________________
10
15
५२
20
25
Jain Education International
श्रीहरिभद्रसूरिविरचितः
तमो मोहो महामोहस्तामिस्त्रोऽन्धः स एव च । विपर्ययो हि जीवानामतो भ्रान्तिर्भवार्णवे ॥ ६६ ॥ श्रेयः प्रवृत्तिकामस्य तदन्यत्र प्रवर्तनम् । सिद्धान्तानादराद्धचेतत् तम आहुर्मनीषिणः ॥ ६७ ॥ देहादिष्वात्मबुद्धिर्या मुक्तिमान परोधिनी । तत्राभिष्वङ्गभावेन सा मोह इति कीर्त्यते ॥ ६८ ॥ बाह्येषु तु ममत्वं यद देहभावेऽप्यभाविषु । केवलं भावसंसिद्धचै महामो[ ६-वि.] हस्तदाहितम् ||६९|| भाव्याभाव्येषु सर्वेषु नियमेन तथातथा ।
भवन् स्वात्मापकाराय क्रोधस्तामिस्र उच्यते ॥७०॥ संसारे मरणं जन्तोर्नियमेन व्यवस्थितम् । तत् प्रतीत्य भयं ह्यन्धतामिस्त्रः परिकीर्तितः ॥ ७१ ॥ एवं विपर्ययादस्मादतत्त्वे तत्त्वबुद्धितः। कुकृत्येष्वपि मृदानां बहुमानः प्रवर्तते ॥ ७२ ॥ निष्कलाख्याश्रुतेस्त (? स्त्व)स्य शुभविम्बोपलब्धितः । तथाभव्यत्वतश्चैव क्वचिदेष निवर्तते ॥ ७३ ॥ | निवर्तमान एतस्मिन् महासत्वश्च जायते । पक्षपातो गुणेष्वेव भवादुद्वेग एव च ॥ ७४ ॥ उद्विग्नः स भवाद् धीमान् विपर्ययवियोगतः । मार्गानुसारिविज्ञानात् तत्त्वमित्थं प्रपद्यते ॥७५॥ शरीराद्यात्मनो भिन्नं मूल्यान्नशकटोपमम् ।
॥७६॥
[७-प्र.]मानुष्यरत्नमुत्कृष्टं भवाब्धावतिदुर्लभम् । लब्ध्वैतच्छ्रवणं युक्तं न कर्तुमसमञ्जसम् ॥७७॥
सिद्धान्तालोचनान्नित्यं श्रेयस्येव प्रवर्तते ॥ ७८ ॥ शरीराद्यात्मनो भिन्नं मूल्यान्नशकटोपमम् ।
॥७९॥
For Private & Personal Use Only
[ ६६
www.jainelibrary.org