________________
श्लोकादिः निवर्तमान एतस्मिन्
निवेद्य गुरवे सम्यनिषिद्धकर्माभावेन
निष्कलाख्या(? ख्य )श्रुतेस्त(? स्त्व) स्य
न्यायार्जितं ददात्येक
पञ्चमण्डलयागं तु
पञ्चाक्षरादिरूपस्तु
पथि गच्छन् यथा कश्चि
पद्मासनं समाधिश्व
पद्मिनीपत्रसदृश
पद्मनार्थेन संयोगः
पन्थानमपि यस्तज्ज्ञः
परम...... परमाक्षररूपोऽयं
परा निवृत्तिः प्रकृते
परिवारं त.......
पर्यन्तेऽपि तचैष
पुण्यान्तरायतोऽप्येष - पुष्णाति कुशलान् धर्मा
पूजा सर्वोपचारान
प्रकृत्ये[?च्छा]दियोगानां
प्रक्षीणती सडक्टेश
प्रतिपातेऽप्ययं के ......
प्रथमा गीयतेऽवस्था
प्रधान विजयावस्था
प्रधाना पुनरेषैव
प्रमाद...
प्रशान्तवाहिता चैव
प्रशान्तवाहिता सैषा
प्रसवाय समर्थानां
प्रातिभं जायते ज्ञान
प्राप्तं प्राप्तव्यमेतेन
बाह्यसङ्गरतिः कामी
बाह्यस्वभाव एकस्य
बाह्ये[S]प्रवृत्तिमात्रं तु बाह्येषु तु ममत्वं यद्
श्लोकाङ्कः
७४
२९५
१८०
Jain Education International
७३
१७५
२४९
२६२
३३८
२७१
३५५
१७९
१३५
१००
२८
१८३
४०८
१४१
२०२
२३९
२५०
१८७
७
३४५
६०
३११
३१८
१८९
१८५
२१
२८८
३८०
९८
२०६
२०७
१४
६९
श्लोकादिः बुध्यते वचनं जैनं
बृहत्कण्या (? न्या) वरण्या (? न्या)
बृहत्त्राद् बृंहकत्वाच्च
बोधमण्डक चै
ब्रह्मश्रुताववज्ञा...
ब्रह्म चैव
ब्रह्माण्युपासनामेषां
ब्रह्मा तद्वदेवे
भवाभवनिमित्तं च
भवाम्भो...
भवत्सुक्योद्भवः पाप
भव्याभव्येषु सर्वेषु
भावस्तु नियमादेव
भाव........
भृङ्गवन्माल तो गन्ध
मृत्यानामुपरोधश्च
भृत्यानामुपरोधेन
भोगसाधनहेतोर्यद्
मनः क्रिया प्रधाना तु
मयूराण्डरसे..
मरणं तु महाघोरं
महापथप्रवृत्तोऽयं
महासमाधिकामानां
मानुष्यरत्नमुत्कृष्टं
मारक्षोभकरी सेयं
मार्गा......
मिथ्यादर्शनयोगेन
मूलजन्मा स्वयत्नेन
मृत्युञ्जया स्मृतिश्चैव
मृत्योर्मृत्युपदं चै
यथाप्रवृत्त करणा
यथाभव्यं प्रतिज्ञादि
यथामृताप्तितः पुंसां
यथाविभवमेवात्र
गुणभाasa
यथोक्तदीक्षया चार्य
For Private & Personal Use Only
श्लोकाङ्कः १३३
२३४
३
१८४
३९
५९
२
३४
२९
३१०
३२५
وی
१७१
३१७
१६८
२००
१९९
३००
१६४
१०७
८२
३५४
२६
७७
५८
३८७
१३९
५१
३९५
९५
८६
१९२
३३
२७८
३६१
३४९
www.jainelibrary.org