________________
३६ ]
Jain Education International
ब्रह्मसिद्धान्तसमुच्चयः । खिकलोपेतक्षीणसार्द्धचतुष्कलः । सच्चार्थनिरतः श्रीमान् नृ-सुरासुरपूजितः ||२३|| अन्वर्थयोगतश्चायं महादेवोऽर्हस्तथा[ ? गतः ] । बुद्धथ गीयते सद्भिः प्रशस्तैर्नामभिः सदा ||२४|| अचिन्त्यदिव्यनिर्माणो महातिशयसङ्गतः । धर्मकल्पद्रुमो मुख्यः स्वर्ग-मुक्तिफलप्रदः ||२५|| महासमाधिकामानां सद्वृत्तानां तपस्विनाम् । एष प्रणवयोगेन योगिनां जयगोचरः ||२६|| सर्वथाकृतकृत्यच सूक्ष्मोऽव्यक्तो निरब्जनः । सर्वकर्मफलाभावात् संसिद्धः सिद्ध उच्यते ॥ २७ ॥ परमाक्षररूपोऽयं स्वयंज्योतिरयं मतः । [३-वि.] अचन्द्रचन्द्रिकाकारो नादातीतः परः शिवः ॥२८॥ भवाऽभवनिमित्तं च जगतोऽनाशयं परम् । विद्वेषेज्याद्वियोगेन ततस्तद्भावसिद्धितः ॥२९॥ अनादिनिधनो ह्येष देहस्थोऽपि न गम्यते । मतिज्ञानादिभिः साक्षात् केवलेन तु दृश्यते ||३०|| चतुर्दशानां स्थानानामृर्ध्वं धामाऽस्य शाश्वतम् । स्थानानि भुवनान्येके, गुणस्थानानि चापरे ॥ ३१ ॥
एतानि पञ्च ब्रह्माणि परमा(? परा ) ण्याहुर्महर्षयः । एतत्प्रयोगतोऽवश्यं जायन्ते सर्वसिद्धयः ||३२|| यथाऽमृताप्तितः पुंसां महाकल्याणभागिनाम् । सिध्यन्ति सर्वकार्याणि चा[शील] प्रयोगतः ||३३|| ब्रह्माप्तेस्तद्वदेवेह ध्रुवं नानाप्रयोगतः । तीव्रभक्तिप्रभावेन सर्वसिद्धिं विदुर्बुधाः ||३४|| अद्वेषश्चैव जिज्ञासा शुश्रू[ ४ - प्र. ]षा श्रवणं तथा । बोध ईहा सुविज्ञप्तिः प्रतिपत्तिस्तथैव च ||३५|| [?] चैतेषामधिकारिविभेदतः । या सत्स्थानाभिनिवेशतः ||३६||
For Private & Personal Use Only
४९
5
10
15
20
25
www.jainelibrary.org