________________
श्लोकादिः
यथोक्तभावयुक्तश्च
यस्त्वेतदपि चासाद्य याच्या साफल्य करणं
यावत् किञ्चिच्छुभं रक्षा स्वजीवितेनापि
रोगोचितक्रिया भावा
लक्षणं पुनरस्येदं
लाभोऽपि चानयोर्ज्याया
लोकोत्तरमिदं चेतः
वज्रराच्या मनोमेद
वर्णो गृहमेद्व
वाक् तन्त्र-मन्त्र शास्त्रा
वाचनाद्यधिकारित्व
विद्या जन्माप्तितस्तद्व
विपर्ययस्य व्यावृत्ति
विपर्यस्तश्व बालश्च
विरेकास्थासमं श्ह्येतत्
विशिष्टज्ञान- संवेग-
विशुद्धभावनासारं -
तारोपणमत्रादौ
'शरीराद्यात्मनो भिन्नं
शास्त्रयोगः पुनज्ञे यो
शास्त्रोक्तं विधिमुल
शिवज्ञानं य आसाद्य
शुद्धा........... शुभाशयादियोगेन
शोभनेऽहनि शुद्धस्य शोभनोऽयं परो धर्मो
श्रवणादेरपि युक्त
श्रेयः प्रवृत्तिकामस्य
श्रोत्रियस्य सतो जाता
स एवं दीक्षितः पश्चा
स एष द्रव्यमाख्यातो
सति तदुद्घातके हेत
सत्यं यज्ञास्तपो ध्यान
सत्सूरे रित्थमेवेह
सदन्धसङ्गतिसमं
Jain Education International
श्लोकाङ्कः
३५१
३६४
२४७
१४७
२४८
३७६
३०३
१७८
९४
८९
३५२
२८७
१३१
३५३
६५
२०५
१९६
२९७
३८८
२१७
७६,७९
१९०
१९१
३६३
३३३
१९५
२१९
४०५
२७४
६७
१११
२३३
३१५
३०१
११४
१३६
५३
१. श्लोकस्यास्योभयत्राप्युत्तराधं विनष्टम् ॥
१००
श्लोकादिः
सदा शिवसमावेश
सदा सर्वन्ददः श्रीमां
सारणाश्रयो ह्येष सद्योगबीजयोगेन
सद्योगबोसम्प्राप्त
सन्तोषामृततृप्तिः स्यात्
स पुनर्जायते ताव
समयाख्यात्र दीक्षास्य समाधिरे तदाख्यातं
समाधिरेष वि...
समाधार्मिकादीनां
समारोपस्त्व सत्कामा -.
सम्पाद्यते समाधाना
सम्यक्त्वजननो सैषा
सम्यग्दृष्टिगतं स्याद्यं
स यथा से... सर्वथा कृतकृत्यश्च
सर्व सामायि....
सर्व धर्मादि यः साधु
सवित्तं स पुनर्धीमान्
स . विज्ञेयः
संसारे मरणं जन्तो
साच लोकोत्तरात्यै(?न्यै) वा
सा पुनर्गम्यमानत्वा
सामम्यभावतो बहि
सामान्येनैवमाख्याता
सिद्धतत्त्वस्य चरमं
सिद्धिर्ब्रह्माल......
सुखारम्भ तथा मोह
स्थानेऽनाभोगतः स्वल्प
स्थितये सापि तत्सिद्धयै
स्थिर व्रतस्य तदनु
स्वल्पावर णभावेन
स्वान्तिकेऽस्य मतः स्वाप
हिप्रापक as
हिसारागोद्भवं कर्म
For Private & Personal Use Only
श्लोकाः
३५६
२२५
२७३
१२४
१०५
३०५
१३७
६१
३३१
2
९०
२२८
१६९
२५१
५७
५
३२१
२७
३४८
२२
२२३
२६१
७१
८३
४१५
१५
१६६
२५५
४१४
४
३३२
३३९
२१८
१७
२२०
९१
८४
www.jainelibrary.org