________________
१६५ ]
८
ब्रह्मसिद्धान्तसमुच्चयः ।
गुणोत्कर्षेण सर्वत्र प्रवृत्तिर्युज्यते सताम् । बाधाऽदर्शनतश्चैव तथा चायं प्रवर्तते ॥ १३८ ॥
मिथ्यादर्शनयोगेन तदन्यस्त्वन्यथा जड: व्यभिचारसमाशङ्की स्वां जातिं बाधते तया || १३९ || एवं ह्यस्याप्रवृत्तिः स्यान्न च साऽभ्युपपद्यते ।
तत्रापि च सदाशङ्का यत् तन्न्यायात् प्रव[ ११-द्वि-]र्तते ॥१४०॥ पर्यन्तेऽपि ततश्चैष वृत्तौ सर्वथा क्रमः । आदौ मार्गानुसारित्वात् तमयं प्रतिपद्यते ॥ १४१ ॥ देशना पुनरस्यैवं गम्भीरायचिता परा । प्रायेण सूक्ष्मबुद्धित्वान्नान्यथाऽऽक्षिप्यते ह्ययम् ॥ १४२ ॥ धर्माधर्मव्यवस्थायाः शास्त्रमेव नियामकम् । तदुक्तसेवनाद् धर्मः, अधर्मस्तद्विपर्ययात् ॥ १४३ ॥ तत्कर्त्राप्तप्रतीत्यादि तदवज्ञादिसम्भवम् । उत्तमं कारणं ह्येतद विज्ञेयमुभयोरपि ॥ १४४ ॥ तुच्छं वाह्यमनुष्ठानं तन्त्रयुक्त्योभयोः स्थितम् । अभव्य मरुदेव्यादिमुक्ति- वे यकाप्ति ]तः ॥ १४५ ॥ तदत्र यत्नः कर्तव्यः सच्छास्त्रश्रवणात् परः । मुक्तिबीजप्रकरणमेतदाहुर्मनीषिणः ॥ १४६ ॥ यावत् किञ्चिच्छुभं . ज्ञानादिभावतः क्षिमिति तत्त्वविदो विदुः ॥ १४७ ॥
यते ।
दोषानु
Jain Education International
[ अत्र द्वादशं पत्रं विनष्टम् । ]
..
[१३-प्र.] द्रव्यतोऽप्यानयत्ययम् ।
देवता बहुमानेन निवेदयति चानघम् ॥ १६३॥ मनःक्रिया प्रधाना तु मनःशुद्धयाप्तसाधना । परतत्वगता सम्यग् द्वितीया परिकीर्तिता ॥ १६४॥
५७
त्रैलोक्यसुन्दरं सर्वे साधु सम्पादयत्ययम् । परतन्त्राय तद्धयाना [व] तद्भावं चापि (१) गच्छति ॥ १६५॥
For Private & Personal Use Only
5
10
15
20
25
www.jainelibrary.org