________________
३०५ ]
___10
ब्रह्मसिद्धान्तसमुच्चयः । दिव्यादि . . . . . . . . . . . . . । • . . . . . . . [२३-प्र०]ह्मचर्यव्रतं मतम् ॥२९३॥ चिन्तने श्रवणे दृष्टयामालापे . . . . .। • . . क्रविसर्गे च सम्मोहाद् बाध्यते ह्यदः ॥२९४॥ निवेद्य गुरवे सम्यगात्मानं शुद्धचेतसः। तदुक्तपालनान्नित्यं व्रतं स्यादपरिग्रहः ॥२९५॥ अशुद्धाहारसम्भोगादयुक्तोपधिधारणात् । स्वातन्त्र्यवृत्या सर्वत्र मूर्छया चास्य बाधनम् ।।२९६॥ विशिष्टज्ञान-संवेग-शमसारः शुभाशयः । सर्वथा व्रतमित्युक्तमङ्गं बाह्ये क्रिया-ऽक्रिये ॥२९७॥ देशनापि यथोक्तेयं दोषाः संसारकारणम् । मोहो निदानमेषां च त्याज्योऽयं शास्त्रयोगतः ॥२९८॥ ? न] भोगेष्वभिलाषोऽतः सर्वापायां . . मसु । विचार्यमाणासारेषु चणं स्यात् किमतः परम् ॥२९९॥ [२३-द्वि० भोगसाधनहेतोर्यद् धर्मानुष्ठानमप्यलम् । तत् कण्डूव्याधिदुःखातेतृणयत्नोपमं मतम् ॥३०॥ सति तद्धातके हेतौ तत्र यत्नो यथा हितः। तथैव धर्मानुष्ठानं भवव्याधिनिवृत्तये ॥३०१॥ तन्निर्वाणाशयो धर्मस्तत्त्वतो धर्म उच्यते । भवाशयस्त्वधर्मः स्यात् तथामोहमवृत्तितः ॥३०२॥ लक्षणं पुनरस्येदं न भवान्तर्गतैरयम् । विकल्पैर्वाध्यते रूढस्तल्लेश्यातिक्रमादिति ॥३०३॥ तत्सन्निधौ न वैर स्याद् बन्ध्यवाक्त्वं तथाऽस्य च (?न) । रत्नोपस्थानमनधं वीर्यलाभश्च सुन्दरः ॥३०४॥ सन्तोषामृततृप्तिः स्यात् तत्रैताः सिद्धयः पराः। असङ्गशक्तियोगश्च महायोगफलपदः ॥३०५॥
15
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org