________________
स्वोपाटीकालंकृत योगशतकम् । ३७ रत्नाद्या लब्धयः, “स्थान्युपनिमन्त्रणे सङ्ग-स्मयाकरणं पुनरनिष्टप्रसङ्गात्" [ पात० योग० ३-५१] इति वचनात् । अणिमाद्याश्च तथा 'चित्राः' "अणिमा महिमा लघिमा प्राप्तिः प्रा. ३०-प्र० काम्यं ईशिता वशिता यत्कामावसायिता च"[ ] इति वचनात् । तथा 'आमर्गौषध्याद्याः' “आमोसहि विप्पोसहि खेलोसहि०" [ आव० नि० गा०६९ ] इति वचनात् । एताश्च तथातथा- ।। प्रकारेण उत्तरोत्तरपरिशुद्धवृद्धिरूपेण योगवृद्धेः सकाशाद् भवन्ति । तच्छोभनाहारो लम्ची मात्रा । इति गाथार्थः ॥८४॥
अधिकृतावस्थाफलमाहएतीए एस जुत्तो सम्मं असुहस्स खवग मो णेओ । इयरस्स बंधगो तह सुहेणमिय मोक्खगामि त्ति ॥८५॥ 10
एतया' योगवृद्ध्या भावनया वा 'एषः' योगी ‘युक्तः' घटितः । किम् ? इत्याह-'सम्यग् अपुनर्बन्धकत्वेन अशुभत्य कर्मणः क्षपको ज्ञेयः । 'मो' इति अत्र स्थानेऽवधारणाओं निपातः. एतथैव, अन्यथा क्षपणस्यापि भूयोऽधिकभावेनाक्षपणत्वात् । इतरस्य' शुभस्य कर्मणः विशिष्टदेश-कुल-जात्यादिनिमित्तस्य बन्धकः, ज्ञेय इति वर्तते । 'तथा' तेन प्रकारेणानुबन्धानः शुभ-शुभतरप्रवृत्त्या प्र[ ३०-द्वि० ]- 15 कृष्टफलदानरूपेण । एवं किम् ? इत्याह-'सुखेनैव' सुखपरम्परया 'मोक्षगामी' भवान्तकृत् । इति गाथार्थः ॥८५॥ .
साम्प्रतमधिकृतभावनासाध्यमेव वस्तु तन्त्रान्तरपरिभाषया अन्वय-व्यतिरेकतः खल्वविरोधि इति प्रदर्शयन्नाह
कायकिरियाए दोसा खविया मंडुक्कचुण्णतुल्ल त्ति । ते चेव भावणाए नेया तच्छारसरिस त्ति ॥८६॥ एवं पुण्णं पि दुहा मिम्मय-कणयकलसोचमं भणियं । अण्णेहि वि इह मग्गे नामविवज्जासभेएणं ॥८७॥ तह कायपाइणो ण पुण चित्तमहिकिच्च बोहिसत्त त्ति । होति तहभावणाओ आसययोगेण सुद्धाओ ॥८८॥ एमाइ जहोइयभावणाविसेसाउ जुज्जए सब्बं । मुक्काहिनिवेसं खलु निरूवियच्वं सबुद्धीए ॥८९॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org