________________
९३]
ब्रह्मसिद्धान्तसमुच्चयः ।
गेहाः परिजनो वित्तं कलत्रं मित्रमेव च । स्वप्नेन्द्रजालसदृशमनीयैव केवलम् ||८०||
वारणेः ।
मिथ्याविकल्पवायूत्थस्तत्त्वदर्शनबाधकः ॥ ८१ ॥
मरणं तु महाघोरं सदाऽऽगाम्येव दे[हिनः ] | विमुक्तये ॥ ८२॥
सा च लोकोत्तरात्यै ( ? न्यै ) वाहिंसा चैराग्यलक्षणा ।
[७-द्वि.] रतात्मनः ॥८३॥
हिंसा-रागोद्भवं कर्म तत्क्षयान्मुक्तिरिष्यते । निदाने [s] सति हिंसादौ तत्क्षयो न्याय[सङ्गतः ] ॥ ८४ ॥
वृत्तिर्नाम समञ्जसे ।
सदैव दीक्षितस्येह हेत्वभावो [प] पत्तितः ॥८५॥
यथामवृत्तकरणादेत
बोद्वेगो हि नान्यथा ॥ ८६॥
एतदालोचनं तीव्रं वज्रसूचीभिदासमम् । नातोऽन्यद् भवदप्येवं शूलासे
स्मादपि ध्रुवम् ।
विशिष्टद्रव्यपर्याये ग्रन्थिभेदः कदाचन ॥ ८८ ॥ वज्रशूच्याऽश्मनो भेद इह .
डितमापक एषोऽन्य उत्त
Jain Education International
।'
समाधिरेष वि
[ रत्ननिधा][८-प्र.] नसम्प्राप्तिसमोऽवञ्चक उच्यते ॥ ९० ॥
T
+
॥८७॥
॥८९॥
गीतो मुक्ति पुरस्यायं खण्डिपातसमस्ततः । तत् सम्यग्दर्शनं चैत्र क
•
॥९१॥
1
इदं तद् योगिहृदयं पाशत्रुटनमित्यपि ॥९३॥
॥९२॥
For Private & Personal Use Only
५३
5
10
15
20
25
www.jainelibrary.org