________________
श्रीहरिभद्रसूरिविरचितः
[३७अत्राधिकारिणोऽप्युक्ता अपुनर्बन्धकादयः । त्रय एव समासेन शेषास्त्व[नधिकारिणः] ॥३७॥ अपुनर्बन्धकस्याथ द्विवियोपासना मता। सम्यग्दृष्टेः सुविज्ञप्तिः प्रतिपत्तिश्चरित्रिणः ॥३८॥ ब्रह्मश्रुताववज्ञा . . . . . . दाहृतः । अतोऽन्यः पुनरद्वेषः शुभाशयनिवन्धनः ॥३९॥ जिज्ञासाद्यास्तथैतेषां न ह्युपादेयतां विना । उत्त . . . . . . तदेता लघुकर्मणः॥४०॥ अतत्त्वाभिनिवेशो यन्मिथ्यात्वात् सं . . . .। . . . . . विज्ञ४-द्वि.प्तिन्तिरेव सतां मता ॥४१॥ ग्रन्थिभेदादतः सम्यग्दृष्टेरेव नियोगतः। मुविज्ञप्तिर्यथाभव्य . . . . . . . . ॥४२॥ चारित्रमोहनीयेन कर्मणाऽभिभवे सति ।। प्रतिपत्तिर्न साध्व्येषु द्रव्यप्राया भवत्यपि ॥४३॥ तत्क्षयोपशमादस्य . . . . . . क्षया । परमार्थेन निर्दिष्टा प्रतिपत्तिश्चरित्रिणः ॥४४॥ आद्यद्वयस्य दीक्षायामधिकारो न विद्यते । अ . . . . . . . . तिक्रयाहेत्वभावतः ॥४५॥ आशयस्फीतताहेतुरप्रमादपरेह यत् ।। चरित्रमोहोपेतस्य दृढं सा च न विद्यते ॥४६॥ . . . . . . . ह्यं तत्क्रियापतिपालकम् । . . . . . . . . . . . . . . . . ॥४७॥ . . . . . . . . . . . [५-अ.]च्छास्त्रबाधया । अस्याबाधा यतो धर्मों बाधा . . . . . . ॥४८॥ अतस्तु भावसंसिद्धिं मन्यन्तेऽन्ये विचक्षणाः। असुन्दरा तदन्ये तु पत्रेभ्यो वृक्षजन्मवत् ॥४९॥ अयं ह्यबद्धमूलत्वाद् भ्रम्यते येन केनचित् । स्वस्थानादेवमेतद्वान् भावमूले तथासति ॥५०॥
Jain Education International
www.jainelibrary.org