________________
श्रीहरिभद्रसूरिविरचितः . [३५८ इत्थं चैतदिहेष्टव्यं यदस्या अधिकार्यपि । विशिष्ट एव गदितस्तैरेवोक्तमिदं यतः ॥३५८॥ तीव्रभोगाभिलाषस्य व्रतविघ्नस्य भोगिनः । स्थूरबुद्धेः कृतघ्नस्य गुरावबहुमानिनः ॥३५९॥ त्रिशक्ति . . . नस्य परयोगारतेस्तथा । नैव दीक्षाधिकारः स्यादधिका . . . (२८-प्र०]स्य तु ॥३६०॥ यथोक्तगुणभावेऽपि शुद्धैः समधिकर्गुणैः । • • • • • • • • • • • • . . . . ३६१॥ . . . . . . . . . प्रदेशान्तर इत्यपि । इष्टार्थसाधकं स्पष्टं यत एतत् तथैव हि ॥३६२।। शिवज्ञानं य आसाद्य वि . . . . . . . । • . . . . . . . . . . मेव गच्छति ॥३६३।। यस्त्वेतदपि चासाद्य विषयान् पुनरीहते । अक्षीणपशुभावोऽसौ तामे(ने)वाप्नोति सुन्दरान् ॥३६॥ . . . . . . . . भूयोऽनेनैव वर्त्मना । अधिकारक्षयात् सम्यग् मुक्तिमप्येष यास्यति ॥३६५॥ एवमादीनि भूयांसि वचनानि शिव . . । . . . . . . . . न्युच्चैस्तदेतत् सिद्धमेव नः ॥३६६॥ ज्ञेयं तद् भावलिङ्गं च हन्तास्याः पारमार्थिकम् । उक्तानुक्त . . . . . . . . [२८-द्वि० समन्वितम् ॥३६७।। आदरः करणे प्रीतिरविघ्नः सम्पदागमः । जिज्ञासा तज्ज्ञसेवा च सदनुष्ठानलक्षणम् ॥३६८॥ . . . . . . . . . वेऽत्रैव व्यवस्थिते ।। विशिष्टभावसम्बन्धादयत्नेनैव योगिनाम् ।।३६९।। असङ्गस्नेह एपो यत् स्वाभाविक इहात्मनः । . . . . . . . . योग्यानां हितवस्तुनि ॥३७०॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org