविसुद्धं । जिणपूय-भोयणविही संझाणियमो य जोगंतो ॥३०॥ सद्धर्मानुपरोधाद भूमिकौचित्येन, तद्यथा- अणुव्रतधरस्य तावत् कर्मादानत्यागेन 'वृत्तिः' वर्तनमित्यर्थः । दानं च तेन सुविशुद्ध' सद्धर्मेणैव शक्तितः, श्रद्धासत्कार-काल-मतिविशेषाकामादिविषयेणवृत्यनन्तरं( ? ) नित्यमेतद् गृहिण इति ज्ञाप- 100 नार्थमेतत् । तथा 'जिनपूजा-भोजनविधिः' जिनपूजाविधिः भोजनविधिश्च, तद्यथा--- "द्रव्य-भावशुचित्वम् , कालाभिग्रहः, सन्माल्यादीनि, व्यूहे प्रयत्नः, कण्ड्वाद्यतिसहनम्, तदेकाग्रता, सस्तवपाठः, विधिवन्दनम् , कुशलप्रणिधानमिति । तथा---उचितदानक्रियाभावे नियोगः, कीटिकाज्ञातम्, परिग्रहेक्षा, औचित्येन वर्तनम्, स्थानोपवेशः, नियमे स्मृतिः, अधिकक्रिया, व्रणलेपवद् भोगः" इति । तथा ‘सन्ध्यानियमश्च' चैत्य- 1 गृहगमनादिः 'योगान्तः' चित्रभावनावसानः । इति गाथार्थः ॥३०॥ न गृहिणो योगसम्भवः इत्याशङ्कापोहायाहचिइबंदण जइविस्सामणा य सवणं च धम्मविसयं ति । गिहिणो इमो वि जोगो, किं पुण जो भावणामग्गो ? ॥३१॥ . 'चैत्यवन्दनं' "भुवनगुरुरयं वन्दनीयः सताम्, एतदेव तत् तत्त्वम् , सैषा गुणज्ञता, 28 महाकल्याणमेतत्, दुःखाच लवजम्, सुखकल्पपादपः, जीवलोकसारः, दुर्लभानां शेखरः एतच्चैत्यवन्दनम्" इति समुल्ल[ १३-प्र० ]सदसमसम्मदामोदम् । तथा 'यतिविश्रामणा च' "चारित्रिण एते एतदुद्यता इति नातः परं कृत्यम् , प्रकर्षोऽयं. गुणानाम, रक्ष्य एष काय आत्मनो नियोगेन, तदुत्सर्पणोऽयम् , बीजमेतद् भावस्य, महावीर्यमेतत् , उचिता विश्रामणा" इति महाविवेकसारसंवेगसारता । तथा 'श्रवणं धर्मविषयमिति' 25 "उत्तमः श्रुतधर्मः, मोहतमोरविः, पापवध्यपटहः, प्रकर्षः श्रव्याणाम्, सेतुः सुरलोकस्य, भावामृतमयम् , देशकः शिवगतेः, जिनभावबीजम्, अभिव्यक्तो जिनेन, नातः परं कल्याणम्” इति । विशिष्टशुश्रूषया 'गृहिणः श्रावकस्य ‘एषोऽपि' अनन्तरोदितव्यापार: jaine ON USE WWW.jainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचित [गा० ३२'योगः' अन्वर्थयोगाद् मोक्षेण योजनात् । किं पुनयों भावनामार्गः १ स बन्धुः परमध्यानस्य, स योग एव, अनुष्ठेयश्चायं श्रावकेण । तथा पुण्यदेशे सङ्क्लेशविधाताय पद्मासनादिना गुरुप्रणामपूर्वमर्थसन्तानेन “असारो जीवलोक इन्द्रजालतुल्यः, विषकल्पा विषयाः, वज्रसारं दुःखम् , चलाः प्रियसङ्गमाः, अस्थिरा सम्पत् , दारुणः प्रमादः महादौगत्यहेतुः, दुर्लभं मानुष्यं महाधर्मसाधनम् इति अलं ममान्येन, करोम्यत्र यत्नम्, न युक्ता पुत्रो पेक्षा, प्रभवति मृत्युः, दुर्लभं दर्शनं सद्गुरुयोगश्च” इति प्रशस्तभावगतेन । एवं चास्ति गृहिणोऽपि योगसम्भव इति । उक्तं च--- योजनाद् योग इत्युक्तो मोक्षेण मुनिसत्तमैः । स निवृत्ताधिकारायां प्रकृतौ लेशतो [ १३-द्वि ० ] ध्रुवः ।। वेलावलनवन्नद्यास्तदापूरोपसंहृतेः । प्रतिस्रोतोऽनुगत्वेन प्रत्यहं वृद्धिसङ्गतः ॥ । भिन्नग्रन्थेस्तु यत् प्रायो मोक्षे चित्तं, भवे तनु । तस्य तत् सर्व एवेह योगो योगो हि भावतः ॥ नार्या यथाऽन्यसक्तायाः तत्र भावे सदा स्थिते । तद्योगः पापबन्धश्च तथा मोक्षेऽस्य दृश्यताम् ।। न चेह प्रन्थिभेदेन पश्यतो भावमुत्तमम् । इतरेणाऽऽकुलस्यापि तत्र चित्तं न जायते ॥" [ योगबिन्दुः श्लोक २०१-५] "सांसिद्धिकमनुष्ठानमत एव सतां मतम् । 20 भावाढ्यं स्तोकमप्येतत् प्रतिबन्धविशेषतः ॥ अस्यापि तत्त्वतः सर्वमेतदेवंविधं यतः । नित्यकर्मनियोगेन ततो योग इति स्थितम् ॥" इति गाथार्थः ॥३१॥ अपान्तरालाधिकारोपसंहारमाह-- 25 एमाइवत्थुविसओ गिहीण उवएस मो मुणेयव्यो । जइणो उण उवएसो सामायारी जहा सव्वा ॥३२॥ १ आद्य पद्यद्वधं गोपेन्द्रयोगशास्त्रगतमिति श्रीहरिभद्रपादैोगबिन्दावुक्तम् ॥ २ °संयुतः योगबिन्दौ। Page #55 -------------------------------------------------------------------------- ________________ स्वोपशटीकालंकृतं योगशतकम् । एवमादिवस्तुविषयः, आदिशब्दात् तत्प्रकृत्यपेक्षया अन्योऽपि व्रतसम्भवादिसूक्ष्मपदार्थालम्बनो गृह्यते । 'गृहिणां' श्रावकाणामुपदेशो मन्तव्यः, उक्तहेतुभ्योऽस्य साफल्योपपत्तेः । अधुना सर्वचारित्रिणमधिकृत्याह– 'यतेः पुनः' प्रबजितस्य पुनः भावत उपदेशः, कः ? इत्याह– 'सामाचारी' शिष्टाचरितक्रियाकलापरूपा भवति सर्वा 'यथा' कर्मक्षयोपशमयोग्यतापेक्षया । इति गाथार्थः ॥३२॥ एनामधिकृत्याह गुरुकुलबासो गुरुतंतयाय उचियविणयस्स करणं च । वसहीपमज्जणाइसु जत्तो तहकालवेक्खा[१.४-प्र०]ए ॥३३॥ गुरुकुलवासो मूलगुणो यतेः, “सुयं मे आउसंतेण"[ आचाराङ्ग श्रु० १ अ० १ उ०१ सू० १ ] इति वचनप्रामाण्यात् । कथमयमिष्यते ? इत्याह- गुरुतन्त्रतया' 10 गुरुपारतन्त्र्येण आत्मप्रदान-सत्यपालनेन । तथा 'उचितविनयस्य' ज्ञानविनयादेः 'करणं च' सेवनं च, भगवदाज्ञेति कृत्वा । तथा वसतिप्रमार्जनादिषु क्रियाभेदेषु यत्नः, आदिशब्दाद् उपधिप्रत्युपेक्षणादिग्रहः, तथाकालापेक्षया न तु यदृच्छाप्रवृत्या । इति गाथार्थः ॥३३॥ तथा--- अणिगृहणा बलम्मी सव्वस्थ पवत्तणं पसंतीए । णियलाभचिंतणं सइ अणुग्गहो मे ति गुरुवयणे ॥३४॥ 'अनिगृहना' अप्रच्छादना बले शारीरे औचित्यप्रयोगेण, एतद्धि यदन्यथागतं गतमेव निष्फलमित्येतदालोच्य । तथा 'सर्वत्र श्रमणयोगे उपधिप्रत्युपेक्षणादौ प्रवर्तनं प्रशान्त्या, क्षात्यादिमन्थरमित्यर्थः । निजलाभचिन्तनं सदा निर्जरा १४- 20 द्वि० ]फलमङ्गीकृत्य । 'गुरुवचने' गुर्वाज्ञायामिति सम्बन्धः । कथम् ? इत्याह'अनुग्रहो ममेति' यदयमित्थमाह 'इति' एवं दुर्लभाः खलु चित्ररोगाभिभूतानां सदुपदेशदातारः सुवैद्या इत्याधुदाहरणैः । इति गाथार्थः ॥३४॥ तथा--- संवरणिच्छिडुत्तं सुद्धंछुज्जीवणं सुपरिसुद्धं । विहिसज्झाओ मरणादवेक्षणं जइजणुवएसो ॥३५॥ Page #56 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचितं [गा० ३६'संवरनिश्छिद्रत्वं' आश्रवनिश्छिद्रत्वं यतेरुपदेशः । संवरच्छिद्रं हि गिरिशिखरात् पातालतलपातः । तथा 'शुद्रोच्छजीवन' आधाकर्मादित्यागेन सुपरिशुद्ध कल्पनीत्यनुसारतः । तथा विधिस्वाध्यायः' विधिना-वन्दनादिलक्षणेन वाचनाद्य नुष्ठानम् । तथा 'मरणाद्यपेक्षणं' मरण-प्रमादजकर्मफलाद्यपेक्षणं 'यतिजनोपदेशः' 5 इत्ययमेवम्भूतो यतिजनस्योपदेशः । इति गाथार्थः ॥३५॥ उपदेशानुपदेशे प्रयोजनमाह उदए। १५-प्र० ] सोऽबिसयम्मी चिसए वि अणीइसो अणुवएसो । बंधनिमित्तं णियमा जहोइओ पुण भवे जोगो ॥३६॥ 'उपदेशः' अनन्तरोदितः सामान्येन वा ‘अविषये' अपुनर्बन्धकादित्रयादन्यत्र 10 संसाराभिनन्दिनि अनुपदेश इति सम्बन्धः. तत्त्वावबोधादिकार्याकरणाद् विपर्ययसाधनाच्चेति । उक्तं च अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदीर्णे शमनीयमिव ज्वरे ॥ [लोकतत्त्व० श्लो०७] इत्यनुपदेशः । तथा 'विषयेऽपि' अपुनबन्धकादौ ‘अनीदृशः' उक्तविपरीतः क्षयोप15 शमानुगुण्याभावेन अनुपदेशः, पुरुषमात्रापुरुषवद् विशिष्टस्वकार्याकरणात् । अयं चैवम्भूत उपदेशोऽनुपदेशः । किम् ? इत्याह--बन्धनिमित्तं नियमात् , श्रोत्र:निष्टापादनाद् आज्ञाविराधनाच्च, अत इथं न कार्यः । 'यथोदितः पुनः' आज्ञापरिशुद्धया भवति योगः, मोक्षेण योजनात् । इति गाथार्थः ॥३६॥ एवं सामान्येन उपदेशानुपदेशे प्रयोजनमभिधाय प्रत्यपायपरिजिहीर्षया 20 विशेषतोऽभिधित्सुराह गुरुणो अजोगिजोगो अच्चंतविवागदारुणो णेओ । जोगिगुणहीलणा गहणासणा ध( १५-द्वि० म्मलाघवओ ॥३७॥ 'गुरोः' आचार्यस्य योगिन इत्यर्थः, ‘अयोगियोगः' अयोगिव्यापारो विपरीतोपदेशादिः अत्यन्तविपाकदारुणो ज्ञेयः अतिशयेन दारुण इत्यर्थः । 25 कुतः ? इत्याह – योगिगुणहीलनात् कारणात् । एवं हि विडम्बकप्रतिपत्तिन्यायेन तद्गुणा हीलिता भवन्ति । "उत्तमपदस्थस्य तद्धर्माननुपालनमघोषणा विडम्बना" इति Page #57 -------------------------------------------------------------------------- ________________ वृद्धाः । तथा 'नष्टनाशनात्' नष्टा एते प्राणिनोऽयोग्यतया विपरीतोपदेशेन नाशिता भवन्ति । तथा 'धर्मलाघवात्' हेतोः विपरीतोपदेशाद्धि तत्त्वाप्रतिपत्त्या वितथासेवनेन धर्मलाघवम् । इति गाथार्थः ॥३७॥ . एवं संप्रसङ्गमुपदेशविधिमभिधाय एतत्परिणत्युत्तरकालं यत् कार्य तद्गतं विधिमभिधातुमाह एयम्मि परिणयम्मी पवत्तमाणस्स अहिंगठाणेसु । एस विही अइणिउणं पायं साहारणो णेओ ॥३८॥ 'एतस्मिन्' उपदेशे परिणते भावप्रतिपत्तिद्वा[ १६-प्र०रण । किम् ? इत्याह-- प्रवर्तमानस्य सतः । क्व ? इत्याह– 'अधिकस्थानेषु' औचित्यापेक्षया तदुत्तरोत्तरगुणरूपेषु । किम् ! इत्याह – 'एष विधिः' वक्ष्यमाणलक्षणः अतिनिपुणम् 10 क्रियाविशेषणमेतत् । 'प्रायः बाहुल्येन, अपुनर्बन्धकादिव्यवच्छेदार्थमेतत् , अणुव्रतादेरारभ्येति भावः । ‘साधारणः' सामान्यो ज्ञेयः 'अतिनिपुणं' प्रारब्धसिद्धयङ्गतया, विपर्यये विपर्ययभावात् । इति गाथार्थः ॥३८॥ किंविशिष्टोऽयं विधिः ? इत्याह---- निययसहावालोयण-जणवायात्रगम-जोगसुद्धीहिं । उचियत्तं णाऊणं निमित्तो सइ पयटेज्जा ॥३९॥ 'निजस्वभावालोचन-जनवादावगम-योगशुद्धिभिः' करणभूताभिः उचितत्वं ज्ञात्वा तत्तद्गुणस्थानकापेक्षया आत्मनस्ततः ‘निमित्ततः' निमित्तात् कायिकादेः सदा प्रवर्तेत तस्मिंस्तस्मिन् गुणस्थानके इति । तत्र निजस्वभावालोचनम् – 'कीदृशो मम स्वभावः ? केन गुणस्थानके[ १६-द्वि० ]न संवादी विसंवादी वा ?' इत्येवंरूपम् , 20 न हि तत्स्वभावानानुगुण्ये तदङ्गीकरणं श्रेयः, तत्सिद्वयसम्भवाद् विडम्बनामात्रत्वात् । तथा जनवादावगमः -- 'किं जनो मम वक्ति ? किं नु गुणस्थानकमङ्गीकृत्य योग्यता सम्भावयति ?' तत्रैव प्रवृत्तिाय्या, नेतरत्र, अस्य माननीयत्वात् । तथा योगशुद्धिः – काय-मनो-बाग्व्यापारशुद्धिः, "कीदृशा मम योगाः ? कस्य गुणस्थानकस्य साधकाः ? न ह्येतत्प्रतिकूलमपि सर्वथा गुणस्थानकं प्रतिपत्त न्याय्यम् , उपहास्य- 25 प्रायमेतद् अनिष्टफलं च” इत्याचार्याः । अत एभिर्निजस्वभावालोचनादिभिः उचितत्वं ज्ञात्वा निमित्ततः सदा प्रवर्तेत । इति गाथार्थः ॥३९॥ Page #58 -------------------------------------------------------------------------- ________________ - श्रीहरिभद्रसूरिविरचितं [गा०४०तत्र योगशुद्धिमधिकृत्याह गमणाइएहिं कायं गिरवज्जेहिं. वयं च भणिएहिं । सुहचिंतणेहि य मणं, सोहेजा जोगसुद्धि ति ॥४०॥ 'गमनादिभिः' गमना-ऽऽसन-स्थानैः 'कार्य' देहम् । किम्भूतैः ! इत्याह'निरवधैः' अपापैः । वाचं च भणि १७-३० तैर्निरवधैरेव । 'शुभचिन्तनैश्च धर्माविरोधिभिः साधकैर्वा मनः शोधयेत् । एषा योगशुद्धिः । तथा मध्यमादिभेदेन तत्तद्गुणस्थानापेक्षयेत्येवं निजस्वभावालोचन-जनवादावगमयोरपि शुद्धिः स्वबुद्धया द्रष्टव्या । इति गाथार्थः ॥४०॥ ___ इहैव मतान्तरमभिधातुमाह10 सुहसंठाणा अण्णे कार्य, वायं च सुहसरेणं तु । सुहसुविणेहिं च मणं, जाणेज्जा साहु मुद्धि त्ति ॥४१॥ 'शुभसंस्थानात्' उन्मान-मान-गति-सारादिशुद्धात् , पुरुषलक्षणोपलक्षणमेतत् , 'अन्ये तन्त्रान्तरीया एवं मन्यन्ते । कार्य तद्योगोचितं जानीयादिति योगः। तथा वाचं च ‘शुभस्वरेण' गम्भीर-मधुराऽऽज्ञापकादिभेदभिन्नेन तद्योगोचितां जानीयात् । तथा 15 'शुभस्वप्नैश्च शुक्लस्वप्नरूपैः समुद्र-नदो-हृदप्रतरणादिभिः सन्ततेतरादिभेदभिन्मनो जानीयात् । तत्तद्योगौचित्यमङ्गीकृत्येति प्रक्रमः । 'साधु शुद्धिरिति शोभनव योगशुद्धिः । इति गाथार्थः ॥४१॥ एतदपि तन्त्रान्तरीयमतं साध्वेव, न ह्यमहापुरुषा योगिनो भवन्ति, योगस्य भावैश्वर्यादेरमहापुरुषाभावतोऽस्य गुरुतरत्वोपपत्तेः, दृश्यन्ते चैवंविधानामेव महा20 पुरुषाणां तदि. १७-द्वि ० ]तरमहापुरुषेभ्यो भावसारमनिन्दितप्रतिपत्त्यादीनि । कृतं प्रसङ्गेन । एवं तावदोघत एवौचित्यगतमिह विधिमभिधाय अत्रैव प्रतिपत्तिगतमभिधित्सुराह एत्थ उवाओ य इमो सुहदव्याइसमवायमासज्ज । पडिवज्जइ गुणठाणं सुगुरुसमीवम्मि विहिणा तु ॥४२॥ 25 'अत्र' औचित्ये सत्यधिकस्थानप्रतिपत्तौ 'उपायश्चार्य' साधनप्रकारंविशेषः, यदुत शुभं द्रव्यादिसमुदायं-द्रव्य-क्षेत्र-काल-भावसंयोगं 'आश्रित्य' अधिकृत्य प्रतिपद्यते 'गुणस्थानं' देशसामायिकादि । क्व ? इत्याह- 'सुगुरुसमीपे' तदधिकगुणोपेत Page #59 -------------------------------------------------------------------------- ________________ स्वोपशटीकालंकृतं योगशतकम् । विधिज्ञमहापुरुषगुरुसकाशे, प्रायशो भावाद् भावप्रसूतिः, क्वचित् केवलादप्याज्ञाराधनाद् आज्ञासमये कर्मवैचित्र्याद् अङ्गारमर्दककुगुरु-शिष्यन्यायेन, अतः सुगुरुसमीपे प्रतिपयते इत्ययमुपायः । तथा विधिना' तत्रापि वन्दनशुद्धयादिलक्षणेन । न हि सुगुरोरविधिरिति विधिसिद्धावपि विधिग्रहणं प्राधान्यख्यापनार्थमदुष्टम् । इति गाथार्थः ॥४२॥ अत एव विशेषतो विधिमभिधातुमाह -- बंदणमाई उ विही णिमित्तसुद्धी पहाण मो णेओ । • सम्म अवेक्खियधा एसा, इह[१८-प्र० रा विही ण भवे ॥४३॥ वन्दनादिः पुनर्विधिः तुलादण्डमध्यग्रहणनीत्या क्षेत्रशुद्धि-तत्सत्कार-जिनपूजारूपः तथा चैत्यवन्दन-तद्वन्दन-निरुद्धादिरूपश्च गृह्यते । अयं च निमित्तशुद्विप्रधान In एव ज्ञेयः, स्व-परगतकायिकादिनिमित्तशुद्धिप्रधान इत्यर्थः । ‘भाविन इष्टादेः सूचकानि निमित्तानि' इत्येतच्छुद्धिरपेक्षणीया, अत एवाह- सम्यगपेक्षितव्या 'एषा निमित्तशुद्धिः । 'इतरथा' तदनपेक्षायां विधिन भवति, आज्ञाविराधनात् । लेशाभिधानमेतत् , अत्र तु विशेषो विशेषग्रन्थानुसारत एव द्रष्टव्यः । सर्वथा नेदं लोकव्यवहारवद् यथाकथञ्चित्प्रतिपन्न प्रतिपन्नं भवति, किन्तु शास्त्रानुसारत इति शास्त्रमे- 15 वानुसरणीयम् , अन्यथा प्रत्यपायभावादिति । उक्तं च उपदेश विनाऽप्यर्थ-कामौ प्रति पटुर्जनः । धर्मस्तु न विना शास्त्रादिति क्षेत्राऽऽस्तो भवेत् ॥ अर्थादावविधानेऽपि तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थः क्रियोदाहरणात् परः ॥ तस्मात् सदैव धर्मार्थ शास्त्रयत्नपरो भवेत् । लोके मोहान्धकारेऽस्मिन् शास्त्रालोकः प्रवर्तकः ॥ शास्त्रं चिन्तामणिः श्रेष्टः, शास्त्र कल्पद्रुमः परम् । चक्षुः सर्वत्रगं शास्त्र, शास्त्रं धर्मस्य साधनम् ।। १. तत्राऽऽदरो हितः इति योगबिन्दौ ॥ २. धमार्थी शास्त्रयत्नः प्रशस्यते इति योगाबन्दी ॥ ३. पापामयौषधं शास्त्रं, शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् ।। इति योगबिन्दौ ॥ Page #60 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचितं [गा०४४[१८-द्वि ०]न यस्य भक्तिरेतस्मिंस्तस्य धर्मक्रियाऽपि हि । . अन्धप्रेक्षाक्रियातुल्या कर्मदोषादसत्फला ॥ योगबिन्दुः २२२-२६] इति गाथार्थः ॥१३॥ प्रतिपन्नाधिकगुणस्थानकस्य विधिमाह उड् अहिगगुणेहिं तुल्गुणेहिं च णिच्च संवासो।। तग्गुणठाणोचियकिरियपालणासइसमाउत्तो ॥४४॥ 'ऊर्ध्वम् अधिकगुणस्थानप्रतिपत्तेरुत्तरकालं. अधिकगुणैस्तुल्यगुणैश्च प्राणिभिरात्मापेक्षया नित्यं संवासः । संवासो नाम औचित्येन तदुपजीवनादिनिजराफलः । 10 तथा 'तद्गुणस्थानोचितक्रियापालनास्मृतिसमायुक्तः' अस्मिन् गुणस्थानके व्यवस्थितेनेदं चेदं च कर्तव्यमिति स्मृतिसमन्वागतस्तदेव कुर्यात् । इति गाथार्थः ॥४४॥ उत्तरगुणबहुमाणो सम्म भवरूवचिंतणं चित्तं । अरईए अहिगयगुणे तहा तहा जत्तकरणं तु ॥४५॥ उत्तरगुणबहुमानः, अधिकृतगुणस्थानकापेक्षया उत्तरगुणस्थानकगुणराग इत्यर्थः । 15 तथा 'सम्यग्' वासितेनान्तःकरणेन संवेगक्रियासारं 'भवरूपचिन्तन' संसारस्वभा वालोचनं 'चित्र' नानाप्रकारं कर्तव्यम् । तद्यथा – इह असारं जन्म, आश्रयो जरादीनाम् , व्याप्तं दुःखगणेनं, चला विभूतयः, अनवस्थिताः स्नेहाः, दारुणं विषयविषम् , रौद्रः पापकर्म(१९-प्र०)विपाकः पीडाकरोऽनुबन्धेन, मिथ्याविकल्पं सुखम् , सदा प्रवृत्तो मृत्युरिति, न धर्माद् ऋतेऽत्र किञ्चित् कर्तुं न्याय्यम् इत्येवमादि । 20 तथा अरतौ चाधिकृतगुणविषयायां चित्रकर्मोदयेन, किम् ? इत्याह- तथा तथा' तेन तेन प्रकारेण भावशरणादिलक्षणेन 'यत्नकरणं तु' यत्न एव कर्तव्यः । इति गाथार्थः ॥४५॥ किमित्येतदेवम् ! इत्याह अकुसलकम्मोदयपुव्यरूवमेसा 'जओ समक्खाया । सो पुण उवायसज्झो पाएण भयाइसु पसिद्धो ॥४६॥ ____15 Page #61 -------------------------------------------------------------------------- ________________ ४९] स्वोपशटीकालंकृतं योगशतकम्। २३ ___अकुशलकोंदयपूर्वरूपम् ‘एषा' अरतिरधिकृतगुणे यतः समाख्याता भगवद्भिः । यदि नामैवं ततः किम् ! इत्याह- ‘स पुनः' अकुशलकर्मोदयः उपायसाध्यः प्रायेण 'भयादिषु' भय-रोग-विषेषु प्रसिद्धः । इति गाथार्थः ॥१६॥ एतदेवाहसरणं भए उवाओ, रोगे किरिया, विसम्मि मंतो ति। एए वि पावकम्मोवक्कमभेया उ तत्तेणं ॥४७॥ 'शरण' पुरस्थानादि ‘भये' अन्यसमुत्थपीडारूपे 'उपायः' प्रक्रमात् तत्प्रत्यनीकः । तथा 'रोगे' व्याधौ चिरकुष्टादौ 'क्रिया' चिकित्सोपायः । तथा 'विपे' स्थावर-जङ्गमरूपे मन्त्रः' देवताधिष्ठितोऽक्षरन्यासः । इत्युपायः पूर्ववत् तत्प्रत्यनीक एव । 'एतेऽपि' शरणादयः ‘पापकर्मोपक्रमभेदा एव' भयमोहनीयादिपापकर्मोपक्रम- 10 विशेषा एव [ १९-द्रि० ] 'तत्त्वतः' परमार्थतः, कारणे कार्योपचारात् । इति गाथार्थः ॥४७॥ एवं दृष्टान्तमभिधाय दाष्टन्तिकयोजनामाह सरणं गुरू उ इत्थं, किरिया उ तवो त्ति कम्मरोगम्मि। मंतो पुण सज्झाओ मोहविसविणासणो पयडो ॥४८॥ 1) शरणं गुरुरेव अत्र' कर्मभये । क्रिया तु 'तप इति' तप एव षष्ठादि, क्व ? इत्याह--'कर्मरोगे' कर्मव्याधौ । मन्त्रः पुनः ‘स्वाध्यायः' वाचनादिः, सामर्थ्याद् विषे । तथा चाह– 'मोहविषविनाशनः' कर्मजनिताज्ञानविषविनाशनः 'प्रकटः' अनुभवसिद्भः । इति गाथार्थः ॥४८॥ प्रक्रान्तासेवनाफलमाह--- एएमु जत्तकरणा तस्सोवकमणभावओ पायं । नो होइ पचवाओ, अवि य गुणो, एस परमत्थो ॥४९॥ ‘एतेषु अधिकृतशरणादिषु यत्नकरणादाज्ञानुसारेण 'तस्य' प्रक्रमादधिकृतारतिनिबन्धनस्य कर्मणः 'उपक्रमणभावतः' उपक्रमणस्वभावत्वात् 'प्रायः' बाहुल्येन, निरुपक्रमाकुशलकर्मभावे तु प्रायो गुणस्थानाप्त्यभावाद् , न भवति प्रत्यपायोऽधिकृता- 3:, रतिसमुत्थः, अपि च गुणस्तदन्योपक्रमणानुबन्धच्छेदादिना, एष परमार्थः, अन्यथा पुरुषकारवैयादिति । Page #62 -------------------------------------------------------------------------- ________________ बाहारमारापराचत गा० ५०आह-पुरुषकारेण तद्युपक्रम्यते, एवं च कृतनाशा-ऽकृताभ्यागमप्रसङ्गः, अन्यथावेदनीयस्वभावस्यान्यथावेदनात् , . तथावेदनीयस्वभावत्वे त्वस्य पुरुषकारवैयध्ये [२०-प्र०] तस्यैव तथास्वभावत्वेनास्य तेनैवाक्षेपादिति । उच्यते -- यत्किञ्चिदेतत् , अभिप्रायापरिज्ञानात् । अनियतस्वभावं हि > कर्म सोपक्रमम् , तदेव च पुरुषकारविषय इत्युक्तदोषाभावः । एतच्च दार्वादौ प्रति मादियोग्यताकल्पम् , तथाप्रमाणोपपत्तेः । न हि योग्यान्नियमेन प्रतिमादि, न च तदभावे सति अयोग्यमेतत् , तल्लक्षणविलक्षणत्वात् , तथाप्रतीतेः सकललोकप्रसिद्धत्वात् । प्रतिमादिकल्पश्च पुरुषकार इति भावनीयम् । न च दावेव प्रतिमाक्षेपकमिति न्या व्यम् , सर्वत्र तत्प्राप्तेः, योग्यस्यापि वाऽयोग्यत्वप्रसङ्गात् : तद्भेदस्य च नैश्चथि10 कस्यालौकिकत्वात् । लौकिकत्वेऽपि तथाविधयोग्यताभेदात् , तथाविधयोग्यतातुल्यं च कर्मणोऽनियतस्वभावत्वम् । किञ्च – कर्मापि पुरुषकाराक्षेपकं तत्स्वभावतयैव, एवमेव पुरुषस्य तदुपक्रामणस्वभावतायां को दोषः ? पारम्पर्यतस्तथाभावस्योभयत्र तुल्यत्वात् ? । अत इह उभयतथाभावो न्याय्यः, कर्तृ-कर्मणोरुभयतथाभावतायां सर्वत्रे ष्टफलसिद्धेः, अन्यथायोगादतिप्रसङ्गादिति । एवमुभयजेऽपि तत्त्वे तदुदग्रतादिरूप। तत्प्राधान्यादिनिबन्धना कर्म-पुरुषकारव्यवस्थेति सूक्ष्मधियाऽऽलोचनीयम् । निलोठितं चैतद् उपदेशमालादिष्विति नेहे प्रतन्यते । इति गाथार्थः ॥४९॥ प्रस्तुतार्थसाधकमेव विधिमभिधातुमाह चउसरणगमण दुक्कडगरहा सुकडाणुमोयणा चेव । एस गणो अणवरयं कायन्वो कुसलहेउ ति ॥५०॥ 20 'चतुःशरणगमनम्' अर्हत्-सिद्ध-साधु-केवलिप्रज्ञाप्तधर्मशरणगमनम् , आचार्योपा ध्याययोः सा[२०-द्वि ० ]धुष्वेवान्तर्भावात् , केवलिप्रज्ञप्तधर्मस्य चानादित्वेन पृथगुपादानात् । न ह्यतश्चतुष्टयादन्यच्छरण्यमस्ति, गुणाधिकस्य शरणत्वात् , गुणाधिकत्वेनैव ततो रक्षोपपत्तेः, रक्षा चेह तत्तत्स्वभावतया एवाभिध्यानतः क्लिष्ट कर्मविगमेन शान्तिरिति । तथा 'दुष्कृतग' अनादावपि संसारेऽनाभोगादिना प्रकारेण 25 कायादिभिः करणभूतैः यानि दुष्कृतानि अर्हत्-सिद्धादिसमक्षं संवेगापन्नेन चेतसा तेषां जुगुप्सेत्यर्थः । भवत्यतस्तद्धेयत्वभावनया अनुबन्धादिव्यवच्छेदः, शोभनश्चायं १. 'नेह प्रयत्नत इति' प्रतौ ॥ Page #63 -------------------------------------------------------------------------- ________________ 10 महानर्थनिवृत्तेरिति । तथा सुकृतानुमोदना चैव, सकलसत्त्वसङ्गतं मोक्षानुकूलं यदनुष्ठानं अनेकभेदभिन्नं तस्य महता पक्षपातेन स्वभावचिन्तासारा प्रशंसेति भावः, तदुपादेयतायां तद्वहुमानविशेषे नियोगत इयम् , नान्यथा । एवं च महदेतत् कल्याणाझं वनच्छेत्त-बलदेव-मृगोदाहरणेन सुप्रसिद्धमेवेति । 'एष गणः' चतुःशरणगमनादिः सर्व एव 'अनवरतं' प्रायः सर्वकालमेव 'कर्तव्यः' अनुष्ठेयः, भावनीय । इति यावत् । 'कुशलहेतुः' अपायपरिहारेण कल्याणहेतुरिति कृत्वा । तथा च महती गम्भीरा चास्य कुशलहेतुता, भावसारतया तत्त्वमार्गप्रवेशात् । परिभावनीयमेतदचिन्त्यचिन्तामणिकल्पं भावधर्मस्थानम् । इति गाथार्थः ॥५०॥ प्रस्तुत एव योगाधिकारे विशेषमभिधातुमाह[२१-प्र० ] घडमाण-पवत्ताणं जोगीणं जोगसाहणोवाओ। - एसो पहाणतरओ णवर पवत्तस्स विष्णेओ ॥५१॥ 'घटमान-प्रवृत्तयोयोगिनोः' अपुनर्बन्धक-भिन्नप्रन्थिलक्षणयोः, निष्पन्नयोगिव्यवच्छेदार्थमेतत् । घटमान-प्रवृत्तयोरेव योगिनोः योगसाधनोपायः एषः' अनन्तरोदितो वक्ष्यमाणलक्षणश्च । निष्पन्नयोगस्य त्वन्यः, केवलिनः स्वाभाविकः शैलेशीपर्यन्तः । एवं च “सांसिद्धिको निष्पन्नयोगानामधिकारमात्रनिवृत्तिफलः' इत्येतदपि परोक्तमत्रा- 15 विरुद्धमेव, अर्थतस्तुल्ययोगक्षेमत्वात् । समुद्धातकरणशक्त्या हि कर्मवशितायां सत्यां तथादेशनादियोगः सं(सा)सिद्धिक ए[व] भगवत इति भावनीयम् । तथा 'एषः' वक्ष्यमाणलक्षणः प्रधानतरो नवरं प्रवृत्तस्य 'विज्ञेयः' ज्ञातव्यः तथातदधिकारस्वभावत्वात् । इति गाथार्थः ॥५१॥ एनमेवाभिधातुमाह भावणसुयपाढो तित्थसवणमसतिं तयत्थजाणम्मि । तत्तो य आयपेहणमतिनिउणं दोसवेक्खाए ॥५२॥ 'भावनाश्रुतपाठः' रागादिप्रतिपक्षभावनं भावना, तत्प्रतिबद्धं श्रुतं भावनाश्रुतम्, रागादिनिमित्त-स्वरूप-फलप्रतिपादकमित्ययः, तस्य पाठः- विधिनाऽध्ययनम्, अन्यथा त्वन्यायोपात्तार्थवत् ततः कल्याणाभावात् । एवं पाठे सति तीर्थे श्रवणम् , पाठा- 25 भावे तन्निराकार्यक्लेशानपगमेन सम्यक्तदर्थज्ञानायोगात् , “अप[ २१-द्वि० ]रिपाचितमलखंसनकल्पं ह्यपाठ श्रवणम्" ] इति वचनात् । तीर्थम् Page #64 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचितं [गा० ५३अधिकृतश्रुता-ऽर्थोभयविद् अभ्यस्तभावनामार्ग आचार्यः, तस्मिन् श्रवणम्, अनीदृशात् तत्त्वतः संज्ञानासिद्धेः । एतच्च 'असकृत्' अनेकशः तीर्थश्रवणम्, कुज्ञानादाविह महाप्रत्यपायोपपत्तेः । एवं 'तदर्थज्ञाने सति' भावनाश्रुतार्थज्ञाने सति, किम् ? इत्याह 'ततश्च तदनन्तरं च 'आत्मप्रेक्षणम्' आत्मनः प्रकर्षण ईक्षणं – निरूपणमित्यर्थः । 5 कथम् ? इत्याह--- 'अतिनिपुणम्' इति स्वतः परतः स्वभावादिभिः । 'दोषापेक्षया' दूषयन्तीति दोषाः-रागादयः तदपेक्षया, किमहं रागबहुलो मोहबहुलो द्वेषबहुल: ? अ(इ)त्युत्कटदोषप्रतिपक्षभावनाभ्यासोपपत्तेः । इति गाथार्थः ॥५२॥ इह दोषापेक्षयेत्युक्तं इति दोषाणामेव स्वरूपमाह रागो दोसो मोहो एए एत्थाऽऽयदूसणा दोसा । कम्मोदयसंजणिया विण्णेया आयपरिणामा ॥५३॥ रागो द्वेषो मोह एते 'अत्र' प्रक्रमे आत्मदूषणा दोषाः, एते च स्वरूपतः कर्मोदयसञ्जनिता विज्ञेया आत्मपरिणामाः स्फटिकस्येव रागादय इति । तत्राभिष्वगलक्षणो रागः, अप्रीतिलक्षणो द्वेषः, अज्ञानलक्षणो मोह इति, एते चात्म-कर्मपरमाणुतत्स्वभावतया तत्त्वतो द्वन्द्वजा धर्माः । इति गाथार्थः ॥५३॥ 15 कर्मोदयसञ्जनिता इत्युक्तम् अतः कर्मस्वरूपमाह - कम्मं च चित्तपोग्गलरून जीवस्सऽणाइसंबद्धं । मिच्छत्तादिनिमित्तं णाएणमतीयकालसमं ॥५४॥ 'कर्म च ज्ञानावरणीयादि । किम् ? इत्याह – 'चित्रपुद्गलरूपं' ज्ञानाद्यवबन्धकस्वभावविचि २२-प्र० ]त्रपरमाणुरूपं 'जीवस्य' अत्मनः 'अनादिसम्बई' तत्त220 स्वभावतया प्रवाहतोऽनादिसङ्गतमित्यर्थः । एतच्च मिथ्यात्वादिनिमित्तं "मिथ्यात्वा ऽविरति-प्रमाद-कषाय-योगा बन्धहेतवः" [ तत्त्वार्थ अ० ८ सू० १ ] इति वचनात् , 'न्यायेन' नीत्या 'अतीतकालसमम्' अतीतकालतुल्यम् । इति गाथार्थः ॥५४॥ तद्भावनायैवाह अणुभूयवत्तमाणो सब्यो वेसो पवाहओऽणादी । जह तह कम्मं णेयं, कयकत्तं वत्तमाणसमं ॥५५।। Page #65 -------------------------------------------------------------------------- ________________ ५८] स्वोपशटीकालंकृतं योगशतकम् । 'अनुभूतवर्तमानः' इति अनुभूतं-प्राप्तं वर्तमानत्वं येन सः, तथा सर्वोऽपि । 'एषः' अतीतकाल: प्रवाहतोऽनादिः, कालशून्यलोकासम्भवात् । 'यथा' इत्युदाहरणोपन्यासार्थः, तथा कर्म ज्ञेयमिति दार्टान्तिकयोजना, प्रवाहतोऽनादीत्यर्थः । भावार्थमाह - कृतकत्वं कर्मणो 'वर्तमानसम' वर्तमानतुल्यम् । यथा हि यावानतीतः कालस्तेन सर्वेण वर्तमानत्वमनुभूतम् अथ च प्रवाहापेक्षयाऽनादिः, एवं यावत् : किञ्चित् कर्म तत् सर्वं कृतकम् अथ च प्र२२-द्वि ०]वाहापेक्षयाऽनादि । इति गाथार्थः ॥५५॥ इहैवाऽऽशङ्काशेषपरिजिहीर्षयाह मुत्तेणममुत्तिमओ उबघाया-ऽणुगहा वि जुज्जंति । जह विण्णाणस्स इई मइरापाणोसहादीहिं ॥५६॥ 10 'मूर्तेन' कर्मणा 'अमूर्तिमतः' जीवस्य, किम् ? इत्याह- उपघाता-ऽनुग्रहावपि युज्येते, अन्यत्र तथोपलम्भादित्यभिप्रायः । निदर्शनमाह - यथा विज्ञानस्य 'इह' लोके 'मदिरापानौषधादिभिः' मदिरापानेनोपघातः, ब्राहयाद्यौषधादनुग्रहः । इति गाथार्थः ॥५६॥ प्रस्तुतनिगमनायाह 16 एवमणादी एसो संबंधो कंचणोवलाणं व। एयाणमुवाएणं तह वि विओगो वि हवइ त्ति ॥५७॥ 'एवम्' उक्तन्यायाद् अनादिरेष सम्बन्धः । निदर्शनमाह - काञ्चनोपलयोरिव, निसर्गमात्रतयोदाहरणम् . 'एतयोः' इति जीव-कर्मणोः यद्यप्येवम् ‘उपायेन' सम्यग्दर्शनादिना तथापि वियोगोऽपि भवति, क्षार-मृत्पुटपाकादिना काञ्चनोपल- 20 योरिव । इति गाथार्थः ॥५७॥ एवं[ २३-प्र० ] व्यवस्थिते सति प्रस्तुतसौविहित्यमाह एवं तु बंध-मोक्खा विणोवयारेण दो वि जुज्जति । सुह-दुक्खाइ य दिहा, इहरा ण, कयं पसंगेण ॥५८॥ एवमेव बन्ध-मोक्षौ सकलसमयसिद्धौ ‘विनोपचारेण' उपचारं विना द्वावपि.25 'युध्येते' घटेते, अकल्पितावित्यर्थः । सुख-दुःखादयश्च 'दृष्टाः' सकललोकसम्मताः Page #66 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचित [गा० ६९युज्यन्ते, मुख्यनिबन्धनोपपत्तेः । 'इतरथा' उक्तप्रकारव्यतिरेकेण 'न' इति न युज्यन्ते बन्धादयः, मुख्यनिबन्धनानुपपत्तेरिति भावनीयम् । 'कृतं प्रसङ्गेन' प्रर्याप्तमित्थमप्रस्तुतेन । इति गाथार्थः ॥५८॥ प्रकृताभिधित्सयाह तत्याभिस्संगो खल रागो, अप्पीइलक्खणो दोसो । अण्णाणं पुण मोहो, को पीडइ मं दढमिमेसि ? ॥५९॥ तत्राभिष्वङ्गः खलु 'रागः' भावरागः, रञ्जनं राग इति कृत्वा । अप्रीतिलक्षणो द्वेषः, स्वरूपस्यैव लक्षणत्वाद् भावद्वेष एव । अज्ञानं पुनर्मोहः, मोहनं मोह इति कृत्वा । कः 'पीडयति' बाधते मां 'दृढम् ' अत्यर्थम् 'अमीषां' रागादीनाम् , 10 एवमात्मप्रेक्षणमिति । सुज्ञानं चैतद् विदुषां शास्त्रानुसारतः क्षयोपशमविशेषात्, सुप्तमण्डितप्रतिबुद्धादर्शकदर्शनन्यायसिद्धमेतत् । अनीदृशस्य तु योगेऽनधिकार एव । इति गाथार्थः ॥५९॥ अनेन च विधिनैवं किम् ? इत्याह णाऊण ततो तव्विसयतत्त-परिणइ-विवागदोसे त्ति । 15 चिंतेज्जाऽऽणाए [ २३- द्वि० ] दढं पइरिके सम्ममुवउत्तो ॥६०॥ ज्ञात्वा आत्मानं रागादिबहुलतया 'ततः' तदनन्तरं तद्विषयतत्त्व-परिणति-विपाकदोषानिति चिन्तयेत्, तद्विषयः – रागादिविषयः स्त्र्यादिलक्षणः तस्य तत्त्व-स्वरूपं कलमलादि, परिणतिः - तस्यैव रोग-जरादिरूपा, विपाकः – नरकादि, एत एव दोषाः, एतान् ‘इति' एवमेव 'चिन्तयेत्' भावयेत् । 'आज्ञया दृढम्' 'आज्ञया' वीत20 रागवचनलक्षणया हेतुभूतया, तस्यास्तत्वावगमादिहेतुत्वात् , 'दृढम्' अत्यर्थं “पइरिके" इंति देशीपदं एकान्तार्थवाचकम् , एकान्ते – विविक्ते, तत्र व्याघाताभावात् , 'सम्यगुपयुक्तः' साकल्येन विहितक्रियासमेतः, सामग्रीसाध्यत्वाद् अभिप्रेतकार्यस्य । इति गाथार्थः ॥६॥ इहैव विशेषमाह -- 25 गुरु-देवयापणामं काउं पउमासणाइठाणेण । दंस-मसगाइ काए अगणेतो तम्गयऽज्झप्पो ॥६१॥ Page #67 -------------------------------------------------------------------------- ________________ ६४] स्वोपशटीकालंकृतं योगशतकम् । २९ गुरु-देवताप्रणामं कृत्वा तदनुगृहीतः तद्विषयतत्त्वादि चिन्तयेत् । कथम् ? पद्मासनादिस्थानन कायनिरोधाद्यर्थं दंश-मशकादीन् काये अगणयन् स्ववीर्येण तद्गताध्यात्मः तत्त्वावभासनाय । इति गाथार्थः ।।६१।। एष तावदधिकृतगाथाद्वयस्य समुदायार्थः । अवयवाथै तु स्थूलोच्चयेन ग्रन्थकार एवाभिधातुमाह गुरु-देवयाहि जायइ अणुग्गहो, अहिगयरस तो सिद्धी । एसो य तन्निमित्तो तहाऽऽयभावाओ विष्णेओ ॥२॥ गुरु-देवताभ्यो जायतेऽनुग्रहः, [२४-प्र०] प्रणामादिति गम्यते । 'अधिकृतस्य' तद्विषयतत्त्वादिचिन्तनस्य ततः' अनुग्रहात् 'सिद्धिः' निष्पत्तिः । 'एष च' अनुग्रहः 'तन्निमित्तः' गुरु-देवतानिमित्तः 'तथात्मभावात्' तद्बहुमानालम्बनाद् विज्ञेयः' ज्ञातव्यः, 10 एवं तदा तद्भावेन तन्माध्यस्थ्यादौ । इति गाथार्थः ॥६२॥ एतद्भावनायैवाह जह चेव मंत-रयणाइएहिं विहिसेवगस्स भव्वस्स । उबगाराभावम्मि वि तेसि होइ त्ति तह एसो ॥६३॥ यथैव मन्त्र-रत्नादिभ्यः सकाशाद् विधिसेवकस्य भव्यस्य प्राणिन उपकारा- 15 भावेऽपि तेषां' मन्त्रादीनां भवत्यनुग्रह इति, तथा 'एषः' गुरुदेवतानुग्रहः । इति गाथार्थः ॥६३॥ स्थानादिगुणानाह ठाणा कायनिरोहो तकारीसु बहुमाणभावो य । दंसादिअगणणम्मि वि वीरियजोगो य इटफलो ॥६४॥ 'स्थानात्' पद्मासनादेः कायनिरोधो भवति । 'तत्कारिषु' अन्ययोगिषु गौतमादिषु बहुमानभावश्च, शुभाभिसन्धिना तच्चेष्टाऽनुकारात् । दंशाद्यगणनेऽपि सति वीर्ययोगः । चशब्दात् तत्त्वानुप्रवेशश्च 'इष्टफलः' योगसिद्धिफलः । इति गाथार्थः ॥६४॥ Page #68 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचितं [ गा० ६५ तद्गताध्यात्मगुणानाह तग्गयचित्तस्स तहोवोगो तत्तभासणं होति । एयं ए[२४-द्वित्थ पहाणं अंग खलु इट्टसिद्धीए ॥६५॥ 'तद्गतचित्तस्य' तद्विषयतत्त्वादिगतचित्तस्य 'तथोपयोगतः तेनैकाग्रताप्रकारेणो5 पयोगाद हेतोः, किम् ? इत्याह--- 'तत्त्वभासनं भवति' अधिकृतवस्तुनः तद्भाव भासनमुपजायते । एतच्चात्र 'प्रधानमङ्ग' श्रेष्ठं कारणम् । 'खलु' इत्येतदेव । कस्याः ? इत्याह – 'इष्टसिद्धेः' भावनानिष्पत्तेः सकललब्धिनिमित्तसाकारोपयोगत्वेन । इति गाथार्थः ॥६५॥ प्राधान्यमेवोपदर्शयन्नाह एयं खु तत्तणाणं असप्पवित्तिविणिवित्तिसंजणगं । थिरचित्तगारि लोगदुगसाहगं बेति समयण्ण ॥६६॥ 'एतदेव तत्त्वज्ञानं' यदधिकृततत्त्वभासनम् , श्रुत-चिन्तामयनिरासेन भावनामयमित्यर्थः । अत एव 'असत्प्रवृत्तिविनिवृत्तिसञ्जनक' मिथ्याज्ञाननिबन्धनप्रवृत्ति निवर्तकमिति भावना । तथा 'स्थिरचित्तकारि' उपप्लवत्यागतो निष्प्रकम्पचित्तकारि, 15 विजयसमाधिबीजमित्यर्थः । अत एव लोकद्वयसाधकमौत्सुक्यनिवृत्ति-कुशलानुबन्धा भ्यामिहलोक-परलोकसाधकमिति हृदयम् । ब्रुवते 'समयज्ञाः' सिद्धान्तज्ञाः । इति गाथार्थः ॥६६॥ व्याख्याता 'गुरु-देवताप्रणामं - कृत्वा' इति द्वारगाथा[६१] । साम्प्रतं 'ज्ञात्वा तितः] तद्विषयतत्त्व' इत्यादि २५-प्र० ]गाथा ६० ] व्याख्यायते । आह-. 20 एवमुत्क्रमदोषः, न, अर्थव्यापारणोत्क्रमत्वासिद्धेः । आह- सौत्रोऽन्यथा किमर्थम् ? अनन्तरसूत्रेण तथायोगात् , तथा हि- रागादिस्वरूपमभिधाय एतद् ज्ञात्वा तद्विषयतत्त्वादि चिन्तयेदित्येतदेवाभिधातुं युज्यते, कथमिति विधिस्तु पश्चात् तन्नान्तरीयकत्वात् , व्याख्यातः पुनरादौ विधिपुरस्सरत्वात् तद्विषयतत्त्वादिचिन्तनस्येति । तदेवमाद्यद्वारगाथावयवन्याचिख्यासयाह- . ३. . थोरागम्मी तत्तं तासि चिंतेज सम्मबुद्धीए । कलमलग-मंस-सोणिय-पुरीस-कंकालपायं ति ॥६७।। Page #69 -------------------------------------------------------------------------- ________________ स्वोपज्ञटीकालंकृतं योगशतकम् । स्त्रीरागे सति तत्त्वं 'तासां' स्त्रीणां चिन्तयेत् सम्यग्बुद्ध्या परमगुरुवचनगर्भया, अन्यथा तत्त्वचिन्तनायोगात् । किंविशिष्टं तत्त्वम् : इत्याह — 'कलमलक-मांसशोणित-पुरीष-कङ्कालप्रायमिति' कलमल - धात्वन्तरे जम्बालम्, मांस- शोणितादयस्तु प्रसिद्धाः, एतद्रूपमेव तत्त्वम् । इति गाथार्थः ॥६७॥ तथा— ७०] रोग - जरा परिणामं णरगादिविवागसंगयं अहवा । चलरागपरिणतिं जीयनासणविवागदो ति ॥६८॥ रोग-जरापरिणामं तत्त्वं तासामिति वर्तते । तथा नरकादिविपाकसङ्गतमेतदेव तद्भोपेक्षया । अथवा चलरागपरिणत्येतदेव । तथा जीवितनाशनविपाकदोषमिति, “विषं विरक्ता स्त्री" [ ] इति वचनात् । इति 10 गाथार्थः ॥६८॥ एवं सचेतने वस्तुनि रागमधिकृत्य तद्विषयत्तत्त्वादिचिन्तनमुक्तम् । अ[ २५द्वि० ]धुना त्वचेतनमधिकृत्याह— ३१ अत्थे रागम्मि उ अज्जणा दुक्खसयसंकुलं तत्तं । गमणपरिणामजुत्तं कुगइविवागं च चिंतेज्जा ॥६९ || अर्ध्यत इति अर्थः, अर्थविषये पुना रागे अर्जनादिदुःखशतसङ्कुलं तत्त्वम्, अर्थस्य चिन्तयेदिति योगः, अर्जन- रक्षण-क्षय-भोगा हार्थस्य लोकद्वयविरोधिनो दुःखाय । तथा गमनपरिणामयुक्तं अर्थस्य तत्त्वम्, पादरजःसमो ह्ययम् । एवं कुगतिविपाकं चैतत् काकीटोदाहरणेन चिन्तयेत् । इति गाथार्थः ॥ ६९ ॥ एवं रागप्रतिपक्षभावनामभिधाय साम्प्रतं द्वेषमधिकृत्याह दोसम्म उ जीवाणं विभिष्णयं एव पोग्गलाणं च । अणवट्ठियं परिणतिं विवागदोसं च परलोए || ७० || द्वेषे पुनः सति जीवा जीवविषये, किम् ? इत्याह- जीवानां विभिन्नतां चिन्तयेत्, अनुरागविषयोपरोधिनि प्रतिहतिर्देष इति ज्ञापनार्थमेतत् अनुरागविषयोऽपि विभिन्नस्तदुपरोध्यपि भिन्न इति भावयेत् । एवं पुद्गलानां च तत्सम्बन्धिनामेव देह - तदुपघातकपुद्रलापेक्षया प्राग्वद् भावनेति । तथा अनवस्थितां परिणति जीव 5 15 20 Page #70 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचितं [गा० ७१पुद्गलानामेव चिन्तयेदिष्टेतरादिभावेन । एवं विपाकदोषं च' परलोके द्वेषस्यैव सर्वस्यामनोरमत्वादिरूपम् । इति गाथार्थः ।।७०।। इदानीं मोहमधिकृत्य प्रतिपक्षमभिधातुमाह चिंतेज्जा मोहम्मी आहेणं ताव वत्थुणो तत्तं ।। उप्पाय-वय-धुवजुयं [ २६--प्र० ] अणुहबजुत्तीए सम्मं ति ॥७१॥ चिन्तयेद मोहे सति 'ओघेन' सामान्येन तावदादौ 'वस्तुनः' जीवादेः 'तत्त्वं' तद्भावम् । किम्भूतम् ? इत्याह- उत्पाद-व्यय-ध्रौव्ययुक्तं निमित्तभेदेन 'अनुभवयुक्त्या सम्यक्' अनुभवप्रधाना युक्तिस्तया ‘सम्यग्' व्यवहारनिबन्धनत्वेन चिन्तयेत् । इति गाथार्थः ॥७१॥ 10 अनुभवयुक्तिमेव लेशत आह नाभावो च्चिय भावो अतिप्पसंगेण जुज्जइ कयाइ । ण य भावोऽभावो खलु तहासहावत्तऽभावाओ ॥७२॥ नाभाव एव सर्वथा भावो युज्यते 'कदाचित्' इति कालावधारणम् । अतिप्रसङ्गेन हेतुना । यदि ह्यसदेव सद् भवेत् ततोऽसत्त्वाविशेषात् सकलशक्त्यभावाद् 1: विवक्षितसत्त्ववद् अविवक्षितमपि भवेद् हेत्वविशेषादिति युगपद् [विवक्षिता-5]विवक्षितघट पटादिभावापत्तिः,अनुपयोगिनी चेह तदन्यहेतुपरिकल्पना, असज्जननस्वभावत्वेन तस्या अप्युक्तदोषानतिवृत्तेः, अवध्यभावे तद्विशेषकल्पनायोगादिति । एवं च --- असदुत्पद्यते तद्धि विद्यते यस्य कारणम् । शशशृङ्गाद्यनुत्पत्तिहत्वभावादिष्यते ॥ 20 इति वचनमात्रमेव । तथा न च भाव एकान्तेन अभाव एव युज्यते कदा- चित्, अतिप्रसङ्गेन हेतुनेति वतते । यदि हि सदेवासद् भवेत् ततः सत्वाविशेषा (२६-द्वि० ]त् सकलशक्त्यभावाद् विवक्षितासत्त्ववद् अविवक्षितमपि भवेत् , हेत्वविशेषादिति समं घट-मृदाद्यभावापत्तिः, अनुपयोगिनी चेह तदन्यमृदादिपरिकल्पना, सतोऽसद्भवनस्वभावतया हेतुत्वेन तस्या अप्युक्तदोषानतिवृत्तः, अवध्यभावे स्वभावान्त25 रकल्पनायोगादिति, एवं च सतोऽपि भावेऽभावस्य विकल्पश्चेदयं समः । न तत्र किञ्चिद् भवति न भवत्येव केवलम् ॥ Page #71 -------------------------------------------------------------------------- ________________ ७४] स्वोपज्ञटीकालंकृतं योगशतकम् । इत्यपि वचनमात्रमेव । ग्रन्थत एव हेतुद्वयासिद्धत्वपरिहारमाह-‘तथास्वभावत्वाभावादिति' उभयत्रातिप्रसङ्गो व्यवस्थितः, तथास्वभावत्वाभावात् । तथाहि--- यदा अभावो भावो भवति तदा तथास्वभावत्वस्य - विवक्षितभावभवनस्वभावत्वस्य तत्राभावो निःस्वभावतयेति प्रकटम् यदाऽपि भाव एवाभावो भवति तदाऽपि तथास्वभावत्वस्य–स्वाभवनस्वभावत्वस्य तत्राभावो निःस्वभावतयैवेति भावनीयम् । ऽ इति गाथार्थः ॥७२॥ एवं विपक्षे बाधकप्रमाणमभिधाय स्वपक्षसिद्ध्यर्थमाह एयस्स उभावाओ णिवित्ति- अणुवित्तिजोगओ होंति । उप्पायादी वं अविगारी बऽणुहवविरोहा ॥ ७३ ॥ " ‘एतस्य पुन:' तथास्वभावत्वस्य 'भावात् कारणाद् निवृत्त्यनुवृत्तियो [ २७- 10 प्र०]गतो हेतोर्भवन्ति । के ? इह 'उत्पादादयः' उत्पाद-व्यय-धौव्याणि, प्रकारान्तरेणोक्तवदुत्पादाद्ययोगात् । नैवं प्रक्रमात् पुरुषः अविकार्यपि, अपिशब्दाद् विकार्यपि, अनुभवविरोधात्, एकान्तैकस्वभावेऽनुभवभेदायोगादिति हृदयम् । एतदुक्तं भवति - यदैव विवक्षितभावभवनस्वा(! स्व) भावोऽभावः तदैव स्वभावभावाद्द जहाति सर्वथा भावत्वम्, यदाऽपि च स्वनिवृत्तिस्वभावस्तदाऽप्येवंविधस्वभावभावात् स्वनिवृत्तिमिति 15 सूक्ष्मधियाऽऽलोचनीयम् । एवं चानुवृत्ति-व्यावृत्तिस्वभावं वस्तूत्पादाद्यात्मकमिति सिद्धम् । उक्तं च "घट-मौलि सुवर्णार्थी नाशोत्पाद- स्थितिष्वयम् । शोक-प्रमोद-माध्यस्थ्यं जनो याति सहेतुकम् ॥ पयोवतो न दध्यत्ति, न पयोऽत्ति दधिव्रतः । अगोरसव्रतो नोभे, तस्मात् तत्त्वं त्रयात्मकम् ॥” इति गाथार्थः ॥७३॥ [ शास्त्रवार्त्ता ० स्त० ७ श्लो० २-३ ] आज्ञयेति द्वारं व्याचिख्यासुराह -- आणाए चितणम्मी तत्तागमो णिओगओ होति । भावगुणागरबहुमाणओ य कम्मक्खओ परमो ॥७४॥ ३३ 'आज्ञया' परमगुरुवचनरूपया हेतुभूतया चिन्तने अधिकृतस्य वस्तुनः 'तत्त्वावगमः' तत्त्वपरिच्छेदः 'नियोगतो भवति' अवश्यं भवतीति, रागादिवि [२७ – द्वि०] षं 20 25 Page #72 -------------------------------------------------------------------------- ________________ ३४ श्रीहरिभद्रसूरिविरचितं [गा० ७५ प्रति परममन्त्रकल्पत्वादाज्ञायाः । अत एवाहुरपरे – “अमन्त्रापमार्जनकल्पा फलं प्रत्यनागमा क्रिया " [ ] इति । तथा 'भावगुणाकरबहुमानाच्च' तीर्थकरबहुमानाच्चाऽऽज्ञासारया प्रवृत्त्या कर्मक्षयः परमः, स्थानबहुमानेन तुल्यक्रियायामेवाऽऽज्ञाराधन-विराधनाभ्यां कर्मक्षयादिविशेषात् । इति गाथार्थः ||७४ || 5 विविक्तदेशगुणानाह--- "पइरिके" विविक्ते - एकान्ते व्याघातो न भवति अधिकृतयोगस्य 'प्रायेण' बाहुल्येन, विज्ञेषनिमित्ताभावात् । 'योगवशिता च ' योगाभ्याससामर्थ्य लक्षणा 10 जायते तथाप्रशस्ता, विधिप्रवृत्तेरसद् ग्रहाभावात् । 'हन्दि' इत्युपप्रदर्शने । ‘अनभ्यस्तयोगानाम् ' आदियोगानाम् । इति गाथार्थः ॥ ७५ चरममुपयोगद्वारं व्याचिख्यासुराह उवओगो पुण एत्थं त्रिष्णेओ जो समीवजोगो ति । विहियकिरियागओ खलु अतिभावो उसव्वत्थ ||७६ || परिके बाबाओ न होइ पारण योगवसिया य । जायर तहापसत्था हंदि अणन्भत्थजोगाणं ||७५|| 15 उपयोगः पुनः 'अत्र' प्रक्रमे विज्ञेयो यः 'समीपयोगः' सिद्धेः प्रत्यासन्न इति । स चायमित्याह — 'विहितक्रियागतः खलु' स्थानादिक्रिया [ २८ - प्र० ]विषय इत्यर्थः । 'अवितथभावस्तु' यथोक्तभाच एव 'सर्वत्र' स्थानादौ । एतलिङ्ग एव बोधः परलोकपक्षपातो भगवद्बहुमानश्च भावनीयमेतत् । इति गाथार्थः ।। ७६ ।। उपसंहरन्नाह— एवं अन्भासाओ तत्तं परिणम चित्तथेज्जं च । जाय भवाणुगामी सिसुहसंसाहगं परमं ॥७७॥ " 30' ‘एवम्' उक्तेन न्यायेन अभ्यासाद् हेतोः तत्त्वं परिणमति रागादिविषयसम्बन्धि । तथा 'चित्तस्थैर्थं च ' आनन्दसमाधिबीजं जायते । किंविशिष्टम् ? इत्याह—'भवानुगामि' जन्मान्तरानुगमनशीलं 'शिवसुखसंसाधक' पारम्पर्येण मोक्षॐ सुखसाधकमित्यर्थः । ‘परमं' प्रधानं चित्तस्यैयै शिवाध्वविजयदुर्गावाप्तिलक्षणम् । इति गाथार्थः ॥ ७७ ॥ Page #73 -------------------------------------------------------------------------- ________________ ८१] स्वोपशटीकालंकृतं योगशतकम् । इहैव विध्यन्तरमाहअहवा आहेणं चिय भणियविहाणाओ चेव भावेज्जा। सत्ताइएमु मेत्ताइए गुणे परमसंविग्गो ॥७८॥ 'अथवा' इति प्रकारान्तरप्रदर्शनार्थः । 'ओघेनैव' सामान्येनैव भाणतावधाननैव स्थाना दिना 'भावयेत् ' प्रणिधानसारमभ्यस्येत् । क्व कान् ? इत्याह--'सत्त्वा- 5 दिषु' सत्त्व-गुणाधिक क्लिश्यमानाऽविनेयेषु 'मैत्र्यादीन् गुणान्' मैत्री-प्रमोद-कारुण्यमाध्यस्थ्यलक्षणान् ‘परमसंविग्नः' लब्धि-पूजा-ख्यात्याद्याशयरहितः । इति गाथार्थः ।।७८।। एतदेव विशेषेणाभिधातुमाहसत्तेसु ताव मेत्तिं, तहा पमोयं गुणाहिएK ति । करुणा-मज्झत्थत्ते किलिस्समाणाऽविणेएमु ॥ २८-द्रि० ७९ ॥ 10 सत्त्वेषु सर्वेष्वेव तावदादौ 'मैत्री' प्रत्युपकारानपेक्षसम्बन्धां सुखरूपां भावयेत् । तथा 'प्रमोद' बहुमानाशयलक्षणं ‘गुणाधिकेषु' इति स्वगुणाधिकेषु सत्वेषु । तथा 'करुणा-मध्यस्थत्वे' कृपोपेक्षारूपे यथासंख्यमेतत् 'क्लिश्यमानाऽविनेययोः; क्लिश्यमानेषु करुणा, अविनेयेषु माध्यस्थ्यम् । इति गाथार्थः ॥ ७९ ॥ क्रमान्तराशङ्कापोहायाहएसो चेवेत्थ कमो उचियपवित्तीए वणिो साहू। इहराऽसमंजसत्तं तहातहाऽठाणविणिओया ।।८०॥ 'एष एव' अनन्तरोदितः 'अत्र' भावनाविधौ ‘क्रमः' प्रवृत्तिप्रस्ताररूपः उचितप्रवृत्तेः कारणाद् वर्णितः ‘साधुः' शोभनः तीर्थकर-गणधरैः । तथाहि-- सामान्येन सत्वेषु मैत्री एवोचिता, प्रमोदो गुणाधिकेष्वेव, क्लिश्यमानेष्वेव करुणा, 20 अविनेयेष्वेव माध्यस्थ्यम् । इत्थं चैतदङ्गीकर्तव्यम् इत्याह-'इतरथा' अन्यथोक्तक्रमबाधायाम् 'असमञ्जसत्व' सन्यायविरुद्धं भवति । अत्र हेतुः तथातथाऽस्थानविनियोगादिति, सत्त्वादिषु प्रमोदादिकरणे अस्थानविनियोगो मिथ्याभावनात्मकः प्रत्यवायायेति भावनीयम् । गुणाधिकज्ञानं च क्षयोपशमविशेषाद् रत्नादाविव मार्गानुसारिणाम् । इति गाथार्थः ॥ ८० ॥ अत्रैव सामाग्यविधिमाह-- साहारणो पुण विही सुक्काहारो इमस्स विष्णेओ। अण्णत्थओ य एसो उ सनसंपकरी भिक्खा ॥८१।। Page #74 -------------------------------------------------------------------------- ________________ ३६ श्रीहरिभद्रसूरिविरचितं [गा०६२साधार[२९-७०]णः पुनर्विधिः सर्वावस्थानुगत इत्यर्थः, शुक्लाहारोऽस्य विज्ञेयः । शुद्धानुष्ठानसाध्यः शुद्धानुष्ठानहेतुः स्वरूपशुद्धश्च शुक्ल इति । 'अस्य' योगिनः एवम्भूतो विज्ञेयः, तदन्यस्य योगाङ्गत्वानुपपत्तेः, न ह्यपथ्यान्नभुजो देहाचारोग्यसिद्धिः । अन्वर्थत चैष पुनः शुक्लाहारः सर्वसम्पत्करी भिक्षेति विज्ञेयः । सर्वसम्पत्करणशीला 5 सर्वसम्पत्करी दातृ-ग्रहीत्रुभयलोकहिता, पौरुषना-वृत्तिभिक्षाव्यवच्छेदार्थमेतत् । अत्र बहु वक्तव्यं तत् तु नोच्यते, गमनिकामात्रत्वात् प्रारम्भस्य । इति गाथार्थः ॥८१॥ अत्रैव विशेषमाहवणलेबोवम्मेणं उचियत्तं तग्गय निओएणं । एत्थं अवेक्खियव्वं, इहराऽयोगो ति दोसफलो ॥८२॥ 10 'व्रणलेपौपम्येन' सकललोकसिद्धेन उचितत्वं 'तद्गतम्' आहारगतं 'नियोगेन' अवश्यन्तया 'अत्र' प्रक्रमे अपेक्षितव्यग् , 'इतरथा' अन्यथा 'अयोगः' असम्बन्ध इति कृत्वा व्रणलेपवदेवाऽऽहारो दोषफल इति । एतदुक्तं भवति—यथा व्रणः स्वरूपभेदात् कश्चिन्निम्बतिलोचितः कश्चिच्चिक्कशोचितः कश्चिद् गवादिघृतोचित इति, तत्र विपर्ययलेपदाने दोषः; एवं कश्चिद् यतिकायः[ २९-द्वि० ] कोद्रवाद्यो15 दनोचितः कश्चित् शाल्योदनाधुचितः कश्चिद् हविःपूर्णाधुचित इति, अत्रापि विपर्ययदाने दोषः, गम्भीरबुद्ध्या परिभावनीयमेतत् । इति गाथार्थः ॥८२॥ कथमुचितस्य लाभः ? इत्याशङ्कानिरासार्थमाहजोगाणुभावओ च्चिय पायं ण य सोहणस्स वि अलाभो । लद्धीण वि संपत्ती इमस्स जं वणिया समए ।।८३॥ 20 योगानुभावत एव' योगसामर्थ्यत एव तत्प्रतिबन्धककर्मनिवृत्तेः 'प्रायः' बाहुल्येन । न च 'शोभनस्यापि' आहारस्य हविःपूर्णादेः अलाभः, किन्तु लाभ एव । कुतः ? इत्याह-'लब्धीनामपि' रत्नादिरूपाणां योगानुभावत एव योगसामर्थ्यात् 'सम्प्राप्तिः' शोभना प्राप्तिः परोपकारफला 'अस्य' योगिनः 'यत्' यस्मात् कार णाद् वर्णिता 'समये' सिद्धान्ते । इति गाथार्थः ॥८३॥ 25 लब्धीनां स्वरूपमाह रयणाई लद्वीओ अणिमादीयाओ तह य चित्ताओ । आमोसहाइयाओ तहातहायोगबुड्ढीए ॥८॥ Page #75 -------------------------------------------------------------------------- ________________ स्वोपाटीकालंकृत योगशतकम् । ३७ रत्नाद्या लब्धयः, “स्थान्युपनिमन्त्रणे सङ्ग-स्मयाकरणं पुनरनिष्टप्रसङ्गात्" [ पात० योग० ३-५१] इति वचनात् । अणिमाद्याश्च तथा 'चित्राः' "अणिमा महिमा लघिमा प्राप्तिः प्रा. ३०-प्र० काम्यं ईशिता वशिता यत्कामावसायिता च"[ ] इति वचनात् । तथा 'आमर्गौषध्याद्याः' “आमोसहि विप्पोसहि खेलोसहि०" [ आव० नि० गा०६९ ] इति वचनात् । एताश्च तथातथा- ।। प्रकारेण उत्तरोत्तरपरिशुद्धवृद्धिरूपेण योगवृद्धेः सकाशाद् भवन्ति । तच्छोभनाहारो लम्ची मात्रा । इति गाथार्थः ॥८४॥ अधिकृतावस्थाफलमाहएतीए एस जुत्तो सम्मं असुहस्स खवग मो णेओ । इयरस्स बंधगो तह सुहेणमिय मोक्खगामि त्ति ॥८५॥ 10 एतया' योगवृद्ध्या भावनया वा 'एषः' योगी ‘युक्तः' घटितः । किम् ? इत्याह-'सम्यग् अपुनर्बन्धकत्वेन अशुभत्य कर्मणः क्षपको ज्ञेयः । 'मो' इति अत्र स्थानेऽवधारणाओं निपातः. एतथैव, अन्यथा क्षपणस्यापि भूयोऽधिकभावेनाक्षपणत्वात् । इतरस्य' शुभस्य कर्मणः विशिष्टदेश-कुल-जात्यादिनिमित्तस्य बन्धकः, ज्ञेय इति वर्तते । 'तथा' तेन प्रकारेणानुबन्धानः शुभ-शुभतरप्रवृत्त्या प्र[ ३०-द्वि० ]- 15 कृष्टफलदानरूपेण । एवं किम् ? इत्याह-'सुखेनैव' सुखपरम्परया 'मोक्षगामी' भवान्तकृत् । इति गाथार्थः ॥८५॥ . साम्प्रतमधिकृतभावनासाध्यमेव वस्तु तन्त्रान्तरपरिभाषया अन्वय-व्यतिरेकतः खल्वविरोधि इति प्रदर्शयन्नाह कायकिरियाए दोसा खविया मंडुक्कचुण्णतुल्ल त्ति । ते चेव भावणाए नेया तच्छारसरिस त्ति ॥८६॥ एवं पुण्णं पि दुहा मिम्मय-कणयकलसोचमं भणियं । अण्णेहि वि इह मग्गे नामविवज्जासभेएणं ॥८७॥ तह कायपाइणो ण पुण चित्तमहिकिच्च बोहिसत्त त्ति । होति तहभावणाओ आसययोगेण सुद्धाओ ॥८८॥ एमाइ जहोइयभावणाविसेसाउ जुज्जए सब्बं । मुक्काहिनिवेसं खलु निरूवियच्वं सबुद्धीए ॥८९॥ 20 Page #76 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचितं [गा० ८६ " चतस्रोऽप्येकप्रघट्टकप्रतिबद्धाः । आसां व्याख्या - कायक्रियया' आगमबाधयाऽसद्भावतो भावशून्यया 'दोषाः ' रागादयः क्षपिताः सन्तः, किम् ? इत्या[ ३१ - प्र० ]ह - मण्डूकचूर्णतुल्याः इति यथा माण्डूकचूर्णे चूर्णावस्थायां माण्डू - कक्रियाक्षयः सन्नप्यक्षयकल्पः प्रावृडादिनिमित्तयोगतः तदधिकभावात् एवं कायकियया वचनबाधोपेतया तथाविधानुष्ठानसमभिव्यङ्गयो दोषक्षयोऽक्षय एव, जन्मान्तरादिनिमित्तयोगतस्तदधिकभावादिति । उक्तं च-- "क्रियामात्रतः कर्मक्षयः मण्डूकचूर्णवत् , भावनातस्तु तद्भस्मवत्" [ ] इत्यादि । अपथ्यद्रव्ययोगवेदनाक्षयोपलक्षणमेतत् । एवं दोषाः 'भावनया' वचनगर्भया चित्तवृत्या, क्षपिता इति वर्तते, ज्ञेयाः । किंविशिष्टाः ? इत्याह- 'तत्सा ( ? च्छा ) रसदृशाः' मण्डूकभस्म1) तुल्याः, पुनरभावात् । भावना ह्यत्राग्नितुल्या वर्तते, इयं च वचननिमित्तैवेति । तद् "एतयैवैष युक्तः सम्यगशुभस्य क्षपको ज्ञेयः " [ गा० ८५ ] इति एतदनुपात्येव एतदिति परिभावनीयम् । इति प्रथमगाथार्थः ||८६ ॥ 1 ३८ एवं पुण्यमपि 'द्विधा' द्विप्रकारम् । कथम् ? इत्याह- 'मृण्मय-कनककलशोपमं भणितम्' एकं मृण्मयकलशोपमं क्रियामात्रजन्यमफलं सत् तत्फलदानस्वभावं 15 वा, [३१-द्वि०] अन्यत् कनककलशोपमं विशिष्टभावनाजन्यं तथातथाफलान्तरसाधनेन प्रकृष्टफलजनकस्वभावमिति । एतद् भणितम् 'अन्यैरपि' सौगतैः – “द्विविधं हि भिक्षवः ! पुण्यम् —— मिथ्यादृष्टिजं सम्यग्दृष्टिजं च । अपरिशुद्धमाद्यम्, फलं प्रति मृद्घटसंस्थानीयम् । परिशुद्वमुत्तरम् फलं प्रति सुवर्णघटसंस्थानीयम् " [ 1 ] इति वचनात् । 'इह मार्गे' योगधर्ममार्गे ' नामविपर्यासभेदेन' 20 अभिधानभेदेन, एतदपि “इतरस्य बन्धकः तथा सुखेनैव मोक्षगामीति " [गा०८५ एतदनुपाति तत्त्वतः । इति द्वितीयगाथार्थः ॥ ८७ ॥ तथा कायपातिनः, न पुनश्चित्तमधिकृत्य पातिनः 'बोधिसत्त्वाः' बोधिप्रधानाः प्राणिन इति भवन्ति । तथाभावनातः सकाशाद् ' आशययोगेन' चित्तगाम्भीर्य - लक्षणेन शुद्धा[श]या इति। तथा चार्षम् — “कायपातिनो हि बोधिसत्त्वाः, न चित्त25 पातिनः, निराश्रवकर्मफलमेतत्" । इति तृतीयगाथार्थः ॥ ८८ ॥ 1 एवमादि, आदिशब्दाद् “विजया -ऽऽनन्द - सत्क्रिया- क्रियासमाधयः प्रवृत्तादीनाम् ; तथा वितर्कचारु क्षुभितं प्रथमम् प्रीत्युत्प्लावितमानसं द्वितीयम् सुखसङ्गतमातुरं तृतीयम् प्रशमैकान्तसुखं चतुर्थमेतत्" इत्यादि प्रगृह्यते । [३२ -प्र०] तदेवमादि यथोदितभावनाविशेषात् सकाशाद् 'युज्यते सर्वं' घटते निरवशेषम्, तत्त्व 1 Page #77 -------------------------------------------------------------------------- ________________ ९१] स्वोपनटीकालंकृतं योगशतकम् । ३१ मधिकृत्य योगवृद्रेः, अधिकृतभावनायाश्च एवंस्वरूपत्वात् । 'मुक्ताभिनिवेशं खलु' इति सावधारणं क्रियाविशेषणम् , मुक्ताभिनिवेशमेव निरूपयितव्यं स्वबुद्ध्या, अभिनिवेशस्य तत्त्वप्रतिपत्तिं प्रति शत्रुभूतत्वात् , युक्तेरपि वैतथ्येन प्रतिभासनात् । उक्तं चात्र “आग्रही बत ! निनीषति युक्तिं तत्र, यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तियंत्र, तत्र मतिरेति निवेशम् ॥ साध्वसाध्विति विवेकविहीनो लोकपक्तिकृत उक्तिविशेषः । बालिशो भवति नो खलु विद्वान् , सूक्त एव रमते मतिरस्य ॥" इत्यलं प्रसङ्गेन । इति चतुर्थगाथार्थः ॥ ८९ ॥ एवं प्रासङ्गिकमभिधाय 'एतयेष युक्तः' इत्येतद्गाथा ८५]सम्बद्धामेव प्रकृतयो- 120 जनागाथामाह --- एएण पगारेणं जायइ सामाइयस्स सुद्धि त्ति । तत्तो सुक्कज्झाणं, कमेण तह [३२-द्वि०] केवलं चेव ॥१०॥ एतेन प्रकारेण अनन्तरव्यावर्णितस्वरूपेण, किम् ? इत्याह- जायते' निष्पद्यते 'सामायिकस्य' मोक्षहेतोः परिणामस्य 'शुद्धिः' विशेषाभिव्यक्तिरिति । 15 परिभावितमेवैतत् प्राक् । 'ततः' सामायिकशुद्धेः 'शुक्लध्यान' पृथक्त्ववितर्क सविचारमित्यादिलक्षणं जायते इति वर्तते । 'क्रमेण' तथाश्रेणिपरिसमाप्तिलक्षणेन 'केवलं चैव' केवलज्ञानं च जायते । इति गाथार्थः ।। ९० ॥ सामायिकस्यैव प्राधान्येन मोक्षाङ्गतां ख्यापयन्नाहःवासी-चंदणकप्यं तु एत्थ सिद्ध अओ च्चिय बुहेहिं । आसयरयणं भणियं, अओऽण्णहा ईसि दोसो वि ॥११॥ 'वासी-चन्दनकल्पमेव सर्वमाध्यस्थ्यरूपम् 'अत्र' व्यतिकरे 'श्रेष्ठ' प्रधानम् । अत एव कारणाद् 'बुधैः' विद्वद्भिः 'आशयरत्नं भणित' चित्तरत्नमुक्तम् , 'जो चंदणेण बाहं आलिंपइ" उपदेशमाला गा० ९२ ] इत्यादिवचनेन । अतोऽन्यथा' अपकारिण्येवोपकार्याशयकल्पनायामाशयरत्न[३३-प्र०]स्य, किम् ? इत्याह- 25 'ईषत् ' मनाग् दोषोऽपि तदपायानिरूपणेन । तथा चोक्तम् “सामायिकं च मोक्षाङ्गं परं सर्वज्ञभाषितम् । वासी-चन्दनकल्पानामुक्तमेतन्महात्मनाम् ॥१॥ Page #78 -------------------------------------------------------------------------- ________________ ४० ; 10 15 20 श्रीहरिभद्रसूरिविरचितं निरवद्यमिदं ज्ञेयमेकान्तेनैव तत्त्वतः । कुशलाशयरूपत्वात् सर्वयोगविशुद्धितः ॥२॥ यत् पुनः कुशलं चित्तं लोकदृष्ट्या व्यवस्थितम् । तत् तथैौदार्ययोगेऽपि चिन्त्यमानं न तादृशम् ॥३॥ मय्येव निपतत्वेतज्जगदुश्चरितं यथा । मत्सुचरितयोगाच्च मुक्तिः स्यात् सर्वदेहिनाम् ॥४॥ असम्भवीदं यद् वस्तु बुद्धानां निर्वृतिश्रुतेः । सम्भवित्वे त्वियं न स्यात् तत्रैकस्याप्यनिर्वृतौ ॥५॥ ऐवं च चिन्तनं न्यायात् तत्त्वतो मोहसङ्गतम् । साध्ववस्थान्तरे ज्ञेयं बोध्यादेः प्रार्थनादिवत् ॥६॥ अपकारिणि सद्बुद्धिर्विशिष्टार्थप्रसाधनात् । आत्मम्भरित्वपिशुना तदपायानपेक्षिणी ||७|| एवं सामायिकादन्यदवस्थान्तरभद्रकम् । स्याच्चित्तं तत् तु संशुद्धेर्ज्ञेयमेकान्तभद्रकम् ||८||” [ हारिभद्रयमष्टकम् २९] इति । परैरप्यस्य प्रविभागो गीतः । यथोक्तम्— “धर्मधातावकुशलः सत्त्वनिर्वापणे मतिम् । क्षेत्राणां शोधने चैव करोति वितथा च सा ॥ आदिधार्मिकमाश्रित्य सज्ज्ञानरहितं यथा । इष्टेथमपि चाऽऽर्याणां सदाशयविशोधनी ॥ [३३– द्वि०] इत्यादि । कृतं प्रसङ्गेन । इति गाथार्थः ॥ ९१ ॥” महाफलोपसंहारमाह जड़ तब्भवेण जाय जोगसमती अजोगाए तओ । जम्मादिदांसरहिया होइ सदेगंतसिद्धि चि ॥९२॥ 25 यदि 'तद्भवेन' तेनैव जन्मना 'जायते' निष्पद्यते । का ? इत्याहयोगसमाप्तिः सामग्रीविशेषेण । ततः किम् ? इत्याह- 'अयोगतया ततः' शैले १. तदेवं चिन्तनं हरिभद्राष्टके ॥ [गा० ९२ Page #79 -------------------------------------------------------------------------- ________________ स्वोपनटीकालंकृतं योगशतकम् । श्यवस्थारूपया 'जन्मादिदोषरहिता' जन्म-जरा-मरणवर्जिता भवति । का ? इत्याह-- 'सदेकान्तसिद्धिः' सती - अपुनरागमनेन एकान्तविशुद्भिर्मुक्तिः । इति गाथार्थः ॥ ९२ ॥ यदि तु योगसमातिर्न जायते ततो यद् भवति योगिनां तदाह असमत्तीय उ चित्तेसु एत्थ ठाणेसु होइ उप्पाओ । तत्थ वि य तयणुबंधो तस्स तहऽभासओ चेव ॥९३॥ असमाप्तौ च पुनः तद्भवेन योगस्य । किम् ? इत्याह- 'चित्रेषु' नानाप्रकारेषु 'अत्र स्थानेषु' देवच्युतौ मानुष्ये विशिष्टकुलादिषु । किम् ? इत्याह'भवत्युत्पादः' जायते जन्मपरिग्रह इत्यर्थः । 'तत्रापि' जन्मपरिग्रहे, किम् ? इत्याह – 'तदनुबन्धः' योगधर्मानुबन्धः 'तस्य' योगिन इति । कुतः ? इत्याह- 10 'तथाऽभ्यासत एव' प्रणिधानतोऽविच्युत्यभ्यासत एव, प्रणिधान-[३४-प्र०]प्रवृत्तिविघ्नजयप्राप्तीनामित्थमेव भावात् । इति गाथार्थः ॥ ९३ ॥ अधिकृतवस्तुसमर्थनार्यवाह जह खलु दिवसऽब्भत्थं रातीए सुविणयम्मि पेच्छंति । तह इहजम्मऽभत्थं सेवंति भवंतरे जीवा ॥९४॥ 'यथा खलु' इति यथैव दिवसाभ्यस्तम्' अध्ययनादि 'रात्रौ' रजन्यां 'स्वप्ने' निद्रोपहतचित्तव्यापाररूपे पश्यन्ति तथानुभवापेक्षया । एष दृष्टान्तः । साम्प्रतं दार्टान्तिकयोजना -- 'तथा' तेन प्रकारेण 'इहजन्माभ्यस्तम्' अधिकृतजन्मासेवितं कुशलादि सेवन्ते 'भवान्तरे' जन्मान्तरे ‘जीवाः' प्राणिनः तत्स्वाभान्यात् । इति गाथार्थः ॥ ९४ ॥ पस्मादेवं तस्मात् किम् ? इत्याह ता सुद्धजोगमग्गोच्चियम्मि ठाणम्मि एत्थ वटेज्जा । ___ इह-परलोगेसु दढं जीविय-मरणेसु य समाणो ॥१५॥ 'तत्' तस्मात् 'शुद्धयोगमार्गोचिते' आगमाद् निरवद्ययोगमार्गानुरूपे 'स्थाने' संयमस्थाने सामायिकादौ अत्र वर्तेत साम्प्रतजन्मनि । कथम् ? इत्याह-- इह- 25 परलोकयोः दृढम्' अत्यर्थम् , तथा जीवित-मरणयोश्च 'समानः' सर्वत्र तुल्यवृत्तिः, परं मुक्तावस्थाबीजमेतत् । इति गाथार्थः ॥ ९५ ॥ न भावतः सदाऽनौचित्यवृत्तेः पर्यन्तौचित्यावाप्तिरिति तद्गतं विधिमाह Page #80 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचित गा० ९६परिसुद्धचित्तरयणो चएज्ज देहं तहतकाले वि । आसण्णमिणं गाउं अणसणविहिणा विसुद्धणं ॥९६॥ परिशुद्धचित्तरत्नः स सर्वत्रानाशंसया, किम् ? इत्याह- ‘त्यजेद् देह जह्यात् कायम् । तथा ....... [३४-द्वि ० ]तसंयुक्तशुभलेश्याप्रकारेण 'अन्तकालेऽपि' : क्रमागतमरणकालेऽपि आसन्नम् ‘एन' मरणकालं ज्ञात्वा, कथं त्यजेत् । इत्याह'अनशनविधिना' अनशनप्रकारेण 'विशुद्रेन' कवचज्ञाततः आगमपरिपूतेन । इति गाथार्थः ॥ ९६ ॥ मरणकालविज्ञानोपायमाह णाणं चाऽऽगम-देवय-पइहा-सुमिणंधरादादिडीओ। 10 णास-ऽच्छि-तारगादसणाओ कण्णग्गऽसवणाओ ॥९७॥ ज्ञानं चाऽऽसन्नमरणकालस्य, कुतः ? इत्याह-- 'आगम-देवता प्रतिभास्वप्ना-ऽरुन्धत्याद्यदृष्टेः' आगमाद्-मरणविभक्त्यादेः नाडीसञ्चारादिना । यथाऽऽहुः समयविदः "उत्तरायणा पंचाहमेगनाडीसंचारे तिषिण समाओ जीवियं, दसाहमेगनाडी15 संचारे दो, पण्णराहमेगनाडीसंचारे एगं, वीसाहमेगनाडीसंचारे छम्मासा पंचवीसाहमेगनाडीसंचारे तिण्णि. छब्बीसाहमेगनाडीसंचारे दो, सत्तवीसाहमेगनाडीसंचारे एगो, अट्ठावीसाहमेगनाडीसंचारे पण्णरस दियहा, एगूणतीसाहमेगनाडीसंचारे दस, तीसाहमेगनाडीसंचारे पंच, एगतीसाहमेगनाडीसंचारे तिण्णि, बत्तीसाहमेगनाडीसंचारे दो, तेत्तीसाहमेगनाडीसंचारे दिवसो जीवियं ।" 20 तथा अन्यैरप्युक्तम् - पञ्चाहात् पञ्चवृद्धया दिवसगतिरिहाऽऽरोहते पञ्चविंशात् तस्मादेकोत्तरेण त्रिगुणितदशकं त्र्युत्तरं यावदेतत् । काले पौष्णे समास्तास्त्रि-नयन-शशिनः, षट्-त्रि-युग्मेन्दवो ये, मा[३५-५०] सास्तेऽहानि शेषास्तिथि-दिगिषु-गुण-द्वीन्दवो जीवितस्य ।। १. “समसप्तगते सूर्ये चन्द्रे जन्मक्षमाश्रिते । स काल: पौष्ण उद्दिष्टः कुर्यास्तत्र विचारणाम् ।। आदौ कृत्वा दिनाधं सकलदिनमथाहनिशं चोत्तरेण, पश्चादद्वयं च त्रिदिनमथ चतुर्वासराणि क्रमेण । प्राणो नाड्याश्रितो यो भवति दिनपतेरुद्गमात् सव्यहोनः, तत्रैतान् धारणाब्दान् मनुरवि___ Jain Education Intविदिशो मण्डलाः षट् चतस्रः ॥ इत्येषा आदर्शगता टिप्पणी ॥nly Page #81 -------------------------------------------------------------------------- ________________ स्वोपज्ञटीकालंकृतं योगशतकम् । ४३ ___ एवं देवतातः – देवताकथनेन, चारित्री देवतापरिगृहीतो भवति तस्योचितमन्यदपि देवता कथयत्येव । एवं प्रतिभातः- प्रातिभमप्यस्याविसंवाद्येव भवति, व्यवहारोपयोगिन्यपि तथोपलब्धेः । एवं स्वप्नाद्-मृतगुर्वाह्वानादेः ' मृतगुर्वाह्वान-बालदेहभाव-भोगसन्दर्शनं योगिनोऽन्तकाले सिद्धः चित्तविभ्रम इति । अरुन्धत्याद्यदृष्टेः। यथोक्तम् प्रध्मातदीप[ग] गन्धमल्पायुनैव जिघ्रति । स्फुटतारावृते व्योन्नि न च पश्यत्यरुन्धतीम् ।। तथा 'नासा-ऽक्षितारकाऽदर्शनात्' इति नासिकाऽदर्शनं अवष्टब्धाऽक्षिज्योतिस्ताराऽदर्शनं चाऽऽसन्नमृत्युलिङ्गम् । तथा ‘कर्णान्यश्रवणाद्' अङ्गुष्ठापूरितकर्णान्तराग्न्य- 10 श्रवणं आसन्नमृत्युलिङ्गं समुद्रध्वनिश्रवण-दशग्रन्थिस्फुरण-द्वादशाक्षरानुपलम्भाधुपलक्षणमेतत् । इति गाथार्थः ॥ ९७ ॥ एवमेनं ज्ञात्वा किम् ? इत्याहअणसणसुद्धीए इहं जत्तोऽतिसएण होइ कायव्वो। जल्लेसे मरइ जओ तल्लेसेसुं तु उववाओ ॥९८॥ 15 अनशनशुद्धाविह कवचोदाहरणेन य ३५-द्वितीत्नोऽतिशयेन भवति कर्तव्यः, फलप्रधानाः समारम्भा इति कृत्वा । किमेतदेवम् ? इत्याह- यल्लेश्यो म्रियते यतः प्राणी भावलेश्यामधिकृत्य तल्लेश्येष्वेवामरादिधूपपद्यते, “जल्लेसे मरइ तल्लेसे उववज्जई" । ] इति वचनात् । न चास्यामवस्थायामेवं मतः स्वप्राणातिपातः, विहितकरणात् , वचनप्रामाण्याद् माध्यस्थ्योपपत्तेः, अन्यथा दोषभावाद् 20 वचनविरोधात् । एवमेवमेव हि तदाशयपरिपुष्टेः तत्सङ्कल्पभावानुरोधात् । इति गाथार्थः ॥ ९८ ॥ एवमिह लेक्ष्यायाः प्राधान्यमुक्तम् , न चैतावतैव एतच्चारु भवतीत्याह -- लेसाय वि आणाजोगओ उ आराहगो इई नेओ। इहरा असतिं एसा वि तऽणाइम्मि संसारे ॥१९॥ 25 लेश्यायामपि सत्याम्, किम् ? इत्याह--आज्ञायोगत एव, दर्शनादिपरिणामयोगादेवेत्यर्थः । आराधकश्चरणधर्मस्य 'इह ज्ञेयः' इह प्रवचने ज्ञातव्यः, नान्यथा । __१. अस्य ग्रन्थस्य ताडपत्रीये मूलादर्श एतत्पुष्पिकास्थाने एतादृग् x हंसपदं वर्तते, किञ्च उपरि अधो वा पाठो लिखितो नास्तीति संशोधकविदुषोऽत्र पाठलेखनविस्मृतिः सम्भाव्यते ।। Private & Personal Use Page #82 -------------------------------------------------------------------------- ________________ ४४ स्वोपशटीकालंकृतं योगशतकम्। गा० १००एतदेवाह- 'इतरथा एवमनभ्युपगमे सति, किम् ? इत्याह-- 'असकृत्' अनेकश: 'एषाऽपि' शुभा लेश्या प्राप्ता सौधर्माद्युपपातेन "हन्त सम्प्रेषण-प्रत्यवधारणविवादेषु" इति [इह 'हन्त'] सम्प्रेषणेऽवसेयः, अनादौ संसारे, अतिदीर्घ इ[३६-प्र०]त्यर्थः, न चाऽऽराधकत्वं सञ्जातम्, तस्माद् यथोक्तमेव तत्त्वं प्रतिपत्तव्यम् । इति 5 गाथार्थः ॥ ९९ ॥ प्रकरणोपसंहारार्थमेवाह ता इय आणाजोगे जइयव्चमजोगअस्थिणा सम्म । एसो चिय भवविरहो सिद्धीए सया अविरहो य ॥१०॥ यस्मादेवं तस्माद् "इय” एवम् 'आज्ञायोगे' आगमव्यापारे, किम् ? इत्याह10 ‘यतितव्य' यत्नः कार्यः । केन ? 'अयोगतार्थिना' शैलेशीकामेन सत्त्वेन 'सम्यग्' अविपरीतेन विधिना । यस्माद् ‘एष एव' आज्ञायोगः भवविरहः' जीवन्मुक्तिः संसारविरहो वर्तते, कारणे कार्योपचारात् , यथाऽऽयुघृतमिति । तथा 'सिद्धेः' मुक्ते: 'सदा' सर्वकालं अविरहश्चष एव, आजीविकमतमुक्तव्यवच्छेदार्थमेतत् , मुक्तस्य कृतकृत्यत्वेनेहागमनायोगाद् अविरहः । इति गाथार्थः ॥ १० ॥ ॥ योगशतकटीका समाप्ता॥ ॥ कृतिधर्मतो याकिनीमहत्तरासूनोराचार्यहरिभद्रस्य ॥ ॥ ग्रन्थाग्रमनुष्टुप्छन्दसोदेशतः श्लोकशतानि सप्त सार्धानि ।। ७५० ॥ योगशतकस्य टीकां कृत्वा यदवाप्तमिह मया कुशलम् । तेनानपायमुच्चैर्योगरतो भवतु भव्यजनः ॥१॥ संवत् ११६५ फाल्गुन सुदि ८ लिखितेति ॥ Page #83 -------------------------------------------------------------------------- ________________ बहुसम्भाव्यमानतया श्रीहरिभद्रसूरिविरचितः [ब्रह्मसिद्धान्तसमुच्चयः।] Page #84 -------------------------------------------------------------------------- ________________ Page #85 -------------------------------------------------------------------------- ________________ ॥ जयन्तु वीतरागाः ॥ बहुसम्भाव्यमानतया याकिनीमहत्तराधर्मसूनुश्रीहरिभद्रसूरिविरचितः [ब्रह्मसिद्धान्तसमुच्चयः 10 [१ - द्वि० ] ९॥ नमः ॥ नत्वा जगद्गुरुं देवं महावीरं परं शिवम् । ब्रह्मादिप्रक्रियां वक्ष्ये तत्सिद्धान्तानुसारतः ॥१॥ ब्रह्माण्युपासनामेषां दीक्षां देशादिसंज्ञिताम् । तद्भावलिङ्गं स्पष्टार्थ फलं चेति समासतः ॥२॥ बृहत्त्वाद् बृंहकत्वाच्च ब्रह्माण्याहुमहर्षयः । सुखारम्भादिसंज्ञानि पञ्च तान्यत्र शासने ॥३॥ मुखारम्भं तथा मोहपराक्रममथापरम् । मोहघ्नं परमज्ञानं सदाशिवमनुत्तरम् ॥४॥ सम्यग्दृष्टिगतं ह्याद्यं विरतस्थमतः परम् । तृतीयमप्रमत्तस्थं सर्वज्ञस्थं ततो मतम् ॥५॥ अष्टकर्मकलातीतसिद्धस्थं पञ्चमं तथा। चतुर्दशमहालोकमूर्द्धमुक्तिपदेश्वरम् ॥६॥ प्रक्षीणतीव्रसङ्क्लेश मोहग्रन्थिविभेदतः। आस्तिक्यादिगुणोपेतः सम्यग्दृष्टिरुदाहृतः ॥७॥ आस्ति[२ - प्र०]क्यादनुकम्पाऽस्य ततो निर्वेद इत्यपि। तस्मात् संवेगसंसिद्धिरतः प्रशम इत्यलम् ॥८॥ अतः क्रमादमी भावा जायन्तेऽस्य महात्मनः । भायोपशमिकाः पूर्व तदनु क्षायिका अपि ॥९॥ 20 Page #86 -------------------------------------------------------------------------- ________________ श्राहा। श्रीहरिभद्रसूरिविरचितः [लो० १० आविर्भाव-तिरोभावावाद्यानां स्तो नियोगतः। इतरेषां तु विज्ञेयः सदाऽऽविर्भाव एव हि ॥१०॥ एतद्योगान्महात्माऽयं परार्थोद्यतमानसः । पशुभावमतिक्रान्तो मिथ्यात्वविगमादिति ॥११॥ असत्प्रवृत्तिहेतोश्च यः क्षयोपशमात् तथा । कर्मणो विरतः पापचेतसा विरतस्त्वसौ ॥१२॥ चेतसा विरतस्यैवं न प्रवृत्तिः कदाचन । बाह्याऽपि जायते तत्र तत्पूर्वेयं यतो मता ॥१३॥ बाह्येोऽप्रवृत्तिमात्रं तु विरतिनैव तत्त्वतः । चेतसाऽविरतस्यैवं [२-द्वि० तथा तच्छक्तियोगतः ॥१४॥ सामय्यभावतो बहिरदहन्नपि दाहकः । यथा तच्छक्तियोगेन तथाऽयमपि पापकृत् ॥१५॥ तच्छक्तिपतिबन्धे तु यथेन्धनगतोऽपि न । दाहकोऽसो, तथैवात्मा विरतः पापभागपि ॥१६॥ स्वल्पावरणभावेन स्ववीर्योत्कर्षयोगतः । नित्योपयुक्तः सत्कृत्ये त्वप्रमत्त इति स्मृतः ॥१७॥ कर्ममल्लं समाश्रित्य जयकक्षाव्यवस्थितः । सिद्धिक्रियायामुद्युक्तो धैयौदार्यसमन्वितः ॥१८॥ असङ्गशक्त्या सर्वत्र वर्ततेऽयं महामुनिः। यत्नतो वृत्तिरप्यस्य न बन्धायेति तद्विदः ॥१९॥ तदेतत् परमं धाम विद्याजन्मोद्भवं तु यत् । महासमाधेः सद्भोज गीयते सिद्धयोगिभिः ॥२०॥ प्रशान्तवाहिता सैषा तद्धि तत्तत्फलं परम् । सन्नद्यम्भोधिसंयोग[ ३-प्र० सम्मज्ञातो महानयम् ॥२१॥ सर्व धर्मादि यः साधु • • • • • • • तः । रागादिरहितश्चैव स सर्वज्ञः सतां मतः ॥२२॥ प्रशान Page #87 -------------------------------------------------------------------------- ________________ ३६ ] ब्रह्मसिद्धान्तसमुच्चयः । खिकलोपेतक्षीणसार्द्धचतुष्कलः । सच्चार्थनिरतः श्रीमान् नृ-सुरासुरपूजितः ||२३|| अन्वर्थयोगतश्चायं महादेवोऽर्हस्तथा[ ? गतः ] । बुद्धथ गीयते सद्भिः प्रशस्तैर्नामभिः सदा ||२४|| अचिन्त्यदिव्यनिर्माणो महातिशयसङ्गतः । धर्मकल्पद्रुमो मुख्यः स्वर्ग-मुक्तिफलप्रदः ||२५|| महासमाधिकामानां सद्वृत्तानां तपस्विनाम् । एष प्रणवयोगेन योगिनां जयगोचरः ||२६|| सर्वथाकृतकृत्यच सूक्ष्मोऽव्यक्तो निरब्जनः । सर्वकर्मफलाभावात् संसिद्धः सिद्ध उच्यते ॥ २७ ॥ परमाक्षररूपोऽयं स्वयंज्योतिरयं मतः । [३-वि.] अचन्द्रचन्द्रिकाकारो नादातीतः परः शिवः ॥२८॥ भवाऽभवनिमित्तं च जगतोऽनाशयं परम् । विद्वेषेज्याद्वियोगेन ततस्तद्भावसिद्धितः ॥२९॥ अनादिनिधनो ह्येष देहस्थोऽपि न गम्यते । मतिज्ञानादिभिः साक्षात् केवलेन तु दृश्यते ||३०|| चतुर्दशानां स्थानानामृर्ध्वं धामाऽस्य शाश्वतम् । स्थानानि भुवनान्येके, गुणस्थानानि चापरे ॥ ३१ ॥ एतानि पञ्च ब्रह्माणि परमा(? परा ) ण्याहुर्महर्षयः । एतत्प्रयोगतोऽवश्यं जायन्ते सर्वसिद्धयः ||३२|| यथाऽमृताप्तितः पुंसां महाकल्याणभागिनाम् । सिध्यन्ति सर्वकार्याणि चा[शील] प्रयोगतः ||३३|| ब्रह्माप्तेस्तद्वदेवेह ध्रुवं नानाप्रयोगतः । तीव्रभक्तिप्रभावेन सर्वसिद्धिं विदुर्बुधाः ||३४|| अद्वेषश्चैव जिज्ञासा शुश्रू[ ४ - प्र. ]षा श्रवणं तथा । बोध ईहा सुविज्ञप्तिः प्रतिपत्तिस्तथैव च ||३५|| [?] चैतेषामधिकारिविभेदतः । या सत्स्थानाभिनिवेशतः ||३६|| ४९ 5 10 15 20 25 Page #88 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचितः [३७अत्राधिकारिणोऽप्युक्ता अपुनर्बन्धकादयः । त्रय एव समासेन शेषास्त्व[नधिकारिणः] ॥३७॥ अपुनर्बन्धकस्याथ द्विवियोपासना मता। सम्यग्दृष्टेः सुविज्ञप्तिः प्रतिपत्तिश्चरित्रिणः ॥३८॥ ब्रह्मश्रुताववज्ञा . . . . . . दाहृतः । अतोऽन्यः पुनरद्वेषः शुभाशयनिवन्धनः ॥३९॥ जिज्ञासाद्यास्तथैतेषां न ह्युपादेयतां विना । उत्त . . . . . . तदेता लघुकर्मणः॥४०॥ अतत्त्वाभिनिवेशो यन्मिथ्यात्वात् सं . . . .। . . . . . विज्ञ४-द्वि.प्तिन्तिरेव सतां मता ॥४१॥ ग्रन्थिभेदादतः सम्यग्दृष्टेरेव नियोगतः। मुविज्ञप्तिर्यथाभव्य . . . . . . . . ॥४२॥ चारित्रमोहनीयेन कर्मणाऽभिभवे सति ।। प्रतिपत्तिर्न साध्व्येषु द्रव्यप्राया भवत्यपि ॥४३॥ तत्क्षयोपशमादस्य . . . . . . क्षया । परमार्थेन निर्दिष्टा प्रतिपत्तिश्चरित्रिणः ॥४४॥ आद्यद्वयस्य दीक्षायामधिकारो न विद्यते । अ . . . . . . . . तिक्रयाहेत्वभावतः ॥४५॥ आशयस्फीतताहेतुरप्रमादपरेह यत् ।। चरित्रमोहोपेतस्य दृढं सा च न विद्यते ॥४६॥ . . . . . . . ह्यं तत्क्रियापतिपालकम् । . . . . . . . . . . . . . . . . ॥४७॥ . . . . . . . . . . . [५-अ.]च्छास्त्रबाधया । अस्याबाधा यतो धर्मों बाधा . . . . . . ॥४८॥ अतस्तु भावसंसिद्धिं मन्यन्तेऽन्ये विचक्षणाः। असुन्दरा तदन्ये तु पत्रेभ्यो वृक्षजन्मवत् ॥४९॥ अयं ह्यबद्धमूलत्वाद् भ्रम्यते येन केनचित् । स्वस्थानादेवमेतद्वान् भावमूले तथासति ॥५०॥ Page #89 -------------------------------------------------------------------------- ________________ ६५ ] ब्रह्मसिद्धान्त समुच्चयः । मूलजन्मा त्वयत्नेन भ्रम्यते नैव केनचित् । एतद्वत्युपमैषैव भावमूलसमन्विते ॥५१॥ न तस्माद् भावसंसिद्धिरतस्त्वनधिकारिणः । अस्य त्वेतन्नियोगेन भावसङ्गतमेव हि ॥ ५२ ॥ | सदन्धसङ्गतिसमं गीतं चास्येदमाविलम् । सद्भावनेत्राभावेऽपि तथामार्गानुसारिणः ॥ ५३ ॥ अपुनर्वन्धको यस्माद् गुणस्थानकमेव हि । मिथ्यादृष्टिरपि युक्तः स च तादृकक्रियान्वितः ॥५४॥ तदस्य द्रव्यतो ज्ञेयं तत्क्रियामतिपालनम् । योग्य[५-द्वि.] तामधिकृत्येह तदन्यत् त्वप्रधानकम् ॥५५॥ किं तत्त्वमिति जिज्ञासा या सर्वत्राऽऽग्रहं विना । सौवात् तद्भावतस्तत्त्वप्रतिपत्तिः सतां मता ॥ ५६ ॥ सम्यक्त्वजननी सैपा लोकसंज्ञाऽचलाशनिः । दिदृक्षा चलनावस्था सैषा प्रकृतिमोक्षणी ॥५७॥ Arraोrai सेयं प्रणिधानक्रिया परा । लोकोत्तरपदाकाङ्क्षा सेयं प्रमुदितास्पदम् ||५८|| ब्रह्मसङ्ग चैव तथा भवपलायनी । कल्याणवेनुः परमा सर्वसम्पत्करीति च ॥५९॥ प्रथमा गीयतेऽवस्था मुक्तिसाधनवादिभिः । दुरापा पापसत्त्वानामवन्ध्या मुक्तिसिद्धये ॥ ६०|| समयाख्याऽत्र दीक्षाऽस्य तद् ब्रूयाद् यस्य तात्विकी । सद्रत्नद्धिमाप्तिवन्निरर्गला नियोगिनः ॥ ६१ ॥ आगमेनानुमानेन योगाभ्यासरसेन च । त्रिधा [[६-प्र.] कल्पयन् मज्ञां लभते तत्त्वमुत्तमम् ॥६२॥ ज्ञेया समयदीक्षा या दीयमा न । ॥६३॥ साधकस्य तथा स + धिकारित्वमतश्चास्योपजायते । आस्तिक्यादिगुणाप्तिश्च क्रमेणैव यथोदिता || ६४ || विपर्ययस्य व्यावृत्तिरेवमेवापरैरपि । इष्टाऽत्रान्तर एवेति पञ्चभेदस्य तच्चतः ॥६५॥ ५१ 5 10 15 20 25 Page #90 -------------------------------------------------------------------------- ________________ 10 15 ५२ 20 25 श्रीहरिभद्रसूरिविरचितः तमो मोहो महामोहस्तामिस्त्रोऽन्धः स एव च । विपर्ययो हि जीवानामतो भ्रान्तिर्भवार्णवे ॥ ६६ ॥ श्रेयः प्रवृत्तिकामस्य तदन्यत्र प्रवर्तनम् । सिद्धान्तानादराद्धचेतत् तम आहुर्मनीषिणः ॥ ६७ ॥ देहादिष्वात्मबुद्धिर्या मुक्तिमान परोधिनी । तत्राभिष्वङ्गभावेन सा मोह इति कीर्त्यते ॥ ६८ ॥ बाह्येषु तु ममत्वं यद देहभावेऽप्यभाविषु । केवलं भावसंसिद्धचै महामो[ ६-वि.] हस्तदाहितम् ||६९|| भाव्याभाव्येषु सर्वेषु नियमेन तथातथा । भवन् स्वात्मापकाराय क्रोधस्तामिस्र उच्यते ॥७०॥ संसारे मरणं जन्तोर्नियमेन व्यवस्थितम् । तत् प्रतीत्य भयं ह्यन्धतामिस्त्रः परिकीर्तितः ॥ ७१ ॥ एवं विपर्ययादस्मादतत्त्वे तत्त्वबुद्धितः। कुकृत्येष्वपि मृदानां बहुमानः प्रवर्तते ॥ ७२ ॥ निष्कलाख्याश्रुतेस्त (? स्त्व)स्य शुभविम्बोपलब्धितः । तथाभव्यत्वतश्चैव क्वचिदेष निवर्तते ॥ ७३ ॥ | निवर्तमान एतस्मिन् महासत्वश्च जायते । पक्षपातो गुणेष्वेव भवादुद्वेग एव च ॥ ७४ ॥ उद्विग्नः स भवाद् धीमान् विपर्ययवियोगतः । मार्गानुसारिविज्ञानात् तत्त्वमित्थं प्रपद्यते ॥७५॥ शरीराद्यात्मनो भिन्नं मूल्यान्नशकटोपमम् । ॥७६॥ [७-प्र.]मानुष्यरत्नमुत्कृष्टं भवाब्धावतिदुर्लभम् । लब्ध्वैतच्छ्रवणं युक्तं न कर्तुमसमञ्जसम् ॥७७॥ सिद्धान्तालोचनान्नित्यं श्रेयस्येव प्रवर्तते ॥ ७८ ॥ शरीराद्यात्मनो भिन्नं मूल्यान्नशकटोपमम् । ॥७९॥ [ ६६ Page #91 -------------------------------------------------------------------------- ________________ ९३] ब्रह्मसिद्धान्तसमुच्चयः । गेहाः परिजनो वित्तं कलत्रं मित्रमेव च । स्वप्नेन्द्रजालसदृशमनीयैव केवलम् ||८०|| वारणेः । मिथ्याविकल्पवायूत्थस्तत्त्वदर्शनबाधकः ॥ ८१ ॥ मरणं तु महाघोरं सदाऽऽगाम्येव दे[हिनः ] | विमुक्तये ॥ ८२॥ सा च लोकोत्तरात्यै ( ? न्यै ) वाहिंसा चैराग्यलक्षणा । [७-द्वि.] रतात्मनः ॥८३॥ हिंसा-रागोद्भवं कर्म तत्क्षयान्मुक्तिरिष्यते । निदाने [s] सति हिंसादौ तत्क्षयो न्याय[सङ्गतः ] ॥ ८४ ॥ वृत्तिर्नाम समञ्जसे । सदैव दीक्षितस्येह हेत्वभावो [प] पत्तितः ॥८५॥ यथामवृत्तकरणादेत बोद्वेगो हि नान्यथा ॥ ८६॥ एतदालोचनं तीव्रं वज्रसूचीभिदासमम् । नातोऽन्यद् भवदप्येवं शूलासे स्मादपि ध्रुवम् । विशिष्टद्रव्यपर्याये ग्रन्थिभेदः कदाचन ॥ ८८ ॥ वज्रशूच्याऽश्मनो भेद इह . डितमापक एषोऽन्य उत्त ।' समाधिरेष वि [ रत्ननिधा][८-प्र.] नसम्प्राप्तिसमोऽवञ्चक उच्यते ॥ ९० ॥ T + ॥८७॥ ॥८९॥ गीतो मुक्ति पुरस्यायं खण्डिपातसमस्ततः । तत् सम्यग्दर्शनं चैत्र क • ॥९१॥ 1 इदं तद् योगिहृदयं पाशत्रुटनमित्यपि ॥९३॥ ॥९२॥ ५३ 5 10 15 20 25 Page #92 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचितः [९४लोकोत्तरमिदं चेतः . . . . . . . . । • . . . . . . . . . . . . . . . ॥९४॥ मृत्योर्मृत्युपदं चैव ब्रह्मदीपः सनातनः। सदनङ्गसुखारम्भो . . . . . . . . ॥१५॥ • . . . . . . . . . . . . . . .। प्रशान्तवाहितोत्पीडो जात्यन्धाक्ष्याप्तिरेव च ॥१६॥ एतद्योगान्महात्मा . . . . . . . . . । . . . . . . . . . . . . . . [८-द्वि. श्रुते ॥९७॥ प्राप्त प्राप्तव्यमेतेन ज्ञातं कृत्यमतः परम् । ' तत् करोत्युचितं स . . . . . . . . . ॥९८॥ • • • • • • • • • . . सति । न कश्चिद् बाध्यते जन्तुः प्रायशः क्षुत्-तृडादिभिः ॥१९॥ परम . . . . . . . . . . . . .। . . . . . . . . . . चिदपि जायते ॥१०॥ न च चित्रमिदं त्वस्य क्षयाति] क्लिष्टस्य कर्मणः । • • • • • • • . . . . . . . . . ॥१०॥ . . . . . . प्राप्तं न हेमध्यामलं यथा । जातवेधं च सद्रत्नं तथाऽयमपि . . . ॥१०२॥ . . . . . . . . . . . . . . . . । .. . . . पि तद्भावेऽतिप्रसङ्गो निवारितः ॥१०३॥ न चैतद्विगमेऽप्यस्य त . . . . . . . । . . . . . . . . . . . . . . . . ॥१०४॥ . [९-अ.] सद्योगबीजसम्पाप्तौ बज्रतन्दुलवत् स्थिरः। • • • • • • • • • • • . . . . .॥१०५॥ • . . . . . . . . . . . . . . यः। सद्योगवीजयोगेन तथैकाज्ञानवान् नरः ॥१०६॥ मयूराण्डरसे . . . . . . . . . .।। For Private & Personal use दयः ॥१०७॥ Page #93 -------------------------------------------------------------------------- ________________ १२२ ] . ब्रह्मसिद्धान्तसमुच्चयः । एंकाज्ञानिन आस्तिक्यं स्वग्रहत्यागतो भृशम् । तादृश्ये . . . . . . . . . . . . . ॥१८॥ . . . . . . . . तत्त्वतो धर्मरागिता । अतस्तु मुख्यः संवेगो गुणिस्तोतृत्वसूचितः ॥१०९॥ • . . . . . . . . . . . . . . .। ..... . . लोच्यं त्यक्तमत्सरैः ॥११०॥ श्रोत्रियस्य सतो जाता सुमतेरत एव हि । • . . . . . . . . . . . . . . . ॥११॥ . . . [९-द्वि.]च्चैाह्मणार्थविनिश्चयात् । स्व-परज्ञानपर्यन्तव्यबहारफलैव हि ॥११॥ . . . . . . . . . . . . . . . . । . . . . . . .वं सम्यग्धर्मविधानतः ॥११३॥ सत्यं यज्ञास्तपो ध्यानमेतद् धर्मस्य साधनम् । . . . . . . . . . . . . . . . . ॥११४॥ . . . . यनं ज्ञेयं सत्यशास्त्रानुगत्वतः । आद्याश्रम इहानेन तत्मधाने . . . . ॥११५॥ . . . . . . . . . . . . . . . .। . . वा . ल्ययुक्तानि परिशुद्धानि शास्त्रतः ॥११६॥ तपो वैखानसं कर्म शक्ति . . . . . . । 10 20 • • • • • • • . ॥११७॥ ध्यानं स्थिरं मनः प्रोक्तं तच्च सत्कृत्यगोचरम् । अं . . . . . . . . . . . . . . . ॥११८॥ [१०-प्र. अन्यथा प्रत्यपायः स्याम्नियमाच्छास्त्रबाधनात् ॥११९॥ • . . . . . . . . . . . . . .। . . . . . . . . . . . . . . . . ॥१२०॥ ताविकज्ञेयविषयमसम्मोहनिबन्धनम् । आत्मज्योतिः स्थिरं शु . . . . . . . . . ॥१२१॥ बन्धनविच्छेदाद् युतं मोक्षोऽधिगम्यते ॥१२२।। Page #94 -------------------------------------------------------------------------- ________________ [१२३ श्रीहरिभद्रसूरिविरचितः . तत्राशरीर एकान्ता . . . . . . . .। • . . . . . . वः ॥१२३॥ सद्योगबीजयोगेन प्रतिपद्यैवमेव च। कृत्वैतद् सुमति . . . . . . . . . . ॥१२४॥ . . . . . . . . . किल्बिषः। अनिवाप्तितश्चेचं शुभभावोऽभिजायते ॥१२५।। कल्याणे . . . . . . . . . . . . .। . . . . . . . . [१०-द्वि. समाधिरभिधीयते ॥१२६॥ गुणप्रसूतिरेपोऽन्योगिधर्मोत्करावहः । . . . . . . . . . . . . . . . . ॥१२७॥ . . . . . जानाति पुण्यादेवात्मनोऽपरम् । तथा च वर्तते तस्मिन् यथा भद्रं . . . ॥१२८॥ . . . द्योगतः श्रीमान् निधानादिव बब्च्यते ॥१२९॥ तदस्यापि तु विज्ञेयं . . . . . . . . । • • • • • • • • • • • . . ते परम् ॥१३०॥ वाचनाद्यधिकारित्वमतश्चास्योपजायते । उचितं सूत्रस . . . . . . . . . . ॥१३॥ • . . . . . . . . . भावाभिसंस्कृतः। . बुध्यते वचनं जैनं रूपं स . . . . . ॥१३२॥ . . . . . . . . . . . [११-प्र.गतमानसः॥१३३॥ गम्भीरदेशनां श्रोतुं शक्नोत्ये . . . . . । . . . न ततो धीमानयत्नोऽस्यात् पटुरनु?) ॥१३४॥ पन्थानमपि यस्तज्ज्ञः स प्रष्टव्यो विजानता । न पुनस्तत्स्थ इत्येव प्राणिसाधर्म्यमात्रतः ॥१३५॥ सत्सूरेरित्यमेवेह श्रोतव्या धर्मदेशना । गम्भीरार्था, न जानाति तामन्यो नष्टनाशनः ॥१३६॥ स पुनर्जायते तावदाचारात् सज्जनश्रुतेः । आत्मबोधविशेषाच्च पुण्याच्चेत्याह सर्ववित् ॥१३७॥ Page #95 -------------------------------------------------------------------------- ________________ १६५ ] ८ ब्रह्मसिद्धान्तसमुच्चयः । गुणोत्कर्षेण सर्वत्र प्रवृत्तिर्युज्यते सताम् । बाधाऽदर्शनतश्चैव तथा चायं प्रवर्तते ॥ १३८ ॥ मिथ्यादर्शनयोगेन तदन्यस्त्वन्यथा जड: व्यभिचारसमाशङ्की स्वां जातिं बाधते तया || १३९ || एवं ह्यस्याप्रवृत्तिः स्यान्न च साऽभ्युपपद्यते । तत्रापि च सदाशङ्का यत् तन्न्यायात् प्रव[ ११-द्वि-]र्तते ॥१४०॥ पर्यन्तेऽपि ततश्चैष वृत्तौ सर्वथा क्रमः । आदौ मार्गानुसारित्वात् तमयं प्रतिपद्यते ॥ १४१ ॥ देशना पुनरस्यैवं गम्भीरायचिता परा । प्रायेण सूक्ष्मबुद्धित्वान्नान्यथाऽऽक्षिप्यते ह्ययम् ॥ १४२ ॥ धर्माधर्मव्यवस्थायाः शास्त्रमेव नियामकम् । तदुक्तसेवनाद् धर्मः, अधर्मस्तद्विपर्ययात् ॥ १४३ ॥ तत्कर्त्राप्तप्रतीत्यादि तदवज्ञादिसम्भवम् । उत्तमं कारणं ह्येतद विज्ञेयमुभयोरपि ॥ १४४ ॥ तुच्छं वाह्यमनुष्ठानं तन्त्रयुक्त्योभयोः स्थितम् । अभव्य मरुदेव्यादिमुक्ति- वे यकाप्ति ]तः ॥ १४५ ॥ तदत्र यत्नः कर्तव्यः सच्छास्त्रश्रवणात् परः । मुक्तिबीजप्रकरणमेतदाहुर्मनीषिणः ॥ १४६ ॥ यावत् किञ्चिच्छुभं . ज्ञानादिभावतः क्षिमिति तत्त्वविदो विदुः ॥ १४७ ॥ यते । दोषानु [ अत्र द्वादशं पत्रं विनष्टम् । ] .. [१३-प्र.] द्रव्यतोऽप्यानयत्ययम् । देवता बहुमानेन निवेदयति चानघम् ॥ १६३॥ मनःक्रिया प्रधाना तु मनःशुद्धयाप्तसाधना । परतत्वगता सम्यग् द्वितीया परिकीर्तिता ॥ १६४॥ ५७ त्रैलोक्यसुन्दरं सर्वे साधु सम्पादयत्ययम् । परतन्त्राय तद्धयाना [व] तद्भावं चापि (१) गच्छति ॥ १६५॥ 5 10 15 20 25 Page #96 -------------------------------------------------------------------------- ________________ ५८ श्राहारभद्रसारावराचतः सामान्येनैवमाख्याता तृतीया त्वचरित्रिणः । न भवत्येव नियमादित्याहुस्तत्त्वेदिनः ॥१६६॥ नाविशुद्धं मनो न्यस्य तथौदार्यात् प्रवर्तते । मुक्त्यासन्नेषु भावेषु व्यक्तं चारित्रमोहतः ॥१६७।। भृङ्गवन्मालतीगन्धसमाकृष्टः प्रयात्यलम् । चारित्रिणस्तु सद्धर्मादुत्तरोत्तरवस्तुषु ॥१६॥ समारोपस्त्वसत्कामाक्षोभादिभ्योऽवगम्यते । मुद्रा-रक्षादियोगस्य तत्र वन्ध्यत्वदर्शनात् ॥१६९॥ चारित्रिणस्तु सद्भावे तथैवाऽऽपतिते सति। क्षुद्रवि १३-विनायकैः पायोऽवग्रहोऽपि न भिद्यते ॥१७०॥ भावस्तु नियमादेव भिद्यते नैव केनचित् । कायपातादिभावेऽपि शुभालम्बनयोगतः ॥१७१॥ चिन्तारत्नानुगं चित्तं न स्वतोऽन्यत्र वर्तते । तद्गुणज्ञस्य दौर्गत्यादुद्विग्नस्य तथा ह्ययम् ॥१७२।। द्वयाभ्यासात् पुनर्धीमान् यतश्चारित्रभाग् भवेत् । अक्षेपेण ततश्चैवमुपन्यासोऽपि युक्तिमान् ॥१७३॥ दानं सुदात(?न)मनयोर्महादानं च कीर्तितम् । दातुर्हितं सुदात(न) स्यान्महादानं द्वयोरपि ॥१७४॥ न्यायाजितं ददात्येक औद्धत्यरहितस्तथा । पात्रादिगतवित्तश्च पश्चात्तापादिवर्जितः ॥१७५॥ तदन्योऽप्येवमेवेति शास्त्रार्थगतमानसः । • • • • • • • • स्वनुकम्पादिमान् दृढम् ॥१७६॥ त्यागात्तु पुण्यजनकमाधमन्ये विदु[ १४-प्र०]र्बुधाः । सहतेन द्वितीयं तु परिभोगोत्थकारणम् ॥१७७॥ लाभोऽपि चानयोायानेवमेवोपपद्यते । परोपतापरहितः शुभानुष्ठानसङ्गतः ॥१७८॥ पञनार्थेन संयोगः शङ्खन तु न जानुचित् । लोकद्वयहितो ह्याधस्तदन्यस्त्वहितो मतः ॥१७९॥ Page #97 -------------------------------------------------------------------------- ________________ १९३ ] 10 ब्रह्मसिद्धान्तसमुच्चयः । निषिद्धकर्माभावेन न दूषयति चाशयम् । एवं सञ्जायते चाद्यो द्वितीयस्तु विपर्ययात् ॥१८०॥ एवमभ्यासतः सम्यक् क्षयोपशमयोग्यताम् । कालेनाप्नोति नियमाचारित्राप्तिनिवन्धनम् ॥१८१॥ चारित्रलब्धिरेषा सा संयमश्रेणिरुत्तमा । भवद्रुमानल[१४-द्वि०]ज्वाला क्लेशानां प्रलयक्रिया ॥१८२॥ परा निवृत्तिः प्रकृतेर्दिक्षाभवनक्रिया। संयोगशक्तिव्यावृत्तिकैवल्याप्तेश्च सस्थितिः ॥१८३॥ बोधमण्डकरी चैव रागादिनिधनक्रिया। भवान्तप्राप्तियात्रा च स्कन्धाभावक्रियेति च ॥१८४॥ प्रशान्तवाहिता चैव गीयते मुख्ययोगिभिः । भवाब्धिवेलाव्यावृत्तितिकर्मजरेति च ॥१८५॥ अस्यामयमवस्थायां निर्वाणार्थं तु चेष्टते । भावेनैकान्ततो धीमान् द्रव्यतस्तु विकल्पतः ॥१८६॥ प्रकृत्येच्छा दियोगानां यत् कार्यमनुवर्तते । क्षयोपशमसामर्थ्यादिति तत्त्वविदो विदुः ॥१८७॥ [१५-प्र०]नमस्कारादिको योगः सर्वोऽपि विविधो मतः । सदिच्छा-शास्त्र सामर्थ्ययोगभेदेन तत्त्वतः ॥१८८॥ प्रमाद . . . . . . . . . पि यः क्वचित् । नमस्कारादिरच्छवास इच्छायोगोऽभिधीयते ॥१८९॥ शास्त्रयोगः पुनर्जेयो यथाशास्त्रं स एव हि । कायादिसंयमोपेतः अव्याक्षिप्तस्य भावतः ॥१९॥ शास्त्रोक्तं विधिमुल्लङ्घय विशेषेण शुभाशयात् । सामर्थ्ययोगोऽसावेव तीत्रावाच्यगुणोदयः ॥१९१॥ यथाभव्यं प्रतिज्ञादि प्रोक्तमस्य विमुक्तये । अन्यथा प्रत्यपायाय जडानामुपजायते ॥१९२॥ नित्यकर्मादिविज्ञानयोग्यताऽप्यस्य विद्यते । तत एव न तद्बाधा प्रवृत्तस्योपपद्यते ॥१९३॥ 15 20 Page #98 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचितः [१९४नित्यनैमित्तिके कुर्वन् प्रतिषिद्धानि वर्जयन् ।। [१५-द्वि०] सञ्चितं चोपभोगेन क्षपयन्नुच्यते नरः ॥१९४।। शुभाशयादियोगेन चितं सञ्चितमुच्यते । उपभोगात् क्षयश्चास्य किन्तु धर्मानुबन्धदः ॥१९५॥ विरेकास्थासमं ह्येतत् प्रतिबन्धकमप्यलम् । विशिष्टगुणसम्प्राप्तेर्हन्त तत्फलमेव हि ॥१९६॥ तीसंवेगभावेन महाशयकर ह्यदः । महाबलभवे यदृच्छ्यते तु जगद्गुरोः ॥१९७।। ऊर्ध्वदेहक्रियाज्ञानयोग्यताऽप्यस्य ताचिकी। लोकव्यवस्थामाश्रित्य लोकोत्तरपदावहा ॥१९८।। भृत्यानामुपरोधेन यः करोत्यूर्ध्वदेहिकम् । तद् भवत्यसुखोदकं जीवतश्च मृतस्य च ॥१९९।। भृत्यानामुपरोधश्च ज्ञेयो लोकद्वयानुगः । गुरुलाघवभावेन धर्मपीडानिवन्धनम् ॥२०॥ तस्माद् भव्यानुमत्येव . . . . . . . . । . . . . [१६-प्र०]त्ययोगेन कार्यमेतन्महात्मना ।।२०१॥ पुण्यान्तरायतोऽप्यपामुपरोधो भवत्यलम् । दीनादिभावतश्चैव तदेतदु . . . . (पपादये)त् ॥२०२॥ . एवं दुःखादिविज्ञानयोग्यताऽप्यस्य विद्यते । सर्वथा सर्वपापौघनिवृत्तेः परमास्पदम् ॥२०३॥ दुःखाङ्गपरिहारजस्तदपोहाय वर्तते। सम्यग् न पुनरज्ञोऽपि कण्टकज्ञानतस्तथा ॥२०४॥ विपर्यस्तश्च वालश्च जडश्चैव यथाक्रमम् । प्रतिपत्त्यङ्गमत्रेति कालशूकरिकादयः ॥२०५॥ बाह्यसङ्गरतिः कामी धर्मव्यामूढ एव च । दार्टान्तिकार्थपक्षेऽपि योजनीया विचक्षणैः ॥२०६॥ बाह्यस्वभाव [१६--द्वि.] एकस्य तदन्यभवनोत्सुकः । सोऽप्येवमिति नाशाय काष्ठकीटे तथेक्षणात ॥२०७॥ Page #99 -------------------------------------------------------------------------- ________________ २२१ ] ब्रह्मसिद्धान्तसमुच्चयः। एषेह योग्यता ज्ञेया धर्मराज्यप्रसिद्धये । चक्रवर्तिपदप्राप्तौ मानुषत्वाप्तिसन्निभा ॥२०॥ अवन्ध्यधीफलो ह्येष द्वितीयोपासनार्जितः । निधिग्रहणतुल्यस्तु समाधिस्तद्वतां मतः ॥२०९।। अधिमुक्त्यर्थकृत्संज्ञं निरवद्यगुणालयम् । नृपेन्द्रजन्माप्तिसममेनमन्ये विदुर्बुधाः ॥२१०॥ एतद्युक्तो महात्मेह सर्वथा शास्त्रचोदितम् ।। उत्तमं हितमाप्नोति सानुबन्धमसंशयम् ॥२११॥ तिर्यक्सत्त्वो यथा योग्यश्चक्रवर्तिपदस्य न । अनीदृशस्तथा ध[१७-प्र० मराज्यम्यापीति तद्विदः ॥२१२॥ 10 तस्मादेवंविधस्यैव दीक्षा कार्या विधानतः । देश-सर्वाभिधानेति यथाभव्यं नियोगतः ॥२३॥ देशदीक्षोत्तरा यस्मात् सर्वदीक्षा प्रवर्तते । आदौ संक्षेपतस्तम्मादसावेवाभिधीयते ॥२१४॥ गुरुणेयं विधातव्या ज्ञेयो गुणगुरुश्च सः॥ ज्ञानादिमान् प्रसिद्धश्च वत्सलः कुलजो महान् ॥२१५॥ गुणानां पालनं चैव तथा वृद्धिश्च जायते । यस्मात् सदैव स गुरुभवकान्तारनायकः ॥२१६॥ व्रतारोपणमत्रादौ तदर्थज्ञापने सति । आदित्सोः सूत्रनीत्यैव वणिक्पुत्रोपमानतः ॥२१७॥ 20 स्थिरव्रतस्य तदनु देशसामायिकं महत् । दीयतेऽस्मै विधानेन प्रधानं धर्मसाधनम् ।।२१८॥ शोभनेऽहनि शुद्धस्य निमित्त-व्रतयो १७-द्वि० गतः । अभिवासनमस्योक्तं सूरिमन्त्रेण यौगिकम् ॥२१९॥ स्वान्तिकेऽस्य मतः स्वापस्तन्मन्त्रार्पणमेव च । स्वतोऽपि तज्जपः सम्यक् चेप्टारूपणमेव च ॥२२०॥ उत्तमं चात्र समवसरणं मण्डलं मतम् । तत्र पुष्पादिपातेन ज्ञेयं स्थानादि चास्य तु ॥२२१॥ 25 Page #100 -------------------------------------------------------------------------- ________________ ऊ 10 ६२ 15 20 25 श्रीहरिभद्रसूरिविरचितः तस्मिन्नवगते सम्यक् ततश्चारोप्यते पुनः । सुवास गुरुयोगाभ्यामस्मै सामायिकं हितम् ॥ २२२ ॥ [ २२२ सवित्तं स पुनर्धीमान् संविग्नेनान्तरात्मना । आत्मानं गुरवे सम्यग्र निवेदयति हृष्टधीः ॥ २२३ ॥ तदेतत् ताविकं प्रोक्तं महादानं सनातनम् । दवैतन्न पुनर्जन्तुर्याचको जायते क्वचित् ॥ २२४ ॥ सदा सर्वन्ददः श्रीमांचारित्र्यपि ददाति यत् । अनुत्तरं महापुण्यं भिक्षादिग्रहणादिना ॥ २२५|| गुरुस्तद्भावशुद्धयर्थं तथैव प्रति [ १८- प्र० ]पद्यते । असङ्गयोगयुक्तात्मा न परिग्रहवानतः ॥ २२६ ॥ धर्माज्ञया तु सततं तेनैव हि महात्मना । कालोचितं पुनः सर्वं सन्नीत्या कारयत्यलम् ॥२२७॥ समानधार्मिकादीनां ततः पूजा प्रवर्तते । वित्त-शक्त्यनुसारेण विचित्रौचित्ययोगतः ॥ २२८ ॥ कृपणेभ्योऽपि दातव्यमनुकम्पापुरःसरम् । तीर्थकृज्ज्ञाततः किञ्चिच्छासनोन्नतिकारणम् ||२२९|| ततश्च समयाख्यानं भवरूपादिचिन्तनात् । शुभं भावं समासाद्य सम्यग्योगाङ्गमुत्तमम् ||२३०|| त्रिसन्ध्यमेतत् कर्तव्यं बहुशो वेति धीमता । गुरुवन्दनयोगेन चित्तरत्नविशोधनम् ||२३१|| [१९ - द्वि०] देशदीक्षासमासेन कथितेयं जिनोदिता । पापक्षयकरी शस्ता तथा पुण्यवविवर्धनी ॥२३२॥ स एवं दीक्षितः पचादधिकारित्वयोगतः । सर्वत्र चेष्टते धन्यः सम्य निर्वाणसिद्धये ॥ २३३ ॥ बृहत्कण्या(?न्या)वरण्या(?न्या)यात् पुण्यमस्यानुषङ्गिकम् । अधिकारनियोगेन तथेष्टार्थप्रसाधकम् ||२३४|| देवकर्मक्रिया चास्य तृतीयैवोपजायते । किन्तु बाह्याङ्गसापेक्षा तद्भावश्वाप्ययत्नतः ॥ २३५॥ Page #101 -------------------------------------------------------------------------- ________________ २५० ] ब्रह्मसिद्धान्तसमुच्चयः । देवकर्मरतो नित्यं गुरुपूजापरायणः । सत्त्वार्थ सम्मवृत्तश्च भावेनैष सदैव हि ॥ २३६ ॥ द्रव्यतस्त्वन्यथापि स्याच्चित्रकर्मविपाकतः । बन्ध[१९ - प्र.]स्तत्रापि चाल्पोऽस्य शुभभावसमाश्रयात् ॥ २३७॥ यथाशक्ति नियोगतः । यच्च • तः श्रीमान् भावसारं यथाविधि || २३८ || * • ६३ पुष्णाति कुशलान् धर्मानित्याहारादिवस्तुनः । त्यागानुष्ठानभेदस्तु पोषधो जिनभाषितः ॥ २३९ ॥ द्रव्योपवासे नो यत्नो ह्यस्य शाखबहिष्कृते । eat भावोपवासे तु लोकद्वय हितावहे || २४० || उपावृत्तस्य दोषेभ्यः सम्यग्वासो गुणैः सह । उपवासः स विज्ञेयो न तु देहस्य शोषणम् ॥ २४९ ॥ अमोघगुरुयोगादिकरणेन करोति च । अमोघादिसमाधीनामुपादानं महामतिः || २४२ || अमोघोऽमोघपाशश्व अजितश्वापराजितः । वरदो वरप्रदोऽकालमृत्युमशमनस्तथा ।। २४३|| एते समाधयः श्रेष्ठा ज्ञेया अस्येष्टसिद्धये । [१९- वि. ] लब्धिहेतव एते यत् परिणामाः सतां मताः ॥ २४४ ॥ आद्यस्य हेतुर्विज्ञेयो गुरुकृत्येष्वमोघता । तत्पाशेप्यपरस्यापि सम्यग्धर्मकथादिषु || २४५|| तृतीयस्य पुनः क्रोधजयाभिग्रह एव तु । विषयाधिकवृत्तित्वं चतुर्थस्यात्र कीर्तितम् ॥ २४६ ॥ याच्ञासाफल्यकरणं पञ्चमस्येति तद्विदः || तदाधिक्यप्रदानं तु षष्ठस्य शुभभावतः || २४७|| रक्षा स्वजीवितेनापि प्राणिनां सप्तमस्य तु । एतैः समन्वितो ह्येष परार्थं कुरुते सदा ||२४८|| पञ्चमण्डलयागं तु यथाविधिसमाहितः । योगोत्तमं करोत्येष मन्त्र-मुद्रासमन्वितम् ॥ २४९ ॥ पूजा सर्वोपचाराऽत्र यथाशक्त्युपपादनात् । पुष्पादेस्तदभावे तु जपशुद्धा परा मता ॥ २५० ॥ 5 10 15 20 25 30 Page #102 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचितः [२५१सम्पाद्यते समाधानादप्राप्यं पञ्चभिर्जपैः। अल्पं मङ्गलमस्या[२०-प्र०त्र चतुर्विंशतिभिर्महत् ॥२५१॥ ध्येयः स . . . . . . . . . . . . . । . . . . . . . . . . . . . . . .॥२५२॥ जीवतत्त्वादिभेदेन विज्ञेयोऽयं स्वरूपतः। सर्वथावहितैश्चारुधीमद्भिः पुरुषोत्तमैः ॥२५३॥ . . . . . . . . त्रितत्त्वपरिनिष्ठिता । स्वरवर्गयकारादिभेदात् सर्वैव मातृका ॥२५४॥ सिद्धतत्त्वस्य चरमं ज्ञानं वर्गान्त्यसंयुतम् । . . . . . तच्चोधमत्रोक्तं प्रथमाक्षरम् ॥२५५॥ तुय तु सिद्धतत्त्वस्य जीवतत्त्वोत्तरान्वितम् । अन्त्यान्त्यसचिचं चैवं द्वितीयः . . . . . ॥२५६॥ अष्टमं सिद्धतत्वस्य विन्दुमत् पञ्चमेन तु । जीवतत्त्वेन संयुक्तं तृतीयं स्यादिहाक्षरम् ॥२५७॥ एतदेवेह नि . . . . . . ०-टि.] न्त्यपुरस्सरम् । चतुर्थमक्षरं सम्यगक्षर महात्मभिः ॥२५८॥ एतज्ज्येष्ठं पुनः प्राप्तमन्त्यान्त्योपान्त्यमेव तु । एमि: सर्वार्थसिद्धयर्थमिह पञ्चममक्षरम् ॥२५९॥ ज्ञाना?त] तत्त्वस्य यन्न्यूनं तस्यैवैकादशं तथा । रहित जीवतत्त्वेन तदत्र चरमाक्षरम् ॥२६०॥ स . . . . विज्ञेयः सर्वेषामेकयौगिकः । सम्पूर्णरूप एवेह मन्त्रराजः सनातनः ॥२६१॥ पञ्चाक्षरादिरूपस्तु क्रमेण . . . . पु। साधुष्वेकाक्षरो यावद् प्रतिलोमव्यवस्थया ॥२६२॥ अत्र चैकाक्षरं वीजं व्यायन् मन्त्री दिने दिने । . . . मध्यम . . . . . त्मा त्वहर्निशम् ॥२६३॥ अक्ष्णोर्वक्त्रे हृदि नाभी गुह्ये चैव शिवं शुभम् । . . . . . . . . . . . . . . . . ॥२६४॥ [ २१--अ.]पश्यत्यसो विद्यां देवीरूपव्यवस्थिताम् । स्वप्नेऽधिमुक्ति . . . प्रत्यक्ष . . . . . ॥२६५॥ Page #103 -------------------------------------------------------------------------- ________________ २७४ ] ब्रह्मसिद्धान्तसमुच्चयः। 10 सिद्धिमाप्नोति विद्यां च दिवा पश्यति साधकः ॥२६६॥ जपस्त्र्यक्षरमप्येनां द्विस . . . . . . । सिद्धिमाप्नोति वाचा च विद्यातो लभते वरम् ॥२६॥ चतुरक्षरमप्येनां त्रिसप्ताहं जपन् बुधः । सिद्धिमाप्नोति साक्षाच्च विद्यातो लमते वरम् ॥२६८॥ जपन् पञ्चाक्षरं चैवं मासमात्रं जितेन्द्रियः । विष्णुसिद्धिमवाप्नोति महात्मा साधकः परम् ॥२६९॥ जपन् षडक्षरं चैवं मासत्रयमहर्निशम् । शिवसिद्धिमवाप्नोति शुभां वै साधकोत्तमः ॥२७०॥ पद्मासनं समाधिश्च विद्यायोगो वराभया । अञ्जलिश्चेति पञ्चात्र महामुद्रा यथाक्रमम् ॥२७१॥ नामा २१-द्वि०]दिभेदभिन्नाश्च एता ज्ञेया महात्मभिः । यथाभव्यं प्रयोगः स्यादासां सम्पूर्ण एव तु ॥२७२॥ सद्धारणाश्रयो ह्येष व्यवहारः सतां मतः । तदस्यैव वि(? व)शित्वेन सत्फलो नापरस्य तु ॥२७३।। श्रवणादेरपि ह्युक्तमद्वेपादेर्महर्षिभिः । भव्यत्वबीजाधानादि फलमात्रं तु तन्मतम् ॥२७४॥ तथापि श्रवणायस्य तदन्यस्यापि युक्तिमत् । प्रतिपत्तिक्रियातीतमिति तन्त्रार्थनीतितः ॥२७५॥ - अयं पुनर्महात्मा यदुक्तवद् क्षीणकिल्बिषः । तत् समग्रं करोत्येव शुभभावसमन्वयात् ॥२७६॥ अ . . . . . . . न विरुद्धोऽत्र वस्तुनि । आद्याधि. . . . यत् त्र्यद्धोऽयं परिकीर्तितः ॥२७७॥ यथाविभवमेवात्र. . . . . . . . । • • • • • • • • • • • • . . . . ॥२७८|| 15 Page #104 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचितः [ २७९. . . [२२-प्र०) प्रणव नमः सम्पुटं स्फुटवर्णवत् । फलवानत्र मन्त्रः स्यात् तद्वर्णाधु • • • • ॥ २७९ ॥ • • • • समाख्यातो यथोक्तं कल्पसंग्रहे ॥ २८० ॥ उरः-शिरः-शिखावर्म हेति . . . . . . । . . . . . . . . . . . . . . . . ॥ २८१ ॥ . . . . महापापं त्याज्यं लोकोत्तरं तु तत् । तथा विश्रम्भघातादि लौकिकं . . . . . ॥ २८२ ॥ • . . . . . . . . . . . . . . . । [ दुःखि ]तेष्वनुकम्पा च द्विधाऽन्यानुपघाततः ॥ २८३ ॥ अविधित्यागतः किञ्चि . . . . . . . . । . . . . . . . . . . . . . . . . ॥२८॥ इतरः पूर्वयागं तु कुर्वन् पापैविमुच्यते । यतः कल्याणमाप्नोति . . . . . . . . ॥२८५॥ .... . . . . . . . . . . . [२२-द्वि०] त्यलम् । सत्सुक्ष्मार्थकथं चैव महासंवेगमातरम् ॥२८६॥ वाक-तन्त्र-मन्त्र-शस्त्रा . . . . . . . . . । • • • • • • . . . . . . . . च्यते ॥२८७॥ प्रसवाय समर्थानां बीज-कन्दक-वीरुधाम् । फलानां च ध्रुवं ह्ये . . . . . . . . . ॥२८८॥ . . . . . . . . . . . . यवृहकम् । हितादिभाषणं काले सत्यव्रतमुदाहृतम् ॥२८९॥ एतदन्यपदे . . . . . . . . . .। • • • • • • . . . . . . . बाध्यते ॥२९॥ देवादिव्याजयोगेन गुणारोपणतस्तथा । अदत्तत्याग ए . . . . . . . . ॥२९१॥ . . . . . . . . . . . . . . पि च । तदर्थचेष्टया चैव बाध्यते मनसापि हि ॥२९२॥ Page #105 -------------------------------------------------------------------------- ________________ ३०५ ] ___10 ब्रह्मसिद्धान्तसमुच्चयः । दिव्यादि . . . . . . . . . . . . . । • . . . . . . . [२३-प्र०]ह्मचर्यव्रतं मतम् ॥२९३॥ चिन्तने श्रवणे दृष्टयामालापे . . . . .। • . . क्रविसर्गे च सम्मोहाद् बाध्यते ह्यदः ॥२९४॥ निवेद्य गुरवे सम्यगात्मानं शुद्धचेतसः। तदुक्तपालनान्नित्यं व्रतं स्यादपरिग्रहः ॥२९५॥ अशुद्धाहारसम्भोगादयुक्तोपधिधारणात् । स्वातन्त्र्यवृत्या सर्वत्र मूर्छया चास्य बाधनम् ।।२९६॥ विशिष्टज्ञान-संवेग-शमसारः शुभाशयः । सर्वथा व्रतमित्युक्तमङ्गं बाह्ये क्रिया-ऽक्रिये ॥२९७॥ देशनापि यथोक्तेयं दोषाः संसारकारणम् । मोहो निदानमेषां च त्याज्योऽयं शास्त्रयोगतः ॥२९८॥ ? न] भोगेष्वभिलाषोऽतः सर्वापायां . . मसु । विचार्यमाणासारेषु चणं स्यात् किमतः परम् ॥२९९॥ [२३-द्वि० भोगसाधनहेतोर्यद् धर्मानुष्ठानमप्यलम् । तत् कण्डूव्याधिदुःखातेतृणयत्नोपमं मतम् ॥३०॥ सति तद्धातके हेतौ तत्र यत्नो यथा हितः। तथैव धर्मानुष्ठानं भवव्याधिनिवृत्तये ॥३०१॥ तन्निर्वाणाशयो धर्मस्तत्त्वतो धर्म उच्यते । भवाशयस्त्वधर्मः स्यात् तथामोहमवृत्तितः ॥३०२॥ लक्षणं पुनरस्येदं न भवान्तर्गतैरयम् । विकल्पैर्वाध्यते रूढस्तल्लेश्यातिक्रमादिति ॥३०३॥ तत्सन्निधौ न वैर स्याद् बन्ध्यवाक्त्वं तथाऽस्य च (?न) । रत्नोपस्थानमनधं वीर्यलाभश्च सुन्दरः ॥३०४॥ सन्तोषामृततृप्तिः स्यात् तत्रैताः सिद्धयः पराः। असङ्गशक्तियोगश्च महायोगफलपदः ॥३०५॥ 15 20 25 Page #106 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचितः [ ३०६अतः कोलोपमा धर्मा . . . . . . . . । [२४ प्र०)ततो यतित्वमाप्नोति चारुशीलेऽप्यरागतः ॥३०६॥ . . . . . . . . . . . . . . . . ॥३०७॥ निर्वाणाशयतो धर्मः शास्त्रयोगादयं पुनः । तदत्र यत्नः कर्तव्यो. . . . . . . . ॥३०८॥ . . . . . . . . . . . . मयोग्यता । जायते द्रुतमेवास्य सञ्चारित्राप्तिकारणम् ॥३०९॥ भवाम्भो. . • • • • • • • • • • • । . . . . . . . . . . णी चापराजिता ॥३१०॥ प्रधानविजयावस्था तात्त्विकी शान्तता तथा । • • • • • • • . . . . . . . . . ॥३११॥ . . . . . . चैव परा दोषविषण्णता। मुक्तिपत्तनसम्प्राप्तिन्तिव्यावृत्ति . . . ॥३१२॥ . . . . . . . . . .। भवपपञ्चविरतितिकर्ममृतिस्तथा ॥३१३॥ अस्यामयमवस्थाया. . . . . . . . । • . . . . . . . . . . . . . . [२४-द्वि०]तः ॥३१४॥ स एष द्रव्यमाख्यातो धर्मकायाश्रयः परः । पव्रजत्ययमे. . . . . . . . . . ॥३१५॥ . . . . . . . . . . . . क्यचित् । नासंयतः प्रव्रजति भव्यजीवो न सिद्धयति ॥३१६॥ भाव. . . . . . . . . . . . . . । . . . . . . . . तथापि भरतस्थितेः ॥३१७॥ प्रधाना पुनरेव द्रव्यदीक्षां विनापि. . . . । Page #107 -------------------------------------------------------------------------- ________________ ३३१] ब्रह्मसिद्धान्तसमुच्चयः । . . . . नं पूर्वोक्तं सविशेषं तु तद् भवेत् । इहापि सर्वदीक्षायां सर्वसं . . . . . ॥३१९॥ • . . . . . . . . . . . . . . । • • वा राज्यसम्प्राप्तौ सदेवास्ते सुरेन्द्रवत् ॥३२०॥ स यथा से. . . . . . . . . . . . । . . . . . . . . . . . . २५-प्र०] महामुनिः ॥३२१॥ कायेन वाचा मनसा चेन्द्रत्वाच्चारु चेष्टते । यतित्वाद . . . .भवात्सुक्यनिवृत्तितः ॥३२२॥ अनिवृत्ति. . . . . थाज्ञाखण्डनाद् ध्रुवम् । बाह्यसंयमभावेऽपि ज्ञेया नैकान्ततो हिता ॥३२३॥ 10 चौरानिष्कापकपाटपिधानज्ञातमत्र तु । न्याय्यमन्यै . . . . . .पापाय केवलम् ॥३२४॥ भवौत्सुक्योद्भवः पापश्चौरश्वात्र मनोरथः । भवधर्मानुगः क्षुद्रो मिथ्याचारविधायकः ।।३२५।। . . . . . संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमुढात्मा मिथ्याचारः स उच्यते ॥३२६॥ प्रत्यपायफलश्चैष महानिकृति . . . .। . .२५–द्वि०]शातनतश्चैव विषयोत्कर्षतस्तथा ॥३२७॥ न चान्तवाहिताभावे सत्येतदुपपद्यते । लोकदृष्टिव्यवच्छेदो लेशतो दर्शि. . . ॥३२८॥ • वृत्तिमात्रं नोपायस्तत्सिद्धथै योग्यतां विना । अभव्यदीक्षाक्रीडावदुक्तप्रायमिदं पुरा ॥३२९।। अस्य तूक्तवदेवोच्चैः . . . . . . . . । शमामृतरसास्वादतल्लाम्पटयादि चानघम् ॥३३०॥ समाधिरेतदाख्यातं तृतीयोपासनार्जितः । यथोक्तनिधिसम्मा . . . . . . साधकः ॥३३१॥ Page #108 -------------------------------------------------------------------------- ________________ [३३२ श्रीहरिभद्रसूरिविरचितः स्थानेऽनाभोगतः स्वल्पमपि संज्ञोत्तराशयम् । सद्धर्म . . . नादि तत्फलं स . • • • ॥३३२॥ शुद्धा . . . . . [२६-प्र०]दु-मध्यादिना युतम् । सान्तराद्ययनं यावद्ध्या . . . . . . . ॥३३३॥ . . . . . . . . . . . . . . . . । . . . . . . . नं कृषौ सामान्यधान्यवत् ॥३३४॥ तत्रैव च यथा बीजं तत्मरोहादि . . .। • • . . . . . . . . . . . . . . ॥३३५॥ . . . .दिफलदमनेन क्रियते ध्रुवम् । बाधकाभावतः सम्यक्तन्त्रगर्भ . . . . |॥३३६॥ [? निर्वा]णार्थ विहायोच्चैश्चेष्टते न कदाचन ॥३३७॥ पथि गच्छन् यथा कश्चि. . . . . . . . । • . . . . . . . . . . . . . . . ॥३३८॥ स्थितये सापि तत्सिद्धयै न तत्रैवाभियोगतः । अभियोगः. . . . . . . . . . . . ॥३३९॥ . . . . . . . . शुभयोगतः । निर्वाणं जायते तद्वदेतस्याप्यत एव तत् ॥३४०॥ . • • • • • . . . . . . . . . . . । . . . . . . . [२६-द्वि०] स्यान्महालेश्याविधानतः ॥३४१॥ उक्तं मासाधपर्यायद्धया द्वादश. . . . । . . . . . . . . . . . . . . . . ॥३४२॥ . . . . .यत् स्थानमिह किञ्चिन्न विद्यते । आशयो हास्य निर्वाणे ततोऽन्या. . . . . ॥३४३॥ . . . . . . . . . . . . . . . . । . . . . सु निर्जित्य तदिष्टं फलमाप्यते ॥३४४॥ 25 Page #109 -------------------------------------------------------------------------- ________________ ३५७ ] 10 ब्रह्मसिद्धान्तसमुच्चयः । प्रतिपातेऽप्ययं के. . . . . . . . . । • . . . . . . . . . . . . . वतः ॥३४५॥ अन्ये निराश्रवत्वेन प्रतिपातो न विद्यते । भूमिकाक्रमसद्धा. . . . . . . . . ॥३४६॥ . . . . . . . . . . . . . . दतः। क्षयोपशमजत्वेन क्षायिकत्वेन चा . . त् ॥३४७॥ सर्वसामायि . . . . . . . . . . . [प्नुया । • • • • • • • . . . . .[२७–प्र०]दि काश्चनः ॥३५८॥ यथोक्तदीक्षया चायं प्राय. . . . . . . । धर्माधर्मक्षयकरी न्याय्ये . . परा ततः ॥३४९॥ एतदेव समाश्रित्य गीतमन्यैरपि ह्यदः । धर्माधर्मक्षयकरी दीक्षेयं पारमेश्वरी ॥३५०॥ यथोक्तभावयुक्तश्च परेषामपि दीक्षितः । तत्त्वागमं समाश्रित्य तथा चोक्तमिदं हि तैः ॥३५१॥ वों गृहकमेर्यद्वन्मानुष्यं प्राप्य सुन्दरम् । तत्माप्तावपि तत्त्वेच्छा न पुनः सम्प्रवर्तते ॥३५२॥ विद्याजन्माप्तितस्तद्वद्विषयेषु महात्मनः । तत्त्वज्ञानसमेतस्य न मनोऽपि प्रवर्तते ॥३५३।। महापथप्रवृत्तोऽयं सर्वत्र विगतस्पृहः । पशुभावमतिक्रान्तः शिवकृत्यपरायणः ॥३५४॥ पद्मिनीपत्रसदृश २७-द्वि ०]स्तत्त्वज्ञानसमन्वितः । विषयोदकयोगेऽपि तदसङ्गः स्वभावतः ॥३५५॥ सदाशिवसमावेशी महाध्यानाभिनन्दितः । अधिकारवशाच्छेपवृत्तिमात्रोपभोगकृत् ॥३५६॥ एवंविधस्वभावस्तु यत् सामायिकवानपि । तदत्र तत्त्वतो भेदो नैव कश्चन विद्यते ॥३५७॥ 30 Page #110 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचितः . [३५८ इत्थं चैतदिहेष्टव्यं यदस्या अधिकार्यपि । विशिष्ट एव गदितस्तैरेवोक्तमिदं यतः ॥३५८॥ तीव्रभोगाभिलाषस्य व्रतविघ्नस्य भोगिनः । स्थूरबुद्धेः कृतघ्नस्य गुरावबहुमानिनः ॥३५९॥ त्रिशक्ति . . . नस्य परयोगारतेस्तथा । नैव दीक्षाधिकारः स्यादधिका . . . (२८-प्र०]स्य तु ॥३६०॥ यथोक्तगुणभावेऽपि शुद्धैः समधिकर्गुणैः । • • • • • • • • • • • • . . . . ३६१॥ . . . . . . . . . प्रदेशान्तर इत्यपि । इष्टार्थसाधकं स्पष्टं यत एतत् तथैव हि ॥३६२।। शिवज्ञानं य आसाद्य वि . . . . . . . । • . . . . . . . . . . मेव गच्छति ॥३६३।। यस्त्वेतदपि चासाद्य विषयान् पुनरीहते । अक्षीणपशुभावोऽसौ तामे(ने)वाप्नोति सुन्दरान् ॥३६॥ . . . . . . . . भूयोऽनेनैव वर्त्मना । अधिकारक्षयात् सम्यग् मुक्तिमप्येष यास्यति ॥३६५॥ एवमादीनि भूयांसि वचनानि शिव . . । . . . . . . . . न्युच्चैस्तदेतत् सिद्धमेव नः ॥३६६॥ ज्ञेयं तद् भावलिङ्गं च हन्तास्याः पारमार्थिकम् । उक्तानुक्त . . . . . . . . [२८-द्वि० समन्वितम् ॥३६७।। आदरः करणे प्रीतिरविघ्नः सम्पदागमः । जिज्ञासा तज्ज्ञसेवा च सदनुष्ठानलक्षणम् ॥३६८॥ . . . . . . . . . वेऽत्रैव व्यवस्थिते ।। विशिष्टभावसम्बन्धादयत्नेनैव योगिनाम् ।।३६९।। असङ्गस्नेह एपो यत् स्वाभाविक इहात्मनः । . . . . . . . . योग्यानां हितवस्तुनि ॥३७०॥ 15 Page #111 -------------------------------------------------------------------------- ________________ ३८४] ब्रह्मसिद्धान्तसमुच्चयः । इतरस्मादपि स्नेहादसदालम्बनेऽपि हि । दृढा प्रवृत्तिरेतेषां य . . . . . . . ॥३७१॥ . . तान्यपि यत्नेन चक्षुः श्रोत्रं मनस्तथा । स्नेहस्यालम्बनं यत्र तत्र यान्ति पुनः [पुनः] ॥३७२॥ • • • • • • • • . . . . . . . .। न भेदतः . . . . . . . . . . . . ॥३७३॥ . . . . . . . . . . . . . २९-प्र०] आगतः। अम्भोधिवेलोपमया शेषस्रोतो . . . . ॥३७४॥ . . . . . . . . . . . . . . . .। . . . . . . . ये तथा तदुपयोगतः ॥३७५॥ रोगोचितक्रियाभावादारोग्यं गम्य . . . । . • . . . . . . . . . . . . . . . ॥३७६॥ . . . व्याध्यपीडा च विशिष्टज्ञानसम्भवः । आधिक्यं चेतसो धैर्य दीक्ष . . . . . . ॥३७७।। • • . . . . . . . . . . . . . .। • • भयसमायोगे क्षुदल्पैवोपजायते ॥३७८॥ अत एवास्य नो व्याधि . . . . . . . . । • . . . . . . . . . . . . . सदा ॥३७९॥ पातिभं जायते ज्ञानमविसंवादि तात्त्विकम् । . . . . . . . . . . २९-द्वि ०] नामयमेव तु ॥३८०॥ गम्भीराशययोगाच्च परिशुद्धाद् भवत्यलम् । . . . . . . . . . . . . . . . . ॥३८१॥ . . . . . निर्वाणमत्रान्यत् त्वानुषङ्गिकम् । देवत्वाप्त्यादिकं चित्तं योगसिद्धयन्तमु . . ॥३८२॥ . . . . . . . . . . . . . . . । [वैमानि ]कसुरत्वं च परत्रातिमहोदयम् ॥३८३॥ जात्यन्धाक्ष्याप्तिसदृशं तत्त्व . . . . . . । • • • • • • • ॥३८४॥ Page #112 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचितः [ग्लो० ३८५नारिमन्' सति विपर्यासः कदाचिदुपजायते। शक्त्यादिरूपाश्च . . . . . . . . . . ॥३८५॥ • • • • • • • . . . . . नुगः परः । प्रणिधानं सदा शुद्धं सर्वकल्याणकारणम् ॥३८६॥ मार्गा . . . . . . . . . . . . . . । . . . . . . . . [३०-प्र०) शुभाहितफलोदया ॥३८७॥ विशुद्धभावनासारं त . . . . . . . । • • • • • • • . . . . . . . . . ॥३८॥ • . . . . . . . सनातनपदावहम् । ब्रह्मयागविधानेन शास्त्र उक्तं . . . . ॥३८९॥ . . . . . . . स्यात् तद्योगो विकलस्ततः ॥३९०।। औचित्यावन्ध्यता चा . . . . . . . . .। • • • • . ॥३९१॥ . . . कालमप्येवं जानाति पातिभादिना । विशुद्धादागमाच्चेति • • • • • • • • ॥३९२॥ . . [३०-द्वि०]नि नेक्षते यस्तु वर्षादूर्ध्व न जीवति ॥३९३॥ जिहा च नासिका चेच. . . . . . . .। . . . . . . . . . . . . . . . . . ॥३९४॥ मृत्युञ्जयास्मृतिश्चैव जपशेथिल्यमेव च । तथा . . . . . . . . . . . . . . ॥३९५।। . . . . . . . . . . . . . रान्वितः । इंसान्त्यश्वाधनाश्येष मृत्युञ्जय उदाहृतः ॥३९६॥ . . . . . . . . . . याति सुरालयम् ॥३९७॥ Page #113 -------------------------------------------------------------------------- ________________ ४११ ] ब्रह्मसिद्धान्तसमुच्चयः । दिव्यो विमाननिवहो ह . . . . . . .। • • • • • • • • • • • • • • • • ॥३९८॥ • . . . .३१-प्र०]सद्भावकलादाक्षिण्यसङ्गताः । स्व . . . . . . . . . . . . . . . ॥३९९।। . . . . . . . . . . . . . . . .। . . .थाश्च विविधाः पद्महंसादिसङ्गताः ॥४०॥ दि . . . . . . . . . . . . . . . । . . . . . . . . . . . . . . . .॥४०॥ . . . सत्त्वो धर्मात्मा सत्सामग्र्याऽनया सदा । नि. . द . . . . . . . . . . . . ॥४०२॥ . . . . . . . . . . . . तजन्मनाम् । करोति विधिना सम्यग्भक्त्या न दि. . . .॥४०३॥ • . . . . . . .[३१-द्वि०] . निर्वाणसाधनम् ॥४०४॥ शोभनोऽयं परो धर्मो विज्ञप्त्य. . . . . । • • • • • . . . . . . . . . . . ॥४०५॥ • • • • • . . रु नर्तनं च जिनान्तिके। करोति चतुरो दा . . हा. . . . . . ॥४०६॥ . . . . . . . . . . . . . . . .। . . . . . बिम्बानां महापूजां करोति च ॥४०७॥ परिवारं त . . . . . . . . . . . । . . . . . . . . . . . . . . . . ॥४०८॥ . . . . नतः पायो भोगानप्येष सेवते । अतो . . . . . . . . . . . . . . ॥४०९॥ . . . . . . . . . . . . . . . .। . . [३२-५० ]शुद्धिश्च रागादिरहितत्वं मुनिर्जगौ ॥४१०॥ Page #114 -------------------------------------------------------------------------- ________________ श्रीहरिभद्रसूरिविरचितः ब्रह्मसिद्धान्तसमुच्चयः। [४१२-२३ ... गतिद्वयेऽप्येष परार्थोद्यतमानसः। तथा . . . . . . . . . . . . . . ॥४१२॥ आश्चर्यभावतस्त्वाशु कश्चित्तेनापि जन्मना ॥४१३॥ सिद्धिर्ब्रह्माल . . . . . . . . . . . । ..तिः ॥१४॥ सा पुनर्गम्यमानत्वाल्लोकान्तक्षेत्रलक्षणा। . . . . . . . . . . . ॥४१५॥ . . . . . . . . . . त्यन्तमनोरमा । उत्तानच्छत्रसंस्थाना चन्द्रकान्तसमद्युतिः ॥४१६॥ . . . . . . . . . . . . . . . .। . . . . . . ३१-द्वि ०द्भागे सिद्धानामवगाहना ॥४१७॥ तत्त्वतस्त्वात्मरूपैव शुद्धावस्थ . . . . । . . . . . . . . . . . . . . . . ॥४१८॥ . . . बोपमर्देऽपि तत्स्वभावत्वयोगतः । न तस्याभाव एवेति क . . . . . . . ॥४१९॥ • • • . . . . . . . . . . . . . । नाभावो न च नो मुक्तो व्याधिना व्याधितो न च ॥४२०।। अन . . . . . . . . . . . . . . । . . . . . . . . . . . . सुखी परः ॥४२१॥ हत्वाद्योपेक्षया तुर्य तथा च ( . . . .। . . . . . . . . . . . ॥४२२॥ . . . . . . . . योजनीयमिदं बुधः । । अकर्मक . . . . . . . . . . . ॥४२३॥ Page #115 -------------------------------------------------------------------------- ________________ YOGA-SATAKA Translator's Note The following translation of Haribhadra's Yoga-Sataka is primarily meant to be a paraphrase of the Prakrit Gätbås that constitute the original text, but some use has also been made of the valuable supplementations provided by the author in bis Sanskrit autocommentary. Barring a few unimportant exceptions, the material inserted within brackets, only this much material and the whole of this material is derived from the autocommentary. The major exceptions occur at those places where a bracketed portion expresses the translator's own urge to supply a point of clarification, the minor exceptions need no special mention. In preparing this translation a substantial source of belp has been Dr. Indukala Jhaveri's Gujrati edition of Yoga - Śataka (published by Gujarat Vidyasabba, Abmedabad) which, apart from containing an illuminating Introduction, offers us a fairly accurate translation and a thorougbly competent elucidation of the Gathas in question. In most cases inaccuracies in Dr. Jhaveri's translation had cropped up because a correct reading of the text was not available to her. It is only as a result of the discovery (made after Dr. Jhaveri's edition was out) of the Sanskrit autocommentary that we are in possession of an almost entirely correct reading of the text. In any case, the autocommentary enables us to correct all those parts of Dr. Jhaveri's translation where the author's intention had been misunderstood or but partly understood. That there must be such cases was only to be expected, that there are so few of them is really surprising, 1. Having bowed to Mahavira, a lord of yogins (i. e. one who helps and protects those practising yoga ) and one who has well demonstrated as to what properly constitutes yoga, I proceed on to narrate the essentials of yoga in line with the scriptural treatment of the same. 2. From the definitive standpoint yoga (lit. that which connects ) has been here described by the lords of yogins as the coming togetber (in one soul) of the three (noble ) attributes, viz. right understanding etc. (i.e. right understanding, right faith, right conduct); for it is this Page #116 -------------------------------------------------------------------------- ________________ Yoga-salaka (coming together of right understanding etc.) that brings about (the concerned soul's) connection with mokşa. 3. Right understanding stands for an apprebension of the (true) nature of things, right faith for a belief in the same, while rigbt conduct stands for such activity in relation to things as is in conformity to the scriptural injunctions and prohibitions. 4. From the practical standpoint a soul's relation with (i. e, its possession of the respective causes of right understanding etc. is also to be understood as yoga; this usage follows from the figurative treatment of cause as effect. 5. (Yoga as thus understood from the practical standpoint comprises) attendence on the preceptor, a desire to listen to the scriptural topics and the allied practices all duly performed, as also the obeying of the scriptural injunctions and probibitions as per one's capacities. 6. Through this itself (i. e. through yoga as understood from the practical standpoint) there invariably comes about, in due course and as a result of gradual accumulation, the realization of right understanding etc. of the most perfect type (i. e. realization of yoga as understood from the definitive standpoint). 7. Just as a man who is properly traversing the path (that leads to bis desired city) is called a traveller to his desired city owing to his sure capacity (to reach there) the man who is (properly.) performing tbe (above-enumerated) practices like attendence on the preceptor is here called a yogin (owing to his sure capacity to realize right understanding etc., that is, to become a rogin in the literal sense of the term ). 8. It is a case with all action that an authorized agent employing appropriate means realizes the aim in view through a gradual intensification of the process of fruition; this is particularly a case with a journey on the path of yoga. 9. In this case (i. e. in the case of journey on the yoga-path ) the authorized agent is an Apunarbandhaka* or the like, i. e. a person in relation to whom karmic matter has, in this manner or that (i. e. to this extent or that), lost its capacity to dominate (i. e. to cause bondage) and who is of various types. 10. The person in relation to whom karmic matter has not in the least lost its capacity to dominate is under the sway of this karmic matter and is absolutely upauthorized ( to practise yoga ) owing to his attachment to the worldly life. A technical term to be explained in Gatha 13, Page #117 -------------------------------------------------------------------------- ________________ Yoga-śataka 11. It has to be understood that this (i. e. karmic matter losing its capacity to dominate one and thus one's becoming authorized to practise yoga ) is due to the karmic matter-particles giving up their nature of being grasped by one's soul (and one's soul giving up its nature of grasping the karmic matter-particles); for otherwise bondage etc, as thus posited (i. e. as posited by the Jaina tradition) will make no sense. 12. A definite knowledge to this effect (i. e, as to whether one is authorized to practise yoga) is possible on the part of an omniscient alone; however, such knowledge can be had also by one who is well taught in the signs set forth (as characterizing this or that type of yoga-seeker) by an omniscient. 13. An Apunarbandhåka is one who commits a sinful act with not much strong feeling, who attaches not undue value to this frightful worldly life, and who maintains proprieties in whatever he does. 14. And here are the signs of a Samyagdrsti: a desire to listen to scriptural discourses, a sense of attachment for things religious, a vow to offer - as far as it lies in one's competence etc, - humble services to the preceptor and the deities. 15. A Caritrin traverses the path (meaning the path of mokşa wbich, however, is the same thing as the path of righteousness is possessed of faith, is capable of being roused to perform noble deeds, is active, is attached to things virtuous, and is used to taking up jobs that are within his competence. 16. This Cäritrin is to be understood as being of numerous types corresponding to the various types of purity acquired by one's sämäyika or sense of equality, this yariety, in its turn, being due to a variety in the types of obeying scriptural injunction. And at the top of these various types stands the one called Vitaraga (lit, one free from all attachment whatsoever ). 17. For even in case antipathy against the probibited things is lacking but there obtains attachment, howsoever slight, towards the enjoined things the sāmāyika remains impure; on the other hand, a pure sámáyika implies an identical attitude (i.e. an attitude of neither-antipathy-norattachment ) towards both (the prohibited and enjoined things ). 18. This (i. e, the pure type of sämāyika) is to be recognized as such through a special type of knowledge and a specific type of removal of ( karmic) coverage that characterize it; on the other hand, the first * As contrasted to him the earlier two types of yoga-seekers have simply set their eye on the mokça-path. Page #118 -------------------------------------------------------------------------- ________________ Yoga-salaka (i, e. the relatively impure) type of sâmāyika is to be viewed as some thing like the arrival (i. e. mere arrival) at a place containing ornaments. 10. Activity on the part of such one (i. e. one in possession of the pure type of sāmāyika) takes place simply because that is scriptural injunction just as the potter's wheel whirls simply because it is in conjunction with the stick; moreover, it takes place merely due to the persistence of a past habit (just as the potter's wheel wbirls due to the momentum acquired from an antecedent contact with the stick). 20. That is why the ascetic bas often been described in the scriptural texts as one wbo accords an identical treatment to the man striking him with an axe and one smearing him with sandal-paste, * as one who adopts an identical attitude towards pleasure and pain, as one who develops attachment neither towards the worldly life nor towards mokşa. 21. These various types o conduct appropriate to the various stages of spiritual development, since they are iningled with the nectar of scriptural injunction (i.e. since even if undertaken spontaneously they happen to be enjoined by scriptures ), are all yoga. 22. They are yoga because they satisfy the definition of the term yoga' (i. e. the definition that all proper conduct is yoga ), because all of them (somehow) involve a cessation of (certain) mental modes ("the cessation of mental modes' being Patñjali's definition of yoga), because they connect the soul with moksa (i. e. they lead it to moksa) as a result of its thus tending to perform virtuous acts (this broadly covering both the earlier definitions of yoga). 23. Even in the case of these (various types of yoga-seekers ) it is quite often an external (i. e. scriptural) injunction that is responsible for the tendency towards a proper type of conduct -- a tendency that is thus (i, e, on account of its being accompanied by a deep faith in scriptural injunctions) rendered very pure. 24. Hence the preceptor should administer befitting discourses to these (various types of yoga-seekers ) after having estimated through the above-mentioned signs their respective stages of spiritual development - just as the physician administers appropriate medicines (to his patients after having diagnosed their respective ailments through various symptoms). * The phrase 'vāsi-candana-kalpa' can also be interpreted as one akin to the sandal-tree sought to be chopped off by an axe.' In that case the idea sought to be conveyed here will be that just as the axe that seeks to chop off the sandal-tree is made fragrant by this tree the man who seeks to harm the ascetic is sought to be benefitted by this ascetic. Page #119 -------------------------------------------------------------------------- ________________ Yoga-sataka 25. One belonging to the first type is to be taught secular duties through a general (i.e. straightiorward ) instruction in virtues like nonoppression of others, those like a worshipful treatment of the preceptur, the deities and the guests, those like charity to the poor. 26. It is in this very manner that be (i. e. the first type of yoga-seeker) subsequently enters the path (to mokșa ) - as it one wbo bad lost his way in the forest bas given up what was no path and bas taken up what is a path (more strictly, has given up what was not itself a direct path but simply a by-path leading to this direct path and has taken up what is a direct path). 27. One belonging to the second type is to be taught suprasecular duties through an instruction in aņu-vratas (i. e. the five basic VOWS -- viz. non-injury, truth-speaking, non-stealing, sex-control, nongreed -- in case they are meant to be implemented on a rather limited scale) etc.; this instruction should cover all the aspects that ensure the purity of a scriptura) injunction (e. g. as regards the probibited things the yoga-seeker is to be told that he ought not to do them himself, nor get them done through others, nor approve of them when done by otbers) and it has to be imparted after the suitability of the yoga - seeker's inclination has been ascertained. 28. (These house-holder's virtues are to be taught before the monk's virtues because the former ) stand nearer to the concerned yogaseeker's experience, because his inclination in their favour is rather firm, because he is soon in a position to practise them, and because it is tbus (i. e. because it is by following this order of exposition, that the scriptural injunction is properly followed. 29. One belonging to the third type is to be instructed -- by ably adopting the appropriate methods of discourse and with a heart full of fervour - in sämāyika etc.; this instruction has to be of multifarious kinds (corresponding to the various sub-stages through wbich this type of yoga-seeker is to pass and such as can well be conducive to the higher stages of spiritual development. 30. Earning one's livelihood without violating scriptural injunctions, practising charity that is pure owing to its being enjoined by scriptures, following regulations that pertain to divine worship and to diet, performing daily religious rites -- these (house-holder's virtues) culminate in yoga (i. e. in spiritual enlightenment of various types ). In this case sámáyika is the name of one of the accessory vows to be taken by a Jaina house-holder; it consists in desisting from vices for a definite period of tirae, Page #120 -------------------------------------------------------------------------- ________________ Yoga-sataka 31. Even things like caitya-worship (i. e. prayer, contemplation etc. in dedication to a revered personage or deity), providing restingplace to monks, and listening to scriptural discourses are yoga to a house-holder. What to say of the path that consists of (i. e. culminates in) spiritual enlightenment? 82 32. Things like these are the subject-matter of instruction that is to be imparted to a house-holder; on the other hand, a monk is to be instructed in all those things that constitute his proper life-routine. 33. Thus a monk must stay with the preceptor and under his supervision, he must attend on the preceptor in a manner that is proper, and he must perform at due time his (daily) duties like - sweeping the residence. 34. Furthermore, he must not make secret of his capacities and must in every case act with a feeling of tranquillity; again, a command given by the preceptor should always be regarded by him as something that is in his best interests, as something that is a great favour done to him. 35. His observance of discipline must be without lapses, he must live on pure diet received through begging conducted purely (i. e. conducted in accordance with scriptural injunctions), he must duly undertake self-study and must remain in a mood of readiness in relation to death etc. All these constitute the subject-matter of instruction that is to be imparted to a monk. 36. To impart the above-enumerted instructions to unfit persons (i. e. to persons not authorized to enter the yoga-path) or to impart a different set of instructions to fit ones constitutes no proper instruction and is invariably a cause of bondage; on the other hand, a piece of properly imparted instruction constitutes yoga (inasmuch as it leads to mokṣa). 37. Behaviour unbecoming of a yogin on the part of the preceptor is to be treated as conducive to extermely evil consequences; for owing to such behaviour the qualities that go with a yogin are held in contempt, these persons (i. e. these pseudo-yogins) who are already in a state of. (spiritual) loss become further losers, and there is a reduction in the observance of religious practices. 38. After a piece of instruction (belonging to one of the aboveenumerated types) has resulted in spiritual enlightenment and the yoga-seeker concerned is on way to the higher stages of spiritual development it is usually (i. e. leaving aside the case of the most Page #121 -------------------------------------------------------------------------- ________________ Yoga-ŝataka elementary stages) incumbent on him to scrupulously practise the following regulations. 39. The yoga-seeker must always proceed further in a due fashion, that is to say, after having ascertained his suitability through an observation of his own nature, through finding out as to what others say about himself, through determining as to how pure are his life-operations (i. e. bodily, vocal and mental operations). 83 40. One should purify his body through blameless movements etc., his speech through (blameless) utterances, while he should purify his mind through noble thoughts. All this is what constitutes purification of operations. 41. Some say that body is known (to be fit for yoga) by its pleasing constitution, speech by its pleasing tone, while mind is known (to be fit for yoga) by its invoking pleasing dreams. (According to these people) it is this what constitutes purification (of operations). 42. Here (i. e. in case suitability is present there) the way to proceed on to a higher stage of spiritual development lies in taking. recourse to appropriate material etc. (i. e. to appropriate material, place, time etc.) and doing things in the presence of a competent preceptor and to the accompaniment of due ceremonies (like salutation etc.) 43. The chief thing to be understood about the ceremonies like salutation etc. is that they should be performed under pure external conditions (i. e. under conditions laid down in the scriptures). This purity of external conditions must be properly ensured, for otherwise the ceremonies in question will be no proper ceremonies. 44. Afterwards (i. e. after the yoga-seeker has reached a higher. stage of spiritual development) he should keep company with those who are either superior to himself in perfection or equal to himself; besides, he should ever keep in mind the practical injunctions that are obligatory on one belonging to the stage of spiritual development attained by himself. 45. He should develop an attitude of high regard for the stages of spiritual development higher than the one attained by himself, he should meditate over the nature of the worldly life properly (i. e. with a heart full of fervour) and in various ways, and whenever there arises in him a feeling of apathy for the stage of spiritual development attained by himself he should adopt different kinds of measures (in order to overcome this feeling). 46. For this (feeling of apathy) has been described (in scriptures) as arising when the past (evil) deeds are coming to fruition; but then Page #122 -------------------------------------------------------------------------- ________________ Yoga-sataka such a phenomenon is usually remediable through appropriate measures, just as fear etc. are well known to be remediable that way. 47. Thus a place of protection is a remedial measure aginst fear, a medical operation a remedial measure against disease, a spell a remedial measure against poison; really speaking, these (place of protection etc.) are but several types of wholesale eliminations (more correctly, causes of wholesale elimination ) of the past (evil) deeds. 48. In the case under consideration the preceptor is like a place of protection (in relation to the past evil deeds viewed in the form of fear ), penance like a medical operation in relation to the past (evil) deeds viewed in the form of disease, while self-study is like a spell obviously capable of annihilating delusion (born of the past evil deeds ) viewed in the form of poison. 49. The truth of the matter is that there is usually the obviation of an obstacle - nay, there is rather the derivation of a positive benefit – as a result of endeavouring for these (i. e. for the preceptor etc. which are likened to a place of protection etc.); for this (i. e. the past deed responsible for the concerned feeling of apathy) is after all capable of elimination. [Had the past deed in question been incapable of elimination -- as some deeds certainly are all endeavour to seek their elimination would have been an unnecessary source of worry. 1 50. The fourfold seeking of protection (i. e. seeking protection at the hands of the Jaina tirtbankaras, the liberated souls, the ascetics of the Jaina order, and Jaina religion), disparagement of the evil deeds (ever performed ), a hearty approval of the noble deeds (performed by whatever person) - this group of performances ought to be constantly undertaken under the conviction that it is conducive to desirable consequences. 51. The just mentioned means of yoga-realization (as also the following ones) are to be treated as appropriate for two types of yogins - viz. those who have just entered the yoga-path and those who are in the process of becoming accomplished yogins -(i. e. appropriate for all yogins except the accomplished ones)*; however, it is only for the latter of these two types that the following ones are the most suitable means of yoga-realization. . 52. One must properly study the scriptural texts pertaining to spiritual cogitation headed under the technical title .bhāvanā ') and he To be explicit, the first type includes the Apunarbandhakas, the second the Samyagdrstis and Cäritrins. Page #123 -------------------------------------------------------------------------- ________________ Yoga-śataka must frequently listen to the discourses of an accomplished teacher (i. e. a teacher well-versed in the relevant topics ); when as a result of all this one has grasped the meaning of the texts in question be should undertake self-observation most carefully and with a view to detecting the defilement vitiating bis soul. 53. In this context attachment, aversion and delusion are the defilements that manage to vitiate a soul; they are to be treated as a soul's modifications born owing to the fruition of its karma ( i. e. past deeds ). 54. And karma is of the form of matter-particles of various types that have been associated with a soul since beginningless time; its external conditions (i. e. the external conditions of its association with a soul) are wrongfulness etc. (i. e. the undesirable spiritual traits that are supposed by the Jaina tradition to be the cause of a soul's bondage )* and, logically speaking, it is something akin to past time. 55. Just as all past time (i. e. each and every moment of what we now call 'past time') was once something present and it constitutes a beginningless series, so also is the case with karma whose “ being done" is akin to (a moment of) time " being present"; (i. e. all karma was once something being done and it constitutes a beginningless series ). 56. The idea of an incorporeal entity ( like soul ) being bindered or helped by a corporeal entity (like karinic matter is tenable); it is just like our common experience of a man's consciousness being affected ( unfavourably or favourably) by his taking wine, medicine etc. 57, Thus the association of these two (i, e. of soul and karmic matter ) is beginningless like that of gold and rocky substances (which are an ingredient of gold-ore ); even then there are means ( viz. right understanding etc. in the former case, the appropriate chemical processes in the latter through which the two are dissociated from each other. 58. Both bondage and mokṣa (that are posited by all systems of spiritualism) thus find an explanation without a resort to figurative expression, and so also do the pleasures and pains of our everyday experience; this is not possible otherwise (i. e. on any other metaphysical bypothesis ). This much ( metaphysical argumentation which is of the nature of a) side-discussion must suffice. The word - compound used here might also mean that karma is an external condition of wrongfulness etc. But this idea is already implicit in the preceding Gathā. Page #124 -------------------------------------------------------------------------- ________________ Yoga-sataka 59. Here attachment is to be defined as a feeling of attraction, aversion as a feeling of antipathy, while delusion is to be defined as ignorance. One has to think out as to which among these afflicts him rather intensely. 86 60. After it (i. e. the defilement in question) has been detected one-holding firm in his faith in scriptural injunctions, seated in a lonely place, and having properly got ready (i. e, having performed the totality of prescribed rituals)-must ponder over the essential nature, the immediate consequence and the ultimate consequence of its object (i. e. of the object of the defilement in question), essential nature etc. which constitute the defects of this object. 61. Having paid his homage to the preceptor and the deities one must sit in padmasana posture or the like, unmindful of the presence of gadflies, mosquitoes etc. on his body and with his mind centred on the subject-matter concerned (i. e. on the object of the defilement under review). 62. From the preceptor and the deities the yoga-seeker receives favour and thereby he accomplishes the task at hand (i. e. he realizes the essential nature etc. of the object of the defilement afflicting him); this favour originating from them (i. e. from the preceptor and the deities) should be recognized as such by the yoga-seeker's own noticing that he has become equal to the task at hand. 63. Just as spells, (magically activated) precious stones etc. bestow favour on the worthy one who duly performs the prescribed ceremonies and this they do without physically assisting the person in question, so also is the case with the favour shown by the preceptor and the deities (ie. they too do not assist the yoga-seeker physically). 64. as a result of adopting an appropriate posture one's body is disciplined and one comes to develop an attitude of high regard for those who are known to have adopted the posture in question. Similarly, as a result of being unmindful of gadflies etc. one comes to acquire the capacity to exert himself well; this leads to the yoga-seeker attaining his ultimate aim (viz. success in yoga) as well (i. e. as also to the yoga-seeker attaining his immediate aim - viz. realizing the nature of the objects of a spiritual defilement). 65. One who has set his mind on it (i. e. on the object of a spiritual defilement) and has bestowed concentrated attention on it comes to realize its true nature; certainly, this (realization of the true * Padmasana etc. are the postures enumerated and technically defined in Yoga literaturę. Page #125 -------------------------------------------------------------------------- ________________ Yoga-śataka nature of spiritual defilement) is here the chief cause of the yoga-seeker attaining his ultimate aim (i. e. of yoga-realization on bis part). 66. The realization of the essential nature of the object under review causes the annibilation of evil tendencies, makes one's mind steady, and is beneficial in this world as also hereafter this is the declaration of those who are an authority on doctrinal matters. 67. In case one's attachment has some woman for its object he should - with a properly trained mind - ponder over the essential nature of a woman, that is, over the fact that she is almost but an aggregate of abdomenal impurities, flesh, blood, excreta, skeleton. 68. Again, he should ponder over the fact that as a matter of sbort run the woman is susceptible to disease and old age while as a matter of long run she is responsible for (the man) being thrown in hell etc., or that as a matter of short run she is fickle in her attachment (for a man while as a matter of long run she is responsible for (the man's death even. 69. In case one's attachment has wealth for its object he should ponder over the essential nature of wealth, that is, over the fact that it is attended by hundreds of troubles in the course of earning etc. (i.e. by those troubles which arise when it is sought to be earned, those wbich arise when it is sought to be protected, those which arise when it perishes), that as a matter of short run it is liable to depart while as a matter of long run it leads to a contemptible next birth. 70. In case one is afflicted with aversion he should ponder over the mutual separateness of souls as also that of matter-particles; (ie. he should ponder over the fact that the person whom he loves and the one wbom he hates are both different from himself; similarly, he should ponder over the fact that things which he finds pleasing and those which be finds displeasing are both different from his body). Furthermore, he should ponder over the fact that as a matter of short run their states (i, e. the states of souls as well as those of matter-particles) are of a fleeting character while as a matter of long run aversion leads to evil consequences in the life hereafter. 71. In case one is afflicted with delusion he should, duly resorting to a logic based on experience, ponder over the general nature of things which consists in their being characterized by origination, cessation and permanence. 72. It is not proper to hold that wbat is non-existent is at the same time something existent, for that leads to undesirable contingencies; and for the same reason it is not proper to hold that what is existent Page #126 -------------------------------------------------------------------------- ________________ Yoga-sataka is at the same time something non-existent. (These positions are not proper) because each attributes to things a nature which does not in fact belong to them. 88 73. On the other hand, when we attribute to things a nature that in fact belongs to them they are found to be characterized by origination etc. (i. e. by origination, cessation and permanence); thus a real entity (in this context, a soul) is not something absolutely changeless (nor something absolutely changing), for that goes counter to our common experience. 74. When one ponders over the nature of things in conformity to the scriptural injunctions one does invariably realize this nature of things; besides, on account of his having exbibited a great reverence for those repositories of noble attributes (viz. Tirthankaras) he experiences the most perfect type of elimination of karmas. 75. For those who are not much versed in the practice of yoga a lonely place usually proves to be free from disturbances and one where they succeed in gaining such mastery over yoga-practice as is praiseworthy (on account of its being accompanied by a due observance of scriptural injunction). 76. The due performance of the totality of prescribed rituals (which has been enumerated above as the third acceleratory condition of practising yoga) is to be called 'upa-yoga' (lit. that which stands close) because it stands close to yoga-realization (i. e. because it is a proximate cause of yoga-realization), 77, Through a constant practice there occurs the realization of the true nature of things and there also arises such a steadiness of mind as accompanies the soul even in future births and is chiefly instrumental in the attainment of the bliss of moksa. 78. Alternatively, applying a technique (of concentration) that is broadly the same as described above one should make, attentively and in a most sincere fashion, the living beings etc. an object of a spirited feeling of friendliness etc. 79. To wit, one should evince a feeling of friendliness towards the living beings in general, that of joy (i. e. of reverence) towards those who are superior to oneself in perfection that of compassion towards those who are in a state of suffering, and that of neutrality towards those who are incorrigible. 80. In this connection (i. e. while describing the respective objects of the noble feelings in question) the order here adopted has been Page #127 -------------------------------------------------------------------------- ________________ Yoga-śataka declared ( by the Tirtbankaras etc.) to be proper, for a correct course of action follows in case this order is followed; on the other hand, to follow a different order will involve improprieties of various types and will thus result in a topsy-turvy course of action. 81. as a matter of general rule, the yoga-seeker sbould live on a pure diet (i. e. on a diet that is pure in itself, has been acquired through pure means and yields pure results). Such a diet is * sarvasampatkari bhikṣā' (lit. alms acquired through begging that is beneficial to all concerned ) in a literal sense of the phrase 82. The appropriateness of the diet taken must be ensured without fail, just like the appropriateness of the ointment applied on a wound; for otherwise this diet (just like a mis-applied ointment) is unsuitable for the task at hand and leads to a defective result. 83. As a result of the possession of the yogic powers there is usually no dearth of things pure (i. e. of pure diet); this must be the case because the doctrinal tradition tells us that one in possession of such powers comes to acquire even supra-natural capacities (which are certainly a much higher achievement than mere pure diet). 84. Thus numerous types of supra-natural capacities -- like that for procuring precious stones, or that for adopting an extremely minute bodily size, or that for healing patients by sheer touch – are a result of this or that type of increment in yogic powers. 85. Possessed of these ever-increasing yogic powers one invariably and properly annihilates the evil karmas and accumulates the good ones; in this way it becomes easy for one to gradually move towards mokșa. 86. Defilements annihilated through bodily performances are like a frog cut into pieces ( which pieces again become frogs when rain-water falls on them) while the same annihilated through spiritual enlightenment are like a frog burnt to ashes (which ashes never again become frogs ). 87. Similarly, others too bave proclaimed - and this proclamation of theirs differs only in words from what we are maintaining - that in this yoga-path the meritorious acts are of two types, viz. those like an earthen jar (which ceases to be of any value when broken into pieces) and those like a golden jar (which retains its value even when broken into pieces ). 88. Again, for Bodhisattvas (i, e. for the beings who are in possession of a spiritually enlightened understanding) it is possible to commit a wrong bodily but it is never possible for them to do so mentally, and that is so because the minds of these beings become pure as a result of the spiritual enlightenment of the type described above. Page #128 -------------------------------------------------------------------------- ________________ Yoga-sataka 89. It is tenable to hold that things like these happen as a result of the spiritual enlightenment of a suitable type; one must think over the matter himself and with a mind free from all prejudice. 90. In this manner one's sāmāyika becomes pure; thereafter one is able to perform meditation of the śukla type and gradually making progress he attains omniscience. 91. It is merely because of this (i. e. merely because of the just mentioned ultimate consequences) that the väsicandanakalpa person (i. e. the person who does not discriminate between those doing evil to himself and those doing good to himself) has been described by people who are expert in these matters as a possessor of the noblest type of mind; for otherwise there is even a slight harm in developing a mind like this (that being so because such a mind glosses over the evil propensities of the vicious person). 92. If one's yoga is completed in this very life he first realizes the state of freedom from all bodily, vocal and mental operations and ultimately the state (of moksi) that is free from the defects like birth etc. and is of an absolutely pure type. 93. However, in case one's yoga is left incomplete in this life one (even if he were a god in this life) is next born as a human being belonging to one of the numerous types; but in this new life too the man's interest in yoga continues on account of his constant practice of the same in his earlier life. S 94. Just as people see in dreams at the night-time those very things which they had frequently encountered during the daytime, the souls are to resume in the course of a next worldly life what they have frequently practised in the course of this one. 95. Hence in one's present birth one should adopt such a course of life as is suitable for a pure type of yoga-journey, and while doing so one should firmly adopt an identical attitude towards the life here and hereafter, towards life and death. 96. Possessed of a pure, noble mind one should through a pure fast duly undertaken-give up his body at the end of one's life-span, an end that one has ascertained to be imminent. 97. And the time of death is ascertained through an indicative sign mentioned in some authoritative text on the subject, through a deity (i. e. through the deity that presides over the body of an The technical name given by the Jaina Yogic tradition to the highest type of meditation-a type further divided into four sub-types. Page #129 -------------------------------------------------------------------------- ________________ Yoga-şataka advanced yoga-seeker), through a piece of intuition, through a dream, through a non-observation of the star Arundhati etc., through a nonobservation of one's nose-tip or of one's eye-ball, through a non-hearing of the auditory fire (i. e. non-noticing of the inner functioning of the auditory sense-organ, a functioning comparable to the burning of live fire). 98. In this connection an extreme precaution has to be taken as to the purity of one's fast, for one's mind at the time of next birth is of the very same colouring as his mind at the time of this death. 91 99. Of course, even when a desriable type of mind-colouring is present there one should be treated as a proper practiser (of yoga) because of his obeying the scriptural injunctions (and not because of his possessing the mind-colouring in question), for so far as this type of mind-colouring is concerned one must have acquired it frequently enough in the course of a beginningless series of births and deaths experienced by oneself. 100. Hence one who aspires after the complete cessation of bodily, vocal and mental operations must endeavour for a proper implementation of the scriptural injunctions, for this verily is what constitutes a departure of the worldly life and a permanent non-departure of mokṣa (more strictly, what constitutes a cause of this departure and this non-departure). • Alternatively, non-hearing on the part of the auditory fire (i. e. on the part of the auditory sense-organ-whose functioning is comparable to the burning of live fire). Page #130 -------------------------------------------------------------------------- ________________ Page #131 -------------------------------------------------------------------------- ________________ गाथाङ्क: ४५ प्रथमं परिशिष्टम् । योगशतकमूलगाथानामकारादिक्रमः । गाथादिः गाथाङ्कः गाथादिः अकुसलकम्मोदयओ ४६ एवं तु बंधमोक्खा अणसणसुद्धए इह ९८ एवं पुण्णं पि दुहा अणिगृहणा बलम्मी ३४ एसो चेवेत्थ कमो अणियत्ते पुण तोए १० एसो सामाइयसुद्धिअणुभूयवत्तमाणो कम्मं च चित्तपोग्गलअत्ये रागम्मि उ अज्ज कायकिरियाए दोसा असमत्तीय उ चित्तेसु ९३ किरिया उ दंडजोगेण अहवा ओहेण चिय गमणाइएहि कार्य अहिगारिणो उवाएण ८ गुरुकुलवासो गुरुअहिगारी पुण एत्थं ९ गुरुणा लिगेहि तओ आणाए चिंतणम्मी ७४ गुरुणो अजोगिजोगो उड्ढे अहिंगगुणेहि ४४ गुरुदेवयापणाम उत्तरगुणबहुमाणो गुरुदेवयाहि जायइ उवएसोऽविसयम्मी गुरुविणओ सुस्साउवओगो पुण एत्थं घडमाणपवत्ताणं एएण पगारेणं ९० चउसरणगमणदुक्कडएएसि णियणियभूमि चिइवंदण जइविस्साएएसि पि य पायं चितेज्जा मोहम्मी एएसु जत्तकरणा जइ तब्भवेण जायइ एतीए एस जुत्तो ८५. जह खलु दिवसम्मत्थं एतो चिय कालेणं ६ जह चेव मंतरयणाएत्य उवाओ य इमो जोगाणुभावओ च्चिय एमाइजहोइयभावणा-- ठाणा कायनिरोहो एमाइवत्थुविसओ पमिळण जोगिणाह एयम्मि परिणयम्मी जाऊण ततो तब्विसयएयस्स उ भावाओ णाणं चागमदेवयएवं खु तत्तणाणं ६६ तइयस्स पुण विचित्तो एवं पुण णिच्छयओ १२ तग्गयचित्तस्स तहो.. एवं विसेसणाणा १८ तत्थाभिस्संगो खलु एवमणादी एसो तप्पोग्गलाण तग्गहणएवं अन्भासाओ तल्लखणयोगाओ एवं चिय अवयारो तस्सासण्णतणओ १९ ३ Page #132 -------------------------------------------------------------------------- ________________ गाथाङ्क: 1. गाथादिः तह कायपाइणो पुग ता इय आणाजोगे ता सुद्धजोगमग्गो थीरागम्मी तत्तं दोसम्मि उ जीवाणं नाभावो च्चिय भावो निच्छयओ इह जोगो निययसहावालोयणपइरिक्के वाघाओ पडिसिद्धेसु अदेसे पढमस्स लोगधम्म परिसुद्धचित्तरयणो पावं न तिब्वभावा बीयस्स उ लोगुत्तरभावणसुयपाढो तित्यमाणुसारी सद्धो मग्गेणं गच्छंतो मुत्तेणममुत्तिमओ गाथाङ्कः गाथादिः रयणाई लद्धीओ १.. रागो दोसो मोहो ९५ रोगजरापरिणाम लेसाय बि आणाजोगओ घणलेवोवम्मेणं ववहारओ उ एसो वंदणमाई उ विही वासीचंदणकप्प वासोचंदणकप्पो सणाणं वत्थुगओ सत्तेसु ताव मेति ९६ सद्धम्माणुवरोहा १३ सरणं गुरू उ एत्थं २७ सरणं भए उवाओ ५२ संवरणिच्छिड्डत्तं १५ साहारणो पुण विही सुस्सूस धम्मराओ ५६ सुहसंठाणा अण्णो द्वितीयं परिशिष्टम्। योगशतकस्वोपज्ञवृत्त्यन्तर्गतानामवतरणानामकारादिक्रमः । अवतरणम् पत्रम् अवतरणम् अचयैव चर्या बोधिसत्त्वा १३ असारो जीवलोकः अणिमा महिमा लधिमा ३७ अस्यापि तत्त्वतः सर्वअतः पापक्षयः सत्त्वं आग्रही बत निनीषति अध्यात्ममत्र परमं आदिधार्मिकमाश्रित्य अनिवृत्ताधिकारायां । ६ आदौ कृत्वा दिनार्ध (टि.) अपकारिणि सद्बुद्धि आभिप्रायिकी योगिनां अपरिपाचितमलखंसन २५ आमोसहि विप्पोसहि अप्रशान्तमतौ शास्त्र उत्तमपदस्थस्य तद्धर्माअमन्त्रापमार्जनकल्पा उत्तरायणा पंचाहमेगअर्थादावविधानेऽपि उपदेश विनाऽप्यर्थअसदुत्पद्यते तद्धि ऊधिःसमाधिफलः असम्भवीदं यद् वस्तु एकान्तसत्त्वहितः Page #133 -------------------------------------------------------------------------- ________________ पत्रम् अवतरणम् एवं च चिन्तनं न्यायात् एवं सामायिकादन्यऔचित्याद् वृत्तयुक्तस्य औदासीन्यं तु सर्वत्र कायपातिनो हि बोधिसत्त्वाः कि जनो मम वक्ति कीदृशा मम योगाः कीदृशो मम स्वभावः ३८ १९ १९ केवलित्वात् १० क्रियामात्रतः कर्मक्षयः क्षेत्ररोगाभिभूतस्य घटमोलिसुवर्णार्थी जल्लेसे मरइ तल्लेसे जिज्ञासायामपि ह्यत्र जो चंदणेण लिपइ ततस्तदात्वे कल्याणतत्त्वाभिष्वङ्गस्यापि तत्त्वतो तत्त्वार्थश्रद्धानं सम्यतथाविधकर्मपरिण तिरेव तस्मात् सदैव धर्मार्थ दुःखेष्वनुद्विग्नमनाः द्रव्यभावशुचित्वम् द्वयोरावर्तमेदेन द्विविधं हि भिक्षवः ! पुण्यम् धर्मधाताव कुशलः न चेह प्रन्थिमेदेन न यस्य भक्तिरेतस्मिन् नार्या यथाज्यसत्तायाः निरवद्यमिदं ज्ञेयपञ्चाहात् पञ्चवृद्धया पढमम्मि सव्वजीवा पयोवतो न दध्यति प्रध्मातदोपगं गन्धब्राह्मणा आयाता वशिष्ठो अवतरणम् भिन्नग्रन्थेस्तु यत् प्रायो भुवनगुरुरयं वन्दनीयः मग्येव निपतत्वेतमिथ्यात्वाविरतिप्रमादमुक्त्वाऽसौं वादसट्टमोझे भवे च सर्वत्र मोहादिच्छा स्पृहा चेयं यत् पुनः कुशलं चित्तं यदि जानात्युत्पनरुचियोगश्चित्तवृत्तिनिरोधः योजनाद् योग इत्युक्तो वादांश्व प्रतिवादांश्च वासीचन्दनकल्पत्वं विजयानन्दसत्कियावितर्कचारु क्षुभितं विघं विरक्ता स्त्री वेलावलनवन्नद्याशक्तिः सफलैव सम्यक्प्रयोगात् शास्त्र चिन्तामणिः श्रेष्ठः श्रेयांसि बहुविघ्नानि सतोऽपि भावेऽभावस्य समसप्तगते सूर्ये (टि.) सम्मृतसुगुप्तरत्नकरण्डकसम्मतम्मि उ लद्धे सर्वदेवान् नमस्यन्ति साध्वसाध्विति विवेकसामान्यग्रहणे सत्यपि सामायिकं च मोक्षा सांसिकिमनुष्ठान सांसिद्धिको निष्पन्नयोगासुयं मे आउसंतेण स्थान्युपनिमन्त्रणे हन्त सम्प्रेषणप्रत्यव ४३ ५ Page #134 -------------------------------------------------------------------------- ________________ ९६ तृतीयं परिशिष्टम् । योगशतकतत्स्वोपज्ञनृत्यन्तर्गतानां ग्रन्थ- ग्रन्थकृदादिविशेषनाम्नामनुक्रमः । नाम अङ्गारमर्दक अणे अण्णेहि अन्ये अन्यैः अपरे आचार्याः आजीवकमत आर्षम् उपदेशमाला कल्प गौतम जोगज्झयण तन्त्रान्तरपरिभाषा तन्त्रान्तरीयमत श्लोकादिः अक्ष्णो हृदि नाभौ अचिन्त्यदिव्य निर्माणो अत एवास्य नो व्याधि अतस्त्वाभिनिवेशो य अतस्तु भावसंसिद्धि अतः कोलोपमा धर्मा अतः क्रमादमी भावा अत्र चैकाक्षरं बीजे अधिकारिणोऽप्युक्त पत्राङ्कः नाम २१ २० ( गा०४१) ३७ (गा०८७) ११,२० ९,१०,४२ अद्वेषश्चैव जिज्ञासा अधिमुक्त्यर्थ कृत्संज्ञ अन...[लोकान्ते]....सुखी परः अनादिनिधनो ३४ १९ ४४ ३८ २४ १८ चतुर्थ परिशिष्टम् । ब्रह्मसिद्धान्तसमुच्चयश्लोकानामकारादिक्रमः । १०,२९ १ ( गा० १) ३७ २० श्लोकाङ्कः २६४ देशीपद धर्मसार बलदेव बोधिसत्व बोहिसत मरणविभक्ति भाषतुष मृग योगशास्त्रकार वनच्छे विद्वत्प्रवाद वृद्धाः २५ ३७९ ४१ ४९ ३०६ ९ २६३ ३७ ३५ २१० ४२१ ३० समय विद् सौगत श्लोकादिः अनिवृत्ति........ अन्ये निराश्रवत्वेन अन्वर्थयो गतश्चार्य अन्धकस्याथ अपुनर्बन्धको यस्माद् गुरुयोगादि अमोघोऽमोघपाश अयं पुनर्महात्मा य अयं ह्यबद्धमूलत्वा अवन्ध्यफलो ह्येष अविधित्यागतः ava अशुद्धाहारसम्भोगा अष्टकर्म कलातीत पत्राङ्गः २८ ७ २५ १३,३८ ३७ गा०८८) ४२ १० २५ ६ २५ १२ १९. ११ ४२ ३८ श्लोकाङ्कः ३२३ ३४६ २४ ३८ ५४ २४२ २४३ २७६ ५० २०९ २८४ २९६ ६ Page #135 -------------------------------------------------------------------------- ________________ प्रलोकाङ्क: १८१ ७२ १४० १८६ २०८ ३९१ १८ कल्याणे....... १२६ ३२२ २४५ ५५ २८१ 3 G श्लोकादिः अष्टमं सिद्धतत्वस्य असङ्गशक्त्या सर्वत्र असशस्नेह एषो यत् असत्प्रवृत्तिहेतोश्च अस्य तूतवदेवोच्चैः अस्यामयमवस्थायाअस्यामयमवस्थायां अ......न विरुद्धोऽत्र । आगमेनानुमानेन आदरः करणे प्रीतिआद्यद्वयस्य दीक्षायाआद्यस्य हेतुर्विज्ञेयो आविर्भाव-तिरोभावाआशयस्फीतताहेतुआस्तिक्यादनुकम्पास्य इतरस्मादपि स्नेहाइतरः पूर्वयागं तु इत्थं चैतदिहैष्टव्यं इत्याद्योपेक्षया तुर्य उक्तं मासाद्यपर्यायउत्तमं चात्र समयउद्विग्नः स भवाद् धीमान् उपावृत्तस्य दोषेभ्यः उरः-शिरः शिखावर्म ऊर्ध्वदेह क्रियाज्ञानएकज्ञानिन आस्तिक्यं एतज्ज्येष्ठं पुनः प्राप्तएतदन्यप्रदे... एतदालोचनं तीवएतदेव समाश्रित्य एतदेवेह नि... एतद्युक्तो महात्मेह एतद्योगान्महात्म...[अन्ते नुते एतद्योगान्महात्मायं एतानि पञ्च ब्रह्माणि एते समाधयः श्रेष्ठा लोकाङ्कः प्रलोकादिः २५७ एवमभ्यासतः सम्यक् १९ एवमादीनि भूयांसि ३७० एवं दुःखादिविज्ञान - एवंविधस्वभावस्तु एवं विपर्ययादस्माएवं ह्यस्याप्रवृत्तिः स्या एषेह योग्यता ज्ञेया २७७ औचित्यावन्ध्यता चा.. कर्ममल्ल समाश्रित्य ३६८ कायेन वाचा मनसा किं तत्त्वमिति जिज्ञासा कृपणेभ्योऽपि दातव्य गम्भीरदेशनों श्रोतुं ___ गम्भीराशययोगेन ३७१ गीतो मुक्तिपुरस्यायं २८५ गुणप्रसूतिरेषोऽन्य३५८ गुणानां पालनं चैव ४२२ गुणोत्कर्षेण सर्वत्र गुरुणेयं विधातव्या २२१ गुरुस्तद्भाकशुद्धयर्थ गेहाः परिजनो वित्तं २४१ प्रन्थिमेदादतः सम्य चतुरक्षरमप्येना १९८ चतुर्दशानां ध्यानाना चारित्रमोहनीयेन चारित्रलब्धिरेषा सा चारित्रिणस्तु सद्भावे चिन्तने श्रवणे दृष्टया ३५० चिन्तारत्नानुगं चित्तं चेतसा विरतस्यै २११ चौरानिष्काषकपाट जपन् पञ्चाक्षरं च ११ जपन् षडक्षरं चैवं ३२ जपस्त्र्यक्षरमप्येनां २४४ जात्यन्धाक्ष्याप्तिसदृशं १३८ २४२ २१५ २२६ २८१ १०८ १८२ ८७ १७२ २५८ ३२४ Page #136 -------------------------------------------------------------------------- ________________ प्रलोकाङ्कः २३१ १७४ २६५ ३९८ २०४ २३६ २९१ २३२ २१४ ३३४ १४२ प्रलोकादिः जिज्ञासाद्यास्तथैतेषां जिह्वा च नासिका चैव जीवतत्त्वादिभेदेन ज्ञान( १ त तत्त्वस्य यन्न्यून ज्ञेयं तद् भावलिङ्ग च ज्ञेया समयदीक्षा या तच्छक्तिप्रतिवन्धे तु ततश्च समयाख्यान तत्कप्तिप्रतीत्यादि तत्क्षयोपशमादस्य तत्त्वतस्त्वात्मरूपैव तत्राशरीर एकान्तातत्रैव च यथा बीज तत्सन्निधौ न वैरं स्याद् तथापि श्रवणाद्यस्य तदत्र यत्नः कर्तव्यः तदन्योऽप्येवमेवेति तदस्य द्रव्यतो ज्ञेयं तदस्यापि तु विज्ञेयं तदेतत् तात्त्विकं प्रोक्तं तदेतत् परमं धामतन्निर्वाणाशयो धर्मतपो वैखानसं कर्म तमो मोहो महामोहतस्मादेवं विधस्यैव तस्माद् भव्यानुमत्यैव तस्मिन्नवगते सम्यक् तात्त्विकज्ञेयविषयतिर्यक्सत्त्वो यथा योग्यतीव्रभोगाभिलाषस्य तोत्रसंवेगभावेन तुच्छं बाह्यमनुष्ठानं तुय तु सिद्धतत्त्वस्य तृतीयस्य पुनः क्रोधत्यागात् तु पुण्यजनकत्रिशक्ति.... नस्य प्रलोकाङ्कः श्लोकादिः ___१० त्रिसन्ध्यमेतत् कर्तव्यं ३९४ त्रैलोक्यसुन्दरं सर्व २५३ दानं सुदात(? नोमनयो दिवा] पश्यत्यसौ विद्यां ३६७ दिव्यादि...... ६३ दिव्यो विमाननिवहो दुःखापरिहारज्ञ२३० देवकर्मक्रिया चास्य १४४ देवकर्मरतो नित्यं देवादिव्याजयोगेन ४१८ देशदीक्षासमासेन देशदीक्षोत्तरा यस्मात् देशनापि यथोक्तेयं ३०१ देशना पुनरस्यवं २७५ देहादिष्वात्मबुद्धिर्या दोषानु....... द्रव्यतस्त्वन्यथापि स्याद्रव्योपवासे नो यत्नो द्वयाभ्यासात् पुनर्धीमान् धर्माज्ञया तु सततं धर्माधर्मव्यवस्थायाः ध्यान स्थिरं मनः प्रोक्तं ध्येयः स...... ६६ न च चित्रमिदं त्वस्य २१३ न चान्तवाहिताभावे २०१ न चैतद्विगमेऽप्यस्य २२२ न तस्माद्धावसंसिद्धि ___ नत्वा जगद्गुरुं देवं २१२ न] भोगेष्वभिलाषोऽतः ३५९ नमस्कारादिको योगः १९५ नामादिमेदभिन्नाच १४५ नाविशुद्धं मनो न्यस्य नास्मिन् सति विपर्यासः नित्यकर्मादिविज्ञाननित्यनैमित्तिके कुर्वन् निर्वाणाशयतो धर्मः १७३ P १४३ ११८ २५२ १०१ १२९ २९९ १८८ २७२ २४६ १९४ ३०८ Page #137 -------------------------------------------------------------------------- ________________ श्लोकादिः निवर्तमान एतस्मिन् निवेद्य गुरवे सम्यनिषिद्धकर्माभावेन निष्कलाख्या(? ख्य )श्रुतेस्त(? स्त्व) स्य न्यायार्जितं ददात्येक पञ्चमण्डलयागं तु पञ्चाक्षरादिरूपस्तु पथि गच्छन् यथा कश्चि पद्मासनं समाधिश्व पद्मिनीपत्रसदृश पद्मनार्थेन संयोगः पन्थानमपि यस्तज्ज्ञः परम...... परमाक्षररूपोऽयं परा निवृत्तिः प्रकृते परिवारं त....... पर्यन्तेऽपि तचैष पुण्यान्तरायतोऽप्येष - पुष्णाति कुशलान् धर्मा पूजा सर्वोपचारान प्रकृत्ये[?च्छा]दियोगानां प्रक्षीणती सडक्टेश प्रतिपातेऽप्ययं के ...... प्रथमा गीयतेऽवस्था प्रधान विजयावस्था प्रधाना पुनरेषैव प्रमाद... प्रशान्तवाहिता चैव प्रशान्तवाहिता सैषा प्रसवाय समर्थानां प्रातिभं जायते ज्ञान प्राप्तं प्राप्तव्यमेतेन बाह्यसङ्गरतिः कामी बाह्यस्वभाव एकस्य बाह्ये[S]प्रवृत्तिमात्रं तु बाह्येषु तु ममत्वं यद् श्लोकाङ्कः ७४ २९५ १८० ७३ १७५ २४९ २६२ ३३८ २७१ ३५५ १७९ १३५ १०० २८ १८३ ४०८ १४१ २०२ २३९ २५० १८७ ७ ३४५ ६० ३११ ३१८ १८९ १८५ २१ २८८ ३८० ९८ २०६ २०७ १४ ६९ श्लोकादिः बुध्यते वचनं जैनं बृहत्कण्या (? न्या) वरण्या (? न्या) बृहत्त्राद् बृंहकत्वाच्च बोधमण्डक चै ब्रह्मश्रुताववज्ञा... ब्रह्म चैव ब्रह्माण्युपासनामेषां ब्रह्मा तद्वदेवे भवाभवनिमित्तं च भवाम्भो... भवत्सुक्योद्भवः पाप भव्याभव्येषु सर्वेषु भावस्तु नियमादेव भाव........ भृङ्गवन्माल तो गन्ध मृत्यानामुपरोधश्च भृत्यानामुपरोधेन भोगसाधनहेतोर्यद् मनः क्रिया प्रधाना तु मयूराण्डरसे.. मरणं तु महाघोरं महापथप्रवृत्तोऽयं महासमाधिकामानां मानुष्यरत्नमुत्कृष्टं मारक्षोभकरी सेयं मार्गा...... मिथ्यादर्शनयोगेन मूलजन्मा स्वयत्नेन मृत्युञ्जया स्मृतिश्चैव मृत्योर्मृत्युपदं चै यथाप्रवृत्त करणा यथाभव्यं प्रतिज्ञादि यथामृताप्तितः पुंसां यथाविभवमेवात्र गुणभाasa यथोक्तदीक्षया चार्य श्लोकाङ्कः १३३ २३४ ३ १८४ ३९ ५९ २ ३४ २९ ३१० ३२५ وی १७१ ३१७ १६८ २०० १९९ ३०० १६४ १०७ ८२ ३५४ २६ ७७ ५८ ३८७ १३९ ५१ ३९५ ९५ ८६ १९२ ३३ २७८ ३६१ ३४९ Page #138 -------------------------------------------------------------------------- ________________ श्लोकादिः यथोक्तभावयुक्तश्च यस्त्वेतदपि चासाद्य याच्या साफल्य करणं यावत् किञ्चिच्छुभं रक्षा स्वजीवितेनापि रोगोचितक्रिया भावा लक्षणं पुनरस्येदं लाभोऽपि चानयोर्ज्याया लोकोत्तरमिदं चेतः वज्रराच्या मनोमेद वर्णो गृहमेद्व वाक् तन्त्र-मन्त्र शास्त्रा वाचनाद्यधिकारित्व विद्या जन्माप्तितस्तद्व विपर्ययस्य व्यावृत्ति विपर्यस्तश्व बालश्च विरेकास्थासमं श्ह्येतत् विशिष्टज्ञान- संवेग- विशुद्धभावनासारं - तारोपणमत्रादौ 'शरीराद्यात्मनो भिन्नं शास्त्रयोगः पुनज्ञे यो शास्त्रोक्तं विधिमुल शिवज्ञानं य आसाद्य शुद्धा........... शुभाशयादियोगेन शोभनेऽहनि शुद्धस्य शोभनोऽयं परो धर्मो श्रवणादेरपि युक्त श्रेयः प्रवृत्तिकामस्य श्रोत्रियस्य सतो जाता स एवं दीक्षितः पश्चा स एष द्रव्यमाख्यातो सति तदुद्घातके हेत सत्यं यज्ञास्तपो ध्यान सत्सूरे रित्थमेवेह सदन्धसङ्गतिसमं श्लोकाङ्कः ३५१ ३६४ २४७ १४७ २४८ ३७६ ३०३ १७८ ९४ ८९ ३५२ २८७ १३१ ३५३ ६५ २०५ १९६ २९७ ३८८ २१७ ७६,७९ १९० १९१ ३६३ ३३३ १९५ २१९ ४०५ २७४ ६७ १११ २३३ ३१५ ३०१ ११४ १३६ ५३ १. श्लोकस्यास्योभयत्राप्युत्तराधं विनष्टम् ॥ १०० श्लोकादिः सदा शिवसमावेश सदा सर्वन्ददः श्रीमां सारणाश्रयो ह्येष सद्योगबीजयोगेन सद्योगबोसम्प्राप्त सन्तोषामृततृप्तिः स्यात् स पुनर्जायते ताव समयाख्यात्र दीक्षास्य समाधिरे तदाख्यातं समाधिरेष वि... समाधार्मिकादीनां समारोपस्त्व सत्कामा -. सम्पाद्यते समाधाना सम्यक्त्वजननो सैषा सम्यग्दृष्टिगतं स्याद्यं स यथा से... सर्वथा कृतकृत्यश्च सर्व सामायि.... सर्व धर्मादि यः साधु सवित्तं स पुनर्धीमान् स . विज्ञेयः संसारे मरणं जन्तो साच लोकोत्तरात्यै(?न्यै) वा सा पुनर्गम्यमानत्वा सामम्यभावतो बहि सामान्येनैवमाख्याता सिद्धतत्त्वस्य चरमं सिद्धिर्ब्रह्माल...... सुखारम्भ तथा मोह स्थानेऽनाभोगतः स्वल्प स्थितये सापि तत्सिद्धयै स्थिर व्रतस्य तदनु स्वल्पावर णभावेन स्वान्तिकेऽस्य मतः स्वाप हिप्रापक as हिसारागोद्भवं कर्म श्लोकाः ३५६ २२५ २७३ १२४ १०५ ३०५ १३७ ६१ ३३१ 2 ९० २२८ १६९ २५१ ५७ ५ ३२१ २७ ३४८ २२ २२३ २६१ ७१ ८३ ४१५ १५ १६६ २५५ ४१४ ४ ३३२ ३३९ २१८ १७ २२० ९१ ८४ Page #139 -------------------------------------------------------------------------- ________________ ४०६ ४१२ २५४ ४१९ ४०२ २३८ पश्चमं परिशिष्टम् । ब्रह्मसिद्धान्तसमुच्चयान्तर्गतानां त्रुटितादिभागश्लोकानामकारादिक्रमः । विनष्टप्रथमाक्षर'लोकादिः। विनष्टाद्यसताक्षरालोकादिः। ' वृत्तिमात्रं नोपाय ३२९ चैर्ब्राह्मणार्थविनिश्चयात् ११२ रु नर्तनं च जिनान्तिके विनष्टाद्यद्वयक्षरश्लोकादिः। ह्यं तत्मिन्याप्रतिपालकम् " गतिद्वयेऽप्येष परा" तान्यपि यत्नेन चक्षुः विनष्टप्रथमचरणश्लोकादिः । ३७२ तत्त्वतो धर्मरागिता १०९ त्रितत्त्वपरिनिष्ठिता विनष्टावत्यक्षरलोकादिः । सनातनपदावहम् ३८९ ...कालमप्येवं जानाति ३९२ द्रव्यतोऽप्यानयत्ययम् १६३ ...वोपमर्देऽपि तत्स्वभा प्रदेशान्तर इत्यपि ...सत्त्वो धर्मात्मा सत्सा भूयोऽनेनैव वर्मना ३६५ ... स्त्रि कलोपेतक्षीणसार्ध यथाशक्ति नियोगतः योजनीयमिदं बुधैः ४२१ विनष्टाद्यचतुरक्षरश्लोकादिः। वृत्तिनाम समक्षसे ....दिफलदमनेन क्रियते ....धिकारित्वमतश्चास्यो विनष्टाधनवाक्षरलोकादिः। ....नतः प्रायो भोगा वेऽत्रैव व्यवस्थिते ....नं पूर्वोक्तं सविशेष ....महापापं त्याज्यं २८२ विनष्टाघदशाक्षरश्लोकादिः । ....यनं ज्ञेयं सत्यशास्त्रा ११५ . त्यन्तमनोरमा । उत्तान भावाभिसंस्कृतः । बुध्यते १३२ विनष्टाद्यपञ्चाक्षर लोकादिः। .....चैतेषामधिकारि विनष्टाद्यैकादशाक्षर'लोकादिः। .....जानाति पुण्यादेवा- १२८ च्छास्त्रबाधया । अस्याबाधा .....यत् स्थानमिह किञ्चि- ३४३ शुभयोगतः । निर्वाणं .....सद्भावकलादाक्षिण्य- ३९९ । स्मादपि ध्रुवम्। विशिष्ट- ८ .....संयम्य य आस्ते विनष्टाद्यद्वादशाक्षर लोकादिः। विनष्टाद्यषडक्षरश्लोकादिः। तजन्मनाम् । करोति विधिना १०३ ......चैव परा दोषविषण्णता ३१२ । नुगः परः। प्रणिधान सदा ......प्राप्तं न हेम ध्यामलं यथा १०२ मयोग्यता । जायते द्रुत......णिमन्यत्र त्वानुषङ्गिकम् ३८२ यबृहकम् । हितादिभाषणं ३१९ १८ ० Page #140 -------------------------------------------------------------------------- ________________ विनष्टाद्य त्रयोदशाक्षरश्लोकादिः । आगतः । अम्भोधिवेलोपमया किल्बिषः । अनिवर्या रान्वितः । हंसानयश्वाद्य वारणेः । मिथ्याविकल्प विनष्टाद्यचतुर्दशाक्षरश्लोकादिः । क्वचित् । नासंयतः प्रव्रजति त्यलम् । सत्सूक्ष्मार्थकथं दतः । क्षयोपशमजत्वेन पिच । तदर्धचेष्टया चैव सति । न कश्चिद् बाध्यते * विनष्टपूर्वार्धश्लोकादिः । अन्यथा प्रत्यपायः स्याआश्चर्यभावतस्त्वाशु इदं तद्योगिहृदयं [दुःखि] तेष्वनुकम्पा च न मेदतः..... विनष्टाद्यपञ्चदशाक्षर लोकादिः । यः । सद्योगबीजयोगेन नाभावो न च नो मुक्तो [निर्वा]णार्थ विहायोच्चै - प्रशान्तवा हि तोत्पीडो भवप्रपञ्चविरति सर्वबन्धविच्छेद सिद्धान्तालोचनान्नित्यं सिद्धिमाप्नोति विद्यां च ३७४ १२५ ३९६ ८१ ३१६ २८६ ३४७ २९२ ९९ १०६ - ११९ ४१३ ९३ २८३ ४७३ ४२० ३३७ ९६ ३१३ १२२ ७८ २६६ विनष्टाद्याष्टादशाक्षर लोकादिः । .. नि नेक्षते यस्तु वर्षा ३९३ • भयसमायोगे क्षुद ३७८ १०२ वा राज्यसम्प्राप्तौ .. वा. ल्पयुक्तानि . शुद्धिश्च रागादिरहितत्वं विनष्टाद्यैकोनविंशत्यक्षरश्लोकादिः । ....कसुरत्वं च परत्रा ३८३ ..द्योगतः श्रीमान् निधाना १२९ .याश्च विविधाः पद्म ४८० * विनष्टाद्यविशत्यक्षरश्लोकादिः । ..... पि तद्भावेऽतिप्रसङ्गो ....समाख्यातो यथोक्तं सु निर्जित्य तदिष्टं ३२० ११६ ४१० निष्टाविशत्यक्षरश्लोकादिः । बिम्बानां महापूजा करोति च ४०७ * विनष्टाद्यद्वाविंशत्यक्षर श्लोकादिः । द्भागे सिद्धानामवगाहना ४१७ १०३ २८. ३४४ विनष्टाद्य त्रयोविंशत्यक्षरश्लोकादिः । नं कृषौ सामान्यधान्यवत् ये तथा तदुपयोगतः वं सम्यग्धर्मविधानतः स्यात् तद्योग विकलस्ततः स्यान्महालेश्या विधानतः निर्वाणसाधनम् विनष्टाद्यपञ्चविंशत्यक्षरश्लोकादिः । लोच्यं त्यक्तमत्सरैः ११० * विनष्टाद्यषड्विंशत्यक्षरश्लोकादिः । ३३४ ३७५ ११३ ३९० ३४१ ४०४ Page #141 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् । ब्रह्मसिद्धान्तसमुच्चयान्तर्गतानां विशिष्टशब्दानामकारादिक्रमः । प्रलोकाङ्कः शब्दः श्लोकाङ्कः शब्दः २४३ अकालमृत्युप्रशमन अजित २४३ २७१ ४१ चलनावस्था चारुशील चौरानिष्काषकपाटपिधानज्ञान तमस् तात्त्विकी तामिस्र त्रिकलोपेत ३२८ २४३ अञ्जलि अतत्त्वाभिनिवेश अन्तवाहिता अन्धता मित्र अपराजित अपराजिता अपुनर्बन्धक अबद्धमूल अमोघ अमोघपाश ३१० २७७ ३७,३८,५४ दिदृक्षा ३ २०१ .. २४३ २४३ २४ २०९ . दीक्षा दुःखापरिहारज्ञ दुःखादिविज्ञानयोग्यता दोषविषण्णता द्रव्यदीक्षा धर्मव्यामूढ धर्माधर्मक्षयकरी ३१८ २२६ ३५० ३०५ ३७० ११५ २७९ नष्टनाशन निर्वाणाशय .. अवन्ध्यधीफल असङ्गयोग असङ्गशक्तियोग असङ्गलेह आद्याश्रम आशयस्फीतताहेतु इच्छायोग इन्द्रत्व ऊर्ध्वदेहक्रियाज्ञानयोग्यता अर्ध्वदेहिक औचित्यावन्ध्यता कल्याणधेनु कामिन् १८९ ३२२ १९८ १९९ ३९१ निष्कलाख्या(१ख्य)श्रुति पञ्चमण्डलयाग पद्महंस पद्मासन परमज्ञान परा निवृत्ति १८३ २०६ ११,३५४,३६४ खण्डिपात गम्भीराशय गुणप्रसूति प्रन्थिमेद घातिकर्मजरा घातिकर्ममृति ३८१ १२७ ४२,८८ १८५ पशुभाव पारमेश्वरी पूर्वयाग प्रकृतिमोक्षणी प्रकृतेर्दिदृक्षाभवनक्रिया प्रणव प्रणिधानक्रिया Page #142 -------------------------------------------------------------------------- ________________ श्लोकाङ्कः प्रतिपत्तिक्रियातीत प्रत्यपायफल प्रधानविजयावस्था प्रमुदितास्पद प्रशान्तवाहिता प्रातिभ बाह्यसझरति २७१ १४१ बीज बुद्ध प्रलोकाङ्कः शब्दः २७५ महानिकृति ३२७ महापथप्रवृत्त ३११ महापूजा महामति २१,२६,९६,१८५ महामुद्रा ३८०,३९२ महामोह महालेश्याविधान २६३ महाशयकर महासमाधि मारक्षोभकरी मिथ्याचार मिथ्याचारविधायक २८९ मुद्रा-रक्षादियोग मूलजन्मन् मूल्यानशकटोपम मृत्युञ्जय मोह मोहन मोहपराकम बोधमण्डकरी १८४ ब्रह्म ब्रह्मदीप ३२५ १६९ ३१५ ७६,७९ ३२५ ३९५,३९६ ३०१ यतित्व ब्रह्मयाग ब्रह्मसङ्गकरी भरतस्थिति भवधर्मानुग भवपलायनी भवप्रपञ्चविरति भवव्याधिनिवृत्ति भवान्तप्राप्तियात्रा भवाब्धिवेलाव्यावृत्ति भवाशय भवीत्सुक्यनिवृत्ति भवात्सुक्योद्भव भावमूल भ्रान्ति भ्रान्तिव्यावृत्ति मण्डल मन्त्र-मुद्रासमन्वित १८५ रत्नोपस्थान रागादिनिधनक्रिया लघुकर्मन् लोकदृष्टिव्यवच्छेद लोकसंज्ञाचलाशनि लोकोत्तरपदाकाङ्क्षा वज्रतन्दुल २२१ वज्रशूची ८९ ८७ वज्रशचीभिदा वन्ध्यवाक्त्व मयूराण्डरस १०७ . ३२,२७४ २४३ २७२ महर्षि महात्मन् महादान महादेव महाध्यानाभिनन्दित वरद वरप्रद वराभया विद्यायोग विरेकास्थासम २७१ २७१ १९६ Page #143 -------------------------------------------------------------------------- ________________ शब्दः विषयोत्कर्ष विष्णु सिद्धि वैखानस शमामृतरसास्वाद शान्ता शास्त्रयोग शिवकृत्यपरायण शिवज्ञान शिवसमावेशी शिवसिद्धि शुभम्बोपलब्धि शुभाशयनिबन्धन शेषवृत्तिमात्रोपभोगकृत् श्रोत्रिय सत्त्वार्थनिर सदाशिव सद्धारणाश्रय सद्योगब कल्पसङ्ग्रह कालशुकरिक अन्ये अन्यैः अपरे श्लोकाङ्कः ३२७ २६९ ११७ ३३० ३११ २९८,३०८ १०५ ३५४ ३६३. ३५६ २७० विशेषनाम परिचयः श्लोकाङ्कः [ग्रन्थः ] [ कषायी] ७३ ३९ ३५७ १११ २३ ४ २७३ १०५, १०६, १२४ शब्दः सनातनपद सनातनपदावह समाधि सम्पुट सम्यक्त्व जननी सर्वदीक्षा सर्वन्दद सर्वसम्पत्करी सर्वोपचार पूजा संयमश्रेणि ४९, १७७ १२७,३५० ३१ संयोगशक्तिव्यावृत्तिकैवल्या तेव संस्थिति सामर्थ्ययोग सार्द्ध चतुष्कल सुखारम्भ स्कन्धाभाव क्रिया सप्तमं परिशिष्टम ब्रह्मसिद्धान्तसमुच्चयान्तर्गतानां विशेषनाम्नामकारादिक्रमः । स्थूर बुद्धि स्वतन्त्रवृत्ति २८० मरुदेवी [ऋषभजिनमाता] २०५ सूरिमन्त्र [जैनमन्त्रः] श्लोकाङ्कः ३८९ ३८९ १२६, २७१ २७९ ५७ ३१९ २२५ ५९ २५० १८२ अष्टमं परिशिष्टम् । ब्रह्मसिद्धान्तसमुच्चयान्तर्गतानि मतान्तरावेदकानि स्थानानि । विशेषनाम परिचयः श्लोकाङ्कः • अपरैः एके तैः (तभ्भ्रातरोयेः) १८३ १९१ २३ ३,४ १७४ ३५९ २९६ १४५ २१९ १५ ३१ ३५१,३५८ Page #144 -------------------------------------------------------------------------- ________________ 106 शुद्धिपत्रकम् / पत्रम् पङ्क्तिः विशोध्यम् 'पुद्गलानां अशुद्धम् पुद्गलानां इति, एते पूर्वाद्धं सास्रावाः इति एते पूर्वाद सातवः एतत् परमाथत 'परिण 'एतत्' परमार्थत परिण'प्रायः 'अरण्ये प्रायः' अरण्ये माग मार्ग "देशना 'देशना, वतते अपुनब अपुन तीर्थम् तीर्थम्गा०६९ गा०५९ वर्तते 'तव्यम् 'इतरस्य 'दीनाम् 'वितर्कचारु' इत्यत आरभ्य 'चतुर्थमेतत्' इत्येतत्पर्यन्तो गद्यपाठः वृत्तं ज्ञेयम् / "तव्यम् इतरस्य' 'दीनाम्", . . 27-28 निष्कलाख्या ज्ञान 'दीक्षास सम्य निष्कलाख्या(?ख्य) ज्ञातत 'दीक्षा स सम्यग 2 [20 [दिवा] पश्य तथैव तथव Page #145 -------------------------------------------------------------------------- ________________ लालभाई दलपतभाई ग्रन्थमाला प्रकाशितग्रन्थनामावली 1. सप्तपदार्थी-शिवादित्यकृत, जिनवर्धनसूरिकृतटीका सह 4-00 2. CATALOGUE OF SANSKRIT AND PRAKRIT MAN USCRIPT'S : MUNI SHRI PUNYAVIJAYJI'S COLLECTION, PART I 50-00 3. काव्यशिक्षा-विनयचन्द्रसूरिकृत 10-00 संप्रति मुद्रयमाणग्रन्थनामावली 1. शब्दानुशासन--- आचार्य मलयगिरिकृत 2. कल्पलताविवेक-कल्पपल्लवशेषवृत्ति- अज्ञातकर्तृक 3. निघण्टुशेष-सवृत्तिक- श्रीहेमचन्द्रसूरि श्रीवल्लभोपाध्यायकृत टीका 4. CATALOGUE OF SANSKRIT AND PRAKRIT MANUSCRIPTS, PART II 5. विशेषावश्यक-स्वोपज्ञवृत्ति सह- श्रीजिनभद्रगणि क्षमाश्रमण 6. रत्नाकरावतारिका- रत्नप्रभसूरिकृत, टिप्पण-पञ्जिका–गूर्जरानुवाद सह 7. गीतगोविन्दकाव्य- मानाङ्कनृपकृत टोका सह 8. THE NATYADARPANA OF RAMACANDRA AND GUNACANDRA : A CRITICAL STUDY. YOGADRSTISAMUCCAYA OF HARIBHADRA, WITH AUTO COM. AND TRANSLATION AND EXPLANATION BY K. K. DIXIT Page #146 -------------------------------------------------------------------------- ________________