________________
श्रीहरिभद्रसूरिविरचित
गा० ९६परिसुद्धचित्तरयणो चएज्ज देहं तहतकाले वि ।
आसण्णमिणं गाउं अणसणविहिणा विसुद्धणं ॥९६॥ परिशुद्धचित्तरत्नः स सर्वत्रानाशंसया, किम् ? इत्याह- ‘त्यजेद् देह जह्यात् कायम् । तथा ....... [३४-द्वि ० ]तसंयुक्तशुभलेश्याप्रकारेण 'अन्तकालेऽपि' : क्रमागतमरणकालेऽपि आसन्नम् ‘एन' मरणकालं ज्ञात्वा, कथं त्यजेत् । इत्याह'अनशनविधिना' अनशनप्रकारेण 'विशुद्रेन' कवचज्ञाततः आगमपरिपूतेन । इति गाथार्थः ॥ ९६ ॥ मरणकालविज्ञानोपायमाह
णाणं चाऽऽगम-देवय-पइहा-सुमिणंधरादादिडीओ। 10 णास-ऽच्छि-तारगादसणाओ कण्णग्गऽसवणाओ ॥९७॥
ज्ञानं चाऽऽसन्नमरणकालस्य, कुतः ? इत्याह-- 'आगम-देवता प्रतिभास्वप्ना-ऽरुन्धत्याद्यदृष्टेः' आगमाद्-मरणविभक्त्यादेः नाडीसञ्चारादिना । यथाऽऽहुः समयविदः
"उत्तरायणा पंचाहमेगनाडीसंचारे तिषिण समाओ जीवियं, दसाहमेगनाडी15 संचारे दो, पण्णराहमेगनाडीसंचारे एगं, वीसाहमेगनाडीसंचारे छम्मासा पंचवीसाहमेगनाडीसंचारे तिण्णि. छब्बीसाहमेगनाडीसंचारे दो, सत्तवीसाहमेगनाडीसंचारे एगो, अट्ठावीसाहमेगनाडीसंचारे पण्णरस दियहा, एगूणतीसाहमेगनाडीसंचारे दस, तीसाहमेगनाडीसंचारे पंच, एगतीसाहमेगनाडीसंचारे तिण्णि, बत्तीसाहमेगनाडीसंचारे दो,
तेत्तीसाहमेगनाडीसंचारे दिवसो जीवियं ।" 20 तथा अन्यैरप्युक्तम् -
पञ्चाहात् पञ्चवृद्धया दिवसगतिरिहाऽऽरोहते पञ्चविंशात्
तस्मादेकोत्तरेण त्रिगुणितदशकं त्र्युत्तरं यावदेतत् । काले पौष्णे समास्तास्त्रि-नयन-शशिनः, षट्-त्रि-युग्मेन्दवो ये,
मा[३५-५०] सास्तेऽहानि शेषास्तिथि-दिगिषु-गुण-द्वीन्दवो जीवितस्य ।।
१. “समसप्तगते सूर्ये चन्द्रे जन्मक्षमाश्रिते । स काल: पौष्ण उद्दिष्टः कुर्यास्तत्र विचारणाम् ।। आदौ कृत्वा दिनाधं सकलदिनमथाहनिशं चोत्तरेण, पश्चादद्वयं च त्रिदिनमथ चतुर्वासराणि
क्रमेण । प्राणो नाड्याश्रितो यो भवति दिनपतेरुद्गमात् सव्यहोनः, तत्रैतान् धारणाब्दान् मनुरवि___ Jain Education Intविदिशो मण्डलाः षट् चतस्रः ॥ इत्येषा आदर्शगता टिप्पणी ॥nly
www.jainelibrary.org